श्रीदत्तपुराणम् - अथ दत्तात्रेयाष्टोत्तरशतनामावलि:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


ॐकारतत्त्वरूपाय द्वियज्ञानात्मने नम: ॥
नभोsतीतमहाधाम्न ऐन्द्र्यद्धर्या ओजसे नम: ॥१॥
नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने ॥
मोचितामेध्यकृतये हींबीजश्राणितश्रिये ॥२॥
मोहादिविभ्रमान्ताय बहुकायधराय च ॥
भक्तदुर्वैभवच्छेत्त्रे क्लींबीजवरजापिने ॥३॥
भवहेतुविनाशाय राजच्छोणाधराय च ॥
गतिप्रकम्पिताण्डाय चारुवायतबाहवे ॥४॥
गतगर्वप्रियायाsस्तु यमादियतचेतसे ॥
वशिताजातवश्याय मुण्डिने अनसूयवे ॥५॥
वदद्वरेण्यवाग्जालाविस्पृष्टविविधात्मने ॥
तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥६॥
तेजोमण्यन्तरङ्गायाद्यरसद्मविहापिने ॥
आन्तरस्थानसंस्थाययैश्वर्यश्रौतगीतये ॥७॥
वातादिभययुग्भावहेतवे हेतुहेतवे ॥
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥८॥
सुरवर्गोध्दृते भूत्या असुरावासभेदिने ॥
नेत्रे च नयनाक्ष्णेsचिच्चेतनाय महात्मने ॥९॥
देवाधिदेवदेवाय वसुधासुरपालिने ॥
याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥१०॥
वासनावनदावाय धूलियुग्देहमालिने ॥
यतिसंन्यासिगतये दत्तात्रेयेतिसंविदे ॥११॥
यजनास्यभुजेsजाय तारकावासगामिने ॥
महाजवास्पृग्रूपाया त्ताकाराय विरूपिणे ॥१२॥
नराय धीप्रदीपाय यशस्वियशसे नम: ॥
हाइर्णे चोज्ज्वलाङ्गायत्रेस्तनूजाय शंभवे ॥१३॥
मोचितामरसंघाय धीमतां धीकराय च ॥
बलिष्ठविप्रलभ्यय यागहोमप्रियाय च ॥१४॥
भजन्महिमविख्यात्रेsमरारिमहिमच्छिदे ॥
लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥१५॥
गतोपाधिव्याधये च हिरण्याहितकान्तये ॥
यतीन्द्रचर्यां दधते नरभावौषधाय च ॥१६॥
वरिष्ठयोगिपूज्याय तन्तुसंतन्वते नम: ॥
स्वात्मगाथासुतीर्थाय मश्रिये षट्काराय च ॥१७॥
तेजोमयोत्तमाङ्गाय नोदनादोद्यकर्मणे ॥
हान्याप्तिमृतिविज्ञात्र ओंकारितसुभक्तये ॥१८॥
रुक्शुड्मन:खेदहृते दर्शनाविषयात्मने ॥
राड्कवाततवस्त्राय नरतत्त्वप्रकाशिने ॥१९॥
द्रावितप्रणताघायाssत्तस्वजिष्णुस्वराशये ॥
राजत्त्र्यास्यैकरूपाय मस्थाय मसुवन्धवे ॥२०॥
यतये चोदनातीतप्रचारप्रभवे नम: ॥
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥२१॥
गन्त्रे पादविहीनाय चोदनाचोदितात्मने ॥
यवीयसेsलर्कदु:खवारिणेsखण्डितात्मने ॥२२॥
हींबीजायार्जुनेष्टाय दर्शनादर्शितात्मने ॥
नतिसंतुष्टचित्ताय यतये ब्रह्मचारिणे ॥२३॥
इत्येष सत्स्तवो वृत्तोsयात्कं देयात्प्रजापिने ॥
मस्करीशो मनुस्यूत: परब्रह्मपदप्रद: ॥२४॥
इति श्रीदत्तात्रेयाष्टोत्तरशतनामावलि: संपूर्णा ॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP