षष्ठाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ य इन्द्रतुल्यो नहुषस्तत्प्रभावोsधुनोच्यते ॥
तेन श्रीदत्तदेवस्य दातृत्वादि प्रकाश्यते ॥१॥
कश्चिद्राजा सोमवंश्य आयुर्नाम महामति: ॥
सम्राड् दाता वशी धन्य: सोsनपत्यत्वदु:खित: ॥२॥
श्रीदत्तात्रेयमाहात्म्यं श्रुत्वा मुनिसमीरितम् ॥
सह्याद्रौ स प्रभुं भक्त्या पुत्रार्थी शरणं ययौ ॥३॥
धृत्वाङ्के युवतीं शश्वत्पिवन्तं मद्यमुत्तमम् ॥
सर्वभोगाढ्यमप्यार्यं मत्वा भक्त्या ननाम स: ॥४॥
निर्भर्त्सितोsपि बहुश: श्रीदत्तेन महात्मना ॥
भेजे दृढव्रतो नित्यमायुर्भक्त्या त्र्यधीश्वरम् ॥५॥
दासभावं समाश्रित्य शताब्दं सोsभजन्मुदा ॥
प्राहैकदा प्रभु: कार्यं किं व्रात्येन मया तव ॥६॥
राजोवाच भवान्धीशो गोविन्द: पुरुषोत्तम: ॥
अत्रिपुत्रोsपि मायावी निस्त्रैगुण्योsस्ति केवल: ॥७॥
वर्णा बद्धा यया त्वद्वाक् सा त्रयी तच्छिरसस्यज ॥
वर्तते त्वत्स्वरूपज्ञो बन्धस्ते किं पुनस्तया ॥८॥
त्रय्या विधिनिषेधाभ्यां त्वद्रूपाज्ञ: पराड्मुख: ॥
नियोजित इति ज्ञात्वा भजे त्वां पाहि मां हरे ॥९॥
श्रीदत्तोsवददेवं चेत्कपालेन सुरां नृप ॥
मांसं च संस्कृतं रुच्यं देहि मेsनुक्षणं त्विति ॥१०॥
सोप्यदादुक्तवत्साक्षात्पशुसोमधियान्वहम् ॥
हृष्टोsवदत्प्रभुस्तेन वृणीष्वेष्टं वरं नृप ॥११॥
राजाssह पुत्रं सर्वज्ञं देवविप्रपरं प्रभुम् ॥
सुरासुरैरप्रजेयं कविं दक्षं प्रजापतिम् ॥१२॥
पूज्यं शूरं रणक्रूरं शरणागतवत्सलम् ॥
धार्मिकं देहि भोक्तारं यज्वानं च बहुप्रदम् ॥१३॥
पितृगुर्वतिथिश्लाघ्यं धन्य: स्यां येन पूर्वजै: ॥
प्रभु: प्राह तथैवास्तु पुत्रो वैष्णव उत्तम: ॥१४॥
जिष्णुर्जिष्णूपम: साक्षाद्दिगन्तरलुठद्यशा: ॥
राजन्फलमिदं पत्न्या इन्दुमत्यै प्रयच्छ भो: ॥१५॥
तथेत्युक्त्वाभिवाद्येशं हृष्टोsगात्स्वपुरं नृप: ॥
पत्न्यै ददौ फलं सापि ऋतुस्नाताsभजन्मुदा ॥१६॥
सा चिरप्रोषिता तं च विधिनाssश्लिष्य कामिनी ॥
सान्द्रानन्दं पदं लेभे क्षणाद्गर्भं च दैविकम् ॥१७॥
तत: सा महिषी स्वप्ने महापुरुषलक्षणम् ॥
हारकंकणकेयूरनूपुरालंकृतं शुभम् ॥१८॥
किरीटकुण्डलधरं श्वेतस्रग्वस्रलेपनम् ॥
मणिभ्राजद्बहुफणशेषच्छत्रं शुचिस्मितम् ॥१९॥
मुक्ताफलं चार्पयन्तं क्षीरपूर्णेन कम्बुना ॥
स्वात्मानमभिषिञ्चन्तं दृष्ट्वा हृष्टाप्यबुध्यत ॥२०॥
शश्वत्स्मृत्वा प्रबुध्यापि हृष्टा पत्ये शशंस तत् ॥
प्रातर्नृपोsपि संशुद्ध: स्वप्नं शौनकमब्रवीत् ॥२१॥
शौनक: प्राह राजेन्द्र भाग्यवानसि सांप्रतम् ॥
अनसूयागर्भरत्नदत्तात्रेयार्पितं फलत् ॥२२॥
यद्भक्षितं तत्प्रभावात्त्वत्पत्न्या गर्भ उत्तम: ॥
लोकपालानुभावानुप्रविष्टो धृत एव भो: ॥२३॥
धर्मात्मा वैष्णव: पुत्र: श्रीसोमान्वयभूषण: ॥
ख्यात्योपेन्द्रसमो दिव्यवीर्यो वेदोपवेदवित् ॥२४॥
सम्राट् सर्वगुणोपेतो हुण्डासुरनिषूदन: ॥
भविष्यतीति स्वप्नेन सूचितं नात्र संशय: ॥२५॥
अग्निर्देवमुखोsभ्येतु त्वद्गर्भं सर्वतोsवतु ॥
मृत्युपाशाच्च वरुणो दशमे मासि सूतवे ॥२६॥
इति दत्त्वाशिषोsगच्छच्छौनक: सत्कृतो गृहम् ॥
प्रहृष्टोsभूद्दत्तदत्तचित्तो राजा सभार्यक: ॥२७॥
काञ्चनाख्यपुरे कश्चिद्भुण्डनामा महासुर: ॥
आक्रान्ता येन भूर्द्यौश्च देवा अपि पराजिता: ॥२८॥
याsशोकसुन्दरी नाम शिवकन्या बलाद्धृता ॥
तया य: शप्तो नहुषस्त्वां हनिष्यति खल्विति ॥२९॥
अत्रान्तरेsस्य हुण्डस्य तनया नन्दनं वनम् ॥
वयस्याभिगता तत्र चारणांनां परस्परम् ॥३०॥
भाषतां वचनादायु:पुत्रो हुण्डासुरान्तक: ॥
भविष्यतीति सा श्रुत्वा गत्वा पित्रे शशंस तत् ॥३१॥
तच्छ्रुत्वाsशोकसुन्दर्या: स्मृत्वा शापं च सोsसुर: ॥
भीतभीतो द्रुतं गत्वा ददर्शेन्दुमतीं शुभाम् ॥३२॥
कृष्णाग्रपीवरकुचां प्रभातेन्दुमुखीमपि ॥
तेजोलावण्यरूपाढ्यां रञ्जितां विष्णुतेजसा ॥३३॥
चण्डभास्करबिम्बाभां देवीमिव दुरत्ययाम् ॥
रक्षां सुदर्शनाभां च भ्रमन्तीं तत्समंतत: ॥३४॥
दुरात्मा दानवो दुष्टो दृष्ट्वैवं चकितोsभवत् ॥
नूनं शत्रुर्ममैवैष हन्तव्यो मे प्रयत्नत: ॥३५॥
इति निश्चित्येन्दुमत्यै स दु:स्वप्नान्यदर्शयत् ॥
संधौ जाग्रत्सुषुप्त्योस्तन्नाशहेतूनि भूरिश: ॥३६॥
दानव्या मायया चास्या भयं नाभूत्सुरक्षया ॥
श्रीदत्तरक्षितो गर्भो नापि बभ्रंश भाग्यवान् ॥३७॥
सुदर्शनोपमा रक्षा हुण्डेनैव निरीक्षता ॥
नेन्दुमत्या हि सा स्वप्नभियाsर्कं शरणं ययौ ॥३८॥
भो देव सवितार्विश्वं दुरितं मे परासुव ॥
परासुव च दु:स्वप्न्यं भद्रं यत्तन्म आसुव ॥३९॥
इति स्तुत्वेन्दुमत्यर्कं स्वस्थाsभून्निर्भया सदा ॥
दानवस्योद्यमा: सर्वे दैवाज्जाता निरथका: ॥४०॥
नष्टाभीष्टो दुरात्मा स त्यक्त्वाsन्नं पानमन्वहम् ॥
छिद्रान्वेषी स तत्रैव तस्थौ गुप्त: स्वमायया ॥४१॥
यथाकालं स राजापि क्रिया: पुंसवनादिका: ॥
चकार विधिना सर्वा: प्रहृष्ट: स यथाक्रमम् ॥४२॥
कालेsतीतेsपि नासूत साsत्रोपायं व्यधान्नृप: ॥
श्रुतं हवं मेsश्विनौ द्राक् सप्तवध्रिं च मुञ्चतम् ॥४३॥
नाथमानमृषिं भीतं दशमास्यं यथासुखम् ॥
इति मन्त्रे प्रयुक्तेsसावासन्नप्रसवाsभवत् ॥४४॥
तत: सुशोभने काले तुङ्गस्थे ग्रहपञ्चके ॥
असूर्यगे महाभागमसूतेन्दुमती सुतम् ॥४५॥
जातमात्रस्य बालस्य तेजसातीव भास्वता ॥
निस्तेजसोsभवन्सर्वे निशीथेsपि प्रदीपका: ॥४६॥
दीप्त्यातीवाबभौ बालो यथा भास्वान्नभस्थले ॥
दृष्ट्वा तं सुभगं बालं ननन्देन्दुमती सती ॥४७॥
आयूराजापि तं श्रुत्वा पुत्रोद्भवमहोत्सवम् ॥
स्नात्वा तत्रैव सोsपश्यद्दत्तसेवाफलं महत् ॥४८॥
हेम्ना पितॄन्समभ्यर्च्य स्वस्तिवाचनपूर्वकम् ॥
सहिरण्यनिकाषाज्यमधुनी विधिवन्नृप: ॥४९॥
प्राशयित्वेन्दुवक्त्रं तं दृष्ट्वाsवघ्राय मूर्ध्नि स: ॥
मन्त्रवन्मेन आत्मानमपर्णं क्षेमभाजनम् ॥५०॥
स ददौ द्विजमुख्येभ्यो गोभूवस्त्रधनादिकम् ॥
इतरेभ्योsपि चार्थिभ्योsवदन्माहात्म्यमीशितु: ॥५१॥
हुण्डो दृष्ट्वापि सकलं तेजीयांसं च बालकम् ॥
कार्यसिध्द्यै भगवतीं मोहिनीं शरणं ययौ ॥५२॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे षष्ठाष्टके प्रथमोsध्याय: ॥१॥
॥ इति षष्ठाष्टके प्रथमोsध्याय: ॥६।१॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP