चतुर्थ पटल - उड्ड्यानबन्धकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


नाभेरूर्ध्वमधश्चपि तानं पश्चिममाचरेत् ।
उड्ड्यानबंध एष स्यात्सर्वदु:खौघनाशन: ॥७२॥

उदरे पश्चिमं तानं नाभेरूर्ध्व तु कारयेत् ।
उड्ड्यानाख्योsत्र बन्धोsयं मृत्युमातङ्गकेसरी ॥७३॥

नित्यं य: कुरुते योगी चतुर्वारं दिने दिने ।
तस्य नाभेस्तु शुद्धि: स्याद्येन सिद्धो भवेन्मरुत् ॥७४॥

षण्मासमभ्यसन्योगी मृत्युं जयति निश्चितम् ।
तस्योदराग्निर्ज्वलति रसवृद्धि: प्रजायते ॥७५॥

अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते ।
रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम् ॥७६॥

गुरोर्लब्ध्वा प्रयत्नेन साधयेत्तु विचक्षण: ।
निर्जने सुस्थिते देशेस बन्धं परमदुर्लभम् ॥७७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP