पंचमाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ प्रत्युत्तरमिदं प्राह संपृष्टो भूभृता प्रभु: ॥
श्रृणु राजन् सिद्धयोsष्टौ दश चैवोपसिद्धय: ॥१॥
अणिमा महिमा भूप गरिमा लघिमा तथा ॥
प्राप्ति: प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धय: ॥२॥
सूक्ष्मात्सूक्ष्मतरोsणीयान्पूज्यत्वान्महिमा भृशम् ॥
गरिमातिगुरुत्वाच्च लघुत्वाल्लघिमा गुण: ॥३॥
प्राप्ति: कामितयोगित्वादीशित्वं चेश्वरो यत: ॥
प्राकाम्यमस्य व्यापित्वाद्वशित्त्वं चानुकूल्यत: ॥४॥
संप्राप्तेश्वरभावस्य योगिन: प्रभवन्त्यमी ॥
यत्र कामावसायित्वं गुणास्तेsमी नृपैश्वरा: ॥५॥
परकायप्रवेशाद्या: सिद्धयोsपि तथेतरा: ॥
कर्तव्यात्र न संसक्तिर्ध्येयं तन्निर्गुणं परम् ॥६॥
सगुणं निर्गुणं ध्यानं तत्राद्यं विष्णुचिन्तनम् ॥
द्वितीयं निर्गुणं ब्रह्म वाक्यलक्ष्यं सनातनम् ॥७॥
ध्यातृध्याने क्रमात्त्यक्त्वा ध्येयैकविषयं यदा ॥
निवातदीपवत्स्वान्तं समाधि: सोsभिधीयते ॥८॥
अनेनास्य मनोभङ्गो वासनासंक्षयोsपि च ॥
ततो न जायते योगी वर्धते न न नश्यति ॥९॥
परिणामोsस्य न क्लेदश्छेदो दाहश्च शोषणम् ॥
सर्गेsपि नोद्भवो नान्त: प्रलयेsप्येकरूपिण: ॥१०॥
भूतभौतिकसंबन्धो नास्य शब्दादयोsपि च ॥
न भोक्तायं न कस्यापि भोज्यो ह्येकत्वमास्थित: ॥११॥
ये निर्दग्धा मला योगैर्नैक्यं क्काप्यस्य तै: पुन: ॥
नासौ विश्लेषमाप्नोति ब्रह्मणास्यैक्यमिष्यते ॥१२॥
यथाभ्रेsभ्रं जलं सिन्धावैक्यं गत्वा न भिद्यते ॥
ब्रह्मणैक्यं गत: क्कापि पृथग्भावं न यात्यसौ ॥१३॥
तस्माज्ज्ञात्वा योगचर्यां योगं युञ्ज्यात्प्रयत्नत: ॥
ब्रह्मणा न वियोगोsस्य कदापि हि भविष्यति ॥१४॥
योगचर्यां श्रृणुष्वेमां योगसिद्धिप्रदायिनीम् ॥
ब्रह्मवर्त्मानुसार्येषा यया योगी न सीदति ॥१५॥
मानावमानौ संत्याज्यौ प्रीत्युद्वेगकरौ यत: ॥
योगिनो विपरीतौ चेद्योगसिद्धिकरौ च तौ ॥१६॥
तौ सुधाविषदृष्टया चेद्गृहीतौ बन्धदौ तराम् ॥
तौ विषामृतदृष्ट्या चेद्गृहीतौ मोक्षदौ तराम् ॥१७॥
दृक्पूतं विन्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ॥
शास्त्रपूतं वदेद्वाक्यं चित्तपूतं च चिन्तयेत् ॥१८॥
आतिथ्यश्राद्धयज्ञादौ देवत्रात्रोत्सवादिषु ॥
महाजन्ये च गमनं वर्ज्यं सिध्द्यर्थिनामुना ॥१९॥
व्यस्तेsवधूमे व्यङ्गारे योगविद्भुक्तवज्जने ॥
अटेतालोलुपो भैक्ष्यं न च तेष्वेव नित्यश: ॥२०॥
यथैनमवमन्यन्ते लोका: परिभवन्ति च ॥
तथाभूतश्चरेद्योगी सतां धर्ममदूषयन् ॥२१॥
ये यायावरवृत्तिस्थास्ततो भिक्षा प्रशस्यते ॥
शीलिन: श्रोत्रिया दान्तास्ततो भिक्षा तु मध्यमा ॥२२॥
अत ऊर्ध्वं गृहस्थेषु दैवल्लब्धाधमा मता ॥
माधूकरं हीनतोsपि सदेकान्नं सदप्यसत् ॥२३॥
यवागूर्यावकं भैक्षं कणपिण्याकसक्तव: ॥
विपक्कं फलमूलादि पयो गव्यं च तक्रकम् ॥२४॥
आहारोsयं योगसिद्धिप्रद आहृत्य तं सकृत् ॥
समर्प्य विष्णवे योगी भुञ्जीयात्तं यथाविधि ॥२५॥
अस्तेयं ब्रह्मचर्यं च त्यागो हिंसादिवर्जनम् ॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ॥२६॥
स्वाध्यायाभ्यास इत्येते नियमा योगसिद्धिदा: ॥
सारभूतमुपादेयं शास्त्रेष्वेषु बहुष्वपि ॥२७॥
इदं ज्ञेयमिदं ज्ञेयमितीच्छंस्तृषितश्चरेत् ॥
कल्पेsपि नाप्नुयात्पारं तत्त्यजेद्विघ्नकारणम् ॥२८॥
मुक्तसङ्गो जितक्रोधो लघ्वाहार: स्थिरो वशी ॥
धीन्द्रियाणि पिधायान्तर्ध्याने चित्तं नियोजयेत् ॥२९॥
यत्र तूपद्रवो नास्ति दर्यां शून्ये वनेsपि वा ॥
तत्र योगी नित्ययुक्तो ध्यानं सम्यगुपक्रमेत् ॥३०॥
मनोदण्डोsस्य योगो वाग्दण्डो मौनं निरीहता ॥
देहदण्डस्त्रिदण्डीत्थं नैव दण्डीह वेणुभि: ॥३१॥
सर्वं स्वात्मनि सर्वत्र स्वात्मानं योsभिवीक्षते ॥
योगेन कोsप्रियस्तस्य प्रियो वा समदर्शिन: ॥३२॥
समाहितो विशुद्धात्मा समलोष्टाश्मकाञ्चन: ॥
योगेन शाश्वतं स्थानं गत्वा नावर्तते पुन: ॥३३॥
वेदाच्छ्रेष्ठा मखास्तेभ्यो जपो ज्ञानं ततस्तत: ॥
ध्यानं ततोsप्यनुभवो यं लब्धा नावसीदति ॥३४॥
समाहित: प्रसन्नात्मा सन्नेकान्तरतिर्वशी ॥
इमं महामतिर्योगं ज्ञात्वा पाशैर्न बध्यते ॥३५॥
एवं योगेन यो युक्तो बाह्याभ्यन्तरवर्जित: ॥
स न च्यावयितुं शक्य: कल्पकोटिशतैरपि ॥३६॥
प्रतिबन्धेन नैकाग्र्यं याति हृद्यस्य कस्यचित् ॥
तेन विष्णु: सदा सेव्य: सहस्राङ्घिकराक्षिक: ॥३७॥
तद्वाचकोsयमोंकारो यतिनैकान्तसेविना ॥
अतिदीर्घं समुच्चार्यस्तेनैवाशु मनोलय: ॥३८॥
सार्धत्रिमात्र ओंकारोsकारोकारमकारका; ॥
मात्रास्तिस्रोsस्य सूक्ष्मार्धा यानुच्चार्या विशेषत: ॥३९॥
निर्गुणा योगिनम्या सा सुसूक्ष्मा ब्रह्मरन्ध्रगा ॥
गान्धारीत्युच्यते प्राज्ञैर्गान्धारस्वरसंश्रयात् ॥४०॥
पिपीलिकागतिस्पर्शा प्रमुक्ता मूर्ध्निं लक्ष्यते ॥
समुच्चार्यो यथोंकार: प्रतिनिर्याति मूर्धनि ॥४१॥
तेनोंकारमयो योगी योगेनानेन जायते ॥
तल्लक्ष्यं परमं ब्रह्म विध्याद्धीसारथी रथी ॥४२॥
धन्वौपनिषदं धृत्वाssयम्य भावितचेतसा ॥
निशितात्मेषुणा सम्यग्वेद्धव्यं सूक्ष्मलक्ष्यत: ॥४३॥
ओंकारो धनुरात्मेषुर्ब्रह्म वेध्यमनुत्तमम् ॥
अप्रतत्तेन वेद्धव्यं बाणवत्तन्मयो भवेत् ॥४४॥
ऋषिरग्निरकारस्य छन्दो गायत्रिका विधि: ॥
देवता पीतवर्ण: क्लीं बीजं शक्ति: क्रियात्मिका ॥४५॥
अवस्था जागृति: स्थान भूरुदात्त: स्वरो मत: ॥
ऋग्वेदोsग्निर्गार्हपत्यो विश्व आत्मा रजोगुण: ॥४६॥
वैखरी वाङ्मही तत्त्वं प्रात:सवनमीक्षणम् ॥
स्थानं भू: स्थूलदेहोsत्र स्थूलभोगो बुधै: स्मृत: ॥४७॥
ऋषिर्वायुरुकारस्य त्रिष्टुप्छन्दश्च देवता ॥
श्रीविष्णुर्लोहितो वर्ण: श्रीं बीजं ज्ञानशक्तिरित् ॥४८॥
स्वप्नावस्था भुव: स्थानमनुदात्त: स्वरो मत: ॥
यजुर्वेदो दक्षिणाग्निस्तैजसात्मा च मध्यवाक् ॥४९॥
सत्त्वं गुणो नभस्तत्त्वं सूक्ष्मो देहो गले स्थिति: ॥
माध्यंदिनं च सवनं प्रविविक्ताख्यभोग इत् ॥५०॥
ऋषि: सूर्यो मकारस्य जगती छन्द ईश्वर: ॥
देवता श्वेतवर्ण्श्च हीं बीजं द्रव्यशक्तिका ॥५१॥
निद्रावस्था सुव: स्थानं स्वरित: स्वर उच्यते ॥
प्रज्ञात्माssहवनीयोsग्नि: पश्यन्ती वाक् तमोगुण: ॥५२॥
द्यौस्तत्वं कारणं देह: सामवेदो हृदि स्थिति: ॥
आनन्दभोग: सवनं तृतीयमिह संहृति: ॥५३॥
वरुणस्त्वर्धमात्राया ऋषिश्छन्दो विराट् पुर: ॥
देव: क्रों बीजं विज्ञानशक्तिर्वर्णास्तथाखिला: ॥५४॥
तुर्यावस्था भूर्भुव:स्व: स्थान: सर्वे स्वरा गुणा: ॥
शुद्ध: सांवर्तकोsग्निश्च सर्वाणि सवनानि च ॥५५॥
नादो वेद: प्रत्यगात्मा त्रीणि तत्त्वानि वाक् परा ॥
मूर्धा स्थितिश्च निरतिशयानन्दस्त्वतीन्द्रिय: ॥५६॥
अस्मिताविद्यमानत्वान्महाकारणविग्रह: ॥
ध्वनेर्ब्रह्मा ऋषिर्देव: परात्मा व्यक्तसंज्ञित: ॥५७॥
गायत्रीछन्दश्चिच्छक्तिरवस्था च मनोन्मनी ॥
स्वात्मैक्यावस्थिति: स्थानमाकाशोsत्रास्मितालय: ॥५८॥
विश्वतैजससौषुप्तान्संपश्येद्व्यष्टिसंज्ञितान् ॥
भेदशन्त्यै समष्ट्याख्यैर्विराट्सूत्राक्षरात्मभि: ॥५९॥
ह्वस्वेयं प्रथमा मात्रा द्वितीया दीर्घसंज्ञिता ॥
प्लुता तृतीयार्धमात्रा वाङ्मनोगोचरा परा ॥६०॥
व्यक्तेयं प्रथमा मात्रा द्वितीयाsव्यक्तसंज्ञिता ॥
मात्रा तृतीया चिच्छक्तिरर्धमात्रा परं पदम् ॥६१॥
अनेनैव क्रमेणैता विज्ञेया योगभूमय: ॥
ॐमित्युच्चारणेनैव जेतव्या आरुरुक्षुणा ॥६२॥
इत्येतदक्षरं ब्रह्म परमोंकारसंज्ञितम् ॥
सम्यगभ्यस्य यो ध्यायेत्स तल्लयमवाप्नुयात् ॥६३॥
ज्ञात्वा स्वमृत्युं तुर्योक्त्या ब्रह्मोच्चार्यं ततोsमृतम् ॥
वैखर्याप्यक्षीणबन्धैस्तेषामपि भवान्तरे ॥६४॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायाम संहितायां वासुदेव्यां उपासनाकाण्डे पञ्चमाष्टके षष्ठोsध्याय: ॥६॥
॥ इति श्रीदत्त० पञ्चमाष्टके षष्ठोsध्याय: ॥५।६॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP