अष्टमाष्टक - तृतीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ देवानामृणतो मुक्तिर्नित्यमासिकवार्षिकै: ॥
यज्ञै: श्राद्धै: पितॄणां तु ह्यनृणो मुक्तिभाग्द्विज: ॥१॥
प्रकुर्यात्प्रेतसंस्कारं प्रायश्चित्तपुर:सरम् ॥
यस्यौर्ध्वदेहिकं लुप्तं भवेत्प्रेत: स्वपीडक: ॥२॥
विधिनावयवश्राद्धं विषमाख्यं वृषोत्सृति: ॥
एकोद्दिष्टं मासिकानि दानमाब्दं सपिण्डनम् ॥३॥
अस्थि क्षिपेद्दयुनद्यां च गयायां पिण्डदापनम् ॥
यथोक्तश्राद्धदानं च तत: पुत्रस्य पुत्रता ॥४॥
अमायुगमनुक्रान्तिध्रुतिपातमहालया: ॥
अष्टकान्वष्टकापूर्वेद्यु:श्राद्धं नियतं चरेत् ॥५॥
निमन्त्रयेत्क्षयाहात्प्राक् द्वौ दैवे पितृकर्मणि ॥
त्रीनेकैकं वोभयत्र ततो वर्णी यतो भवेत् ॥६॥
दन्तधावनताम्बूलाभ्यङ्गरत्यन्यभोजनम् ॥
कर्तुर्वर्ज्यं द्व्यहं तद्वदामन्त्रितद्विजस्य च ॥७॥
रागादिहीनं स्वाचारनिरतं वेदतत्परम् ॥
स्वाश्रमं गुरुदेवेष्टं विप्रं श्राद्धे निमन्त्रयेत् ॥८॥
गुर्विण्युदक्यावृषलीपति: कुष्ठी क्षतव्रत: ॥
न्यूनाधिकाङ्गो रोगार्त: कुष्ठी च कुनखी कुवाक् ॥९॥
परिवेत्ताsग्रेदिधिषुर्देवान्नी ग्रामयाजक: ॥
भिषक् च शास्त्री दैवज्ञोsभार्यो देवलक: खल: ॥१०॥
वेदशास्त्रोपजीवी च निन्दको गायक: कवि: ॥
अन्यस्त्रीधनहृत्कुण्डो गोलको राजसेवक: ॥११॥
श्राद्धे वर्ज्य: प्रयत्नेन स्वसंबन्धश्च निर्गुण: ॥
द्विजाञ्छ्राद्धाहात्पूर्वेह्नि तद्दिने वा निमंत्रयेत् ॥१२॥
प्रातर्नित्यक्रियां कृत्वा गृह्येsग्नौ लोकिकेsथवा ॥
पाकं कुर्यान्नूत्नभाण्डेsलोहेsसत्स्त्रीह निन्दिता ॥१३॥
कुतुपे पुनराहूय द्विजाञ्छ्राद्धं समारभेत् ॥
तिथिर्ग्राह्यापराह्णेत्र चेत्प्रागेव दिनद्वये ॥१४॥
पूर्वोत्तराहेsपराह्णादूर्ध्वं पाक् चेत्तदा परा ॥
सायाह्ने राक्षसं श्राद्धं दातुर्भोक्तुश्च दु:खदम् ॥१५॥
द्विजाज्ञयाचम्य कर्ता श्राद्धं संकल्प्य वाग्यत: ॥
शुद्धौ देवौ पूर्वमुखौ शान्तौ पित्र्यानुदड्मुखान् ॥१६॥
उपवेश्यासनं दत्त्वा पाद्यानि च पृथक्पृथक् ॥
चतुरस्रं त्रिकोणं च वर्तुलं चार्धचन्द्रवत् ॥१७॥
पाद्यादौ मण्डलानीह क्रमाद्विप्रादिवर्णत: ॥
शूद्रेणामेन हेम्ना वा श्राद्धं कार्यं द्विजैरपि ॥१८॥
पाकाभावे द्विजालाभे जातकर्मणि च ग्रहे ॥
तिलान्विकीर्यापहता इत्यृचार्घ्यं सहूतिकम् ॥१९॥
संकल्पासनयो: षष्ठी द्वितीयाह्वानतर्पणे ॥
अन्नदाने चतुर्थी चान्यत्र संबुद्धय: स्मृता: ॥२०॥
शंनोदेवीत्यर्घ्यपात्रं स्पृष्ट्वा दैवे यवोस्यत: ॥
पित्र्ये तिलोसीत्यनेन क्षिप्त्वा यवतिलान्पृथक् ॥२१॥
विश्वेदेवा उशन्तश्चेत्याह्वाने दैवपित्र्यके ॥
निवेद्यार्घ्याणि सव्येन या दिव्या इति मन्त्रयेत् ॥२२॥
देवविप्रोत्तरे दर्भोपरि न्युब्जं पिधाय वा ॥
पित्रर्घ्यपात्रं संस्थाप्या समाप्तेस्तन्न चालयेत् ॥२३॥
संपूज्य देवान् गन्धाद्यै: पितॄंश्चोद्धृतमोदनम् ॥
बहिरग्नौ पित्र्यविप्रपाणौ वा विधिवद्भुनेत् ॥२४॥
सोमोत्र पितृमानग्नि: कव्यवाहश्च देवते ॥
देवपाणौ तु चेन्मन्त्रविपर्यासाच्च सव्यत: ॥२५॥
आचान्तोत्र शुचि: कर्ता विप्रा अप्युज्झितासना: ॥
प्राक्संस्थोत्तरगं दैवं पित्र्यं याम्यन्तमग्निगम् ॥२६॥
विप्रै: प्रत्युत्तरं देयं सर्वत्रात्र यथोचितम् ॥
मण्डलोपरि पात्रेsन्नं परिविष्टमनिन्दितम् ॥२७॥
प्रोक्ष्योभयत्र प्रदेयं परिषिच्य यथाविधि ॥
ये देवासश्च ये चेहेत्युक्त्वेशाय समर्प्य तत् ॥२८॥
मूर्तामूर्तपितॄन्नत्वा दद्यादापोशनं द्विजान् ॥
प्राणाग्निहोत्रपूर्वं तान्भक्त्या संप्रार्थ्य भोजयेत् ॥२९॥
श्रावयेत्पौरुषं राक्षोघ्नं चान्यन्नाचिकेतकम् ॥
त्यक्त्वा हास्यादि तै: स्वस्थं भोक्तव्यं मौनमस्थितै: ॥३०॥
चेद्भुक्तोsन्योन्यसंस्प्रुष्टो गायत्र्यष्टशतं जपेत् ॥
हविष्यान्नं माषतैलपक्कं शस्तं सरामठम् ॥३१॥
मधुवाताक्षन्नमीति तृप्तौ जप्त्वा च वाचयेत् ॥
संपन्नं चोच्छिष्टभाग्भ्योन्ने त्यक्ते प्राशयेदप: ॥३२॥
पूर्वमाचान्तेषु वात्र पिण्डान्दद्यात्कुशोपरि ॥
शुन्धन्तामित्यादि दद्यादञ्जनाभ्यञ्जनेsर्चयेत् ॥३३॥
नमो व इत्युपस्थाय तत: पिण्डान्प्रवाह्य च ॥
मध्यपिण्डं पुत्रकामश्चेत्पत्न्या प्राशयेदिह ॥३४॥
विकिरप्रकिरोच्छष्टपिण्डान्दत्त्वा यथाविधि ॥
गोत्राभिवादनं पात्रचालनं स्वस्तिवाचनम् ॥३५॥
ताम्बूलदक्षिणापात्रोच्चालनाशीर्विसर्जनम् ॥
सव्यापसव्ये दैवे च पित्र्ये स्वाहा स्वधा क्रमात् ॥३६॥
नत्वा द्विजेषु यातेषु वैश्वदेवं विधाय च ॥
स्वेष्टैर्भुञ्जीत कर्ताsथ व्रतेsवग्रहणं स्मृतम् ॥३७॥
वेदाभ्यास: श्रमरती पुनर्भुक्तीरिह त्यजेत् ॥
तर्पणं त्वाब्दिकेsन्येद्युर्दर्शादौ पूर्वमेव च ॥३८॥
त्रिदैवमाब्दं षड्दैवं दर्शाद्यखिलदैवतम् ॥
महालयगतातीर्थनित्यतर्पणकर्म च ॥३९॥
स्वशक्त: पितृसूक्तेन हुनेद्दद्यात्तृणं गवे ॥
यत्किंचिद्वा द्विजे दद्यात्कुर्याद्वा तिलतर्पणम् ॥४०॥
श्मशाने चोर्ध्वबाहु: सन्कुर्याद्वोच्चैश्च रोदनम् ॥
दरिद्रोsहं महापापी पितरोsवन्तु मामिति ॥४१॥
चेत्प्रमादादिनाsतीते श्राद्धाहे त्वेष्यदर्शके ॥
कार्यमाब्दमिनोsलिस्थो यावत्कार्यो महालय: ॥४२॥
कुलक्षयोsकृते श्राद्धे पितृशापाद्भविष्यति ॥
पितृतृप्ति: कृते चास्मिन्धनधान्यकुलर्द्धय: ॥४३॥
यत्र यत्र गता येषां पितरस्तत्र तत्र ते ॥
तुष्यन्ति श्राद्धदानेन श्रीविष्णो: समनुग्रहात् ॥४४॥
सूक्ष्मात्मनैव तेsश्नन्ति पितृलोकगतास्त्विह ॥
भूतप्रेतपिशाचाश्चेच्छ्राद्धाभावे बुभुक्षिता: ॥४५॥
कुर्वन्त्यनर्थान्नित्यं तच्छ्राद्धं कुर्यादतन्द्रित: ॥
दत्ते मुक्तेष्वपि श्राद्धे विष्णुस्तुष्येत शास्त्रकृत् ॥४६॥
दाताssदाता च भोक्ता च सर्वो विष्णु: सनातन: ॥
सर्वाधार: सर्वकर्ता सर्वभूतात्मकोsव्यय: ॥४७॥
अनौपम्यस्वभावोsजो भगवान्हव्यकव्यभुक् ॥
विश्वंभर: स हि स्रष्टा चाद्योsनन्तो जनार्दन: ॥४८॥
निर्गुणोsपि निराकार: सगुणो माययाsभवत् ॥
तदाज्ञापालनात्पापशान्तिर्मुक्तिस्ततोsचिरात् ॥४९॥
श्रीदत्तो भगवानाह तातैवं श्राद्धपद्धतिम् ॥
तेनोक्तमेतं तिथीनां निर्णयं चापि मे श्रृणु ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाह्स्र्यां संहितायां वासुदेव्यां कर्मकाण्डे अष्टमाष्टके तृतीयोsध्याय: ॥३॥
॥ और्ध्वदेहिक - श्राद्धलक्षणप्रयोगादिकथनं नामाष्टमाष्टके तृतीयो० ॥८।३॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP