नामसुधायां

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


एवनादयो बहवो नियमास्तत्र तत्रोक्तास्ते च देशकालाद्यनुगुणं यथाशक्ति अनुसर्तव्या इति । तदुक्तं सौ० कल्पद्रुमे - वृद्धयोषिद्रोगिणां तु नियम: स्यात्तु शक्तित: । इति । अत्र रोगिपदं आपद्रस्तप्रापंचिकानामप्युपलक्षणमिति मन्ये । इदमत्रावश्यमवधेयम्‌ यदेतन्नियमनिबन्धनें तत्तु उपासनार्थं यथाविधि गुरुमुखाद्नहीयैतस्व मंत्रस्य जपाद्यनुष्ठानादे: न तु भगवन्नामस्मरणस्य, तत्तु यथारुचि यथाकालं ग्राहयम्‌ । उक्तं च भागवते - सांकेत्यं पारिहास्यं वेत्यादि०
भा. स्कं. ६ अ. २

तथा वामनपंडितैरपि नामसुधायां :--- अहो येतां जातां उठत - बसतां कार्य करितां, सदा देतां घेतां वदनिं वदतां ग्रास गिळितां । घरीं दारीं शय्येवरि रतिसुखाचे अवसरीं, समस्तांची लज्जा त्यजुनि भगवच्चिंतन करीं ॥ इत्युक्तम्‌ ॥


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP