प्रथम पटल - लयप्रकरण ४

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


अविद्या भूतसंसारे दु:खनाशे सुखं यत: ।
ज्ञानादाद्यंतशून्यं स्यात्तस्मादात्मा भवेत् सुखम् ॥६१॥

यस्मान्नाशितज्ञानं ज्ञानेन विश्वकारणम् ।
तस्मादात्मा भवेत् ज्ञानं ज्ञानं तस्मात् सनातनम् ॥६२॥

कालतो विविधं विश्वं यदा चैव भवेदिदम् ।
तदोकोsस्ति स एवात्मा कल्पनापथवर्जित: ॥६३॥

बाह्यानि सर्वभूतानि विनाशं याति कालत: ।
यतो वाचो निवर्त्तन्ते आत्मा द्वैतविवर्जित: ॥६४॥

न खं वायुर्न चाग्निश्च न जलं पृथिवी न च ।
नैतत्कार्य नेश्वरादि पूर्णैकात्मा भवेत् खलु ॥६५॥

आत्मानमात्मना योगी पश्यत्यात्मनि निश्चितम् ।
सर्वसंकल्पसंन्यासी त्यक्तमिथ्याभवग्रह: ॥६६॥

आत्मनात्मनि चात्मानं दृष्टवानन्तं सुखात्मकम् ।
विस्मृत्य विश्वं रमते समाधेस्तीव्रतस्तथा ॥६७॥

मायैव विश्वजननी नान्या तत्त्वधिया परा ।
यदि नाश समायाति विश्वं नास्ति तदा खलु ॥६८॥

हेयं सर्ममिदं यस्य मायाविलसितं यत: ।
ततो न प्रीतिविषयस्तनुवित्तसुखात्मक: ॥६९॥

अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत् ।
व्यवहारेषु नियतं दृश्यते नान्यथा पुन: ।
प्रियाप्रियादिभेदस्तु वस्तुषु नियतस्फ़ुटम् ॥७०॥

आत्मोपाधिवशादेवं भवेत् पुत्रादि नान्यथा ॥७१॥
मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तित: ।
अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिन: ॥७२॥

कर्मजन्यं विश्वमिदं नत्वकर्मणि वेदना ।
निखिलोपाधिहीनो वै यदा भवति पूरुष: ।
तदा विजयतेsखण्डज्ञानरूपी निरजंन: ॥७३॥

स हि कामयते पुरुष: सृजते च प्रजा: स्वयम् ।
अविद्या भासते यस्मात्तस्मान्मिथ्या स्वभावत: ॥७४॥

शुद्धे ब्रह्मणि संबद्धो विद्यया सहजो भवेत् ।
ब्रह्मतेजोंsशतो याति तत आभासते नम: ॥७५॥

तस्मात्प्रकाशते वायुर्वायोरग्निस्ततो जलम् ।
प्रकाशते तत: पृथ्वी कल्पनेयं स्थिता सति ॥७६॥

आकाशाद्वायुराकाश: पवनादग्निसंभव: ।
खवाताग्नेर्जलं व्योमवाताग्नेर्वारितो मही ॥७७॥

खं शब्दलक्षणं वायुश्चंचल: स्पर्शलक्षण: ।
स्याद्रू पलक्षणं तेज: सलिलं रसलक्षणम् ॥७८॥

गंधलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम् ।
विशेषगुणा स्फ़ुरति यत: शास्त्रदिनिर्णय: ॥७९॥

शब्दैकगुणमाकाशं द्विगुणो वायुरुच्यते ।
तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणा: ॥८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP