पंचम पटल - स्वाधिष्ठानचक्रविवरणम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


द्वितीयन्तु सरोजञ्च लिंगमूले व्यवस्थितम् ।
बादिलान्तं च षङ्वर्ण परिभास्वरषङ्दलम् ॥९८॥

स्वाधिष्ठानाभिधं तत्तु पङ्कजं शोणरूपकम् ।
बाणाख्यो यत्र सिद्धोsस्ति देवो यत्रास्ति राकिणी ॥९९॥

यो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम् ।
तस्य  कामाङ्गना: सर्वा भजन्ते काममोहिता: ॥१००॥

विविधं चाश्रुतं शास्त्रं नि:शंको वै भवेद् ध्रुवम् ।
सर्वरोगविनिर्मुक्तो लोके चरति निर्भय: ॥१०१॥

मरणं खाद्यते तेन स केनापि न खाद्यते ।
तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा ॥१०२॥

वायु: सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम् ।
आकाशपङ्कजगलत्पीयूषमपि वर्द्धते ॥१०३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP