पुरश्चरणात्प्राक्‌ कर्तव्यम्‌

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


अथ पुरश्वरणारंभात्प्राक्‌ कर्तव्यमाह - विश्वामित्रकल्पे ‘नृसिंहार्कवराहाणां वैदिकं तांत्रिकं तथा । विना जप्त्वा तु गायत्रीं तत्सर्वं निष्फलं भवेत्‌ ॥ यस्यकस्यापि मंत्रस्य पुरश्चरणमारभेत्‌ । पंचप्रणवसंयुक्तां गायत्रीं चायुतं जपेत्‌ ॥ मंत्रं संशोध्य यन्तेन पुरश्चरणतत्पर: । स्त्रीशूद्रपतितानां च मंत्रं श्रुत्वा यथाविधि ॥ अत: करणाद्विप्रेन्द्र मंत्रशिधनमुतमम्‌ । दशप्रणवसंयुक्तां गायत्रीं चायुतं जपेत्‌  ॥’ इति । मंत्रशोधनात्पूर्वमात्मशोधनमवश्यं कार्यम्‌ । आत्मशोधनं नाम आत्मन:शुद्धि: शरीरशुद्धिरिति यावत्‌ । तदुक्तं ग्रंथान्तरे ‘आत्मशुद्धिं विना कर्तुं जपहोमादिका: क्रिया: । निप्फलास्तास्तु  विज्ञेया कारणं श्रुतिचोदितम्‌ ॥ तपसा शोषयेद्देहं पितृन्‌ देवांश्व तर्पयेत्‌ । तपसा स्वर्गमाप्नोति तपसा विंदते महत्‌ ॥ अत: कारणात्‌ विप्रेन्द्र तप: कुर्यात्प्रयत्नत: । शोधयेद्विधिवद्देहं कृच्छ्रचांद्रायणादिभि: ॥ एकेन (कृच्छ्रेण) शुद्धिमाप्नोति द्वाभ्यां पापै: प्रमुच्यते । त्रिभिर्मंत्राश्च सिद्धयंति मुच्यते चोपपातकै: ॥ एवं विधानेन शरीशोषणं कुर्यात्‌ । तदभावे पंचप्रणवसंयुक्तां, दशप्रणवसंयुक्तां शताक्षरां सहस्त्राक्षरां वा गायत्रीं जपेत्‌ । अन्यच्च - ‘केशश्मश्र्लोमनखावापयित्वा प्फुत: शुचि; । तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यत: ॥ सत्यवादी पवित्राणि जपेद्वयाहृतयस्तथा । ओंकाराद्यास्तु ता जप्त्वा सावित्रीं तदितित्तृचम्‌ । आपोहिष्ठेति सूक्तं
तु शुद्ध वत्योऽधमर्षणम्‌  । शंवत्य: स्वस्तिमत्यश्च पावमान्यस्तथैव च । सर्वत्रैतत्प्रयोक्तव्यं आदावंते च कर्मणाम्‌ ॥ आसहस्रादाशताद्वा द्वादशादथ वा जपेत्‌  । ओंकारव्याहृतीस्तिस्त्र: सावित्रिमथवायुताम्‌ । तर्पयित्वाद्भिराचार्यान ऋषीञ्‌ छंदांसि देवता: ।’ इति । एवं यथाविधि यथाशक्ति आत्मशुद्दिं विधाय यस्यकस्यापि मंत्रस्य पुरश्चरणं
कुर्यात्‌ । तांत्रिकमंत्रे तु एकाद्दशो विधिरवश्यं विधेय: । वैदिकमंत्रे षड्ब्दशोधनादि नावश्यकं, कृते तु फलविशेष: । इति विश्वामित्रकल्प उक्तम्‌ । पुरश्चरणाद्यनुष्ठानारंभात्प्राक सहस्त्रायुतादिगायत्रिजपं शरीरसुद्धयर्थं कृच्छ्रादिप्रायश्चित्तं च यथसंभवं विधाय आपोहिष्ठेत्यादि शुद्धिमंत्रै: पावमानीभिश्वात्मानं पावयित्वा उक्तकाले शुभदिने ब्राम्हाणैरभ्यनुज्ञात: पुरश्वरणारंभं महारुद्रस्वाहाकाराद्यनुष्ठानादे: प्रारंभं च कुर्यात्‌ ॥ इति ॥

अर्थ :---  विश्वामित्रकल्यामध्यें सांगितलें आहे कीं, नृसिंहादि देवतेच्या तंत्रोक्त वा वैदिक मंत्राचें अनुष्ठान करणें असेल तर पूर्वीं गायत्री जप अवश्य करावा. त्यावांचून मंत्रसिद्धि नाहीं. म्हणून पुढें सांगिअल्याप्रमाणें गायत्रीचा सहस्र, द्वादशशत, अयुत म्हणजे दहा हजार (१००००) कमींत कमी जप करावा. तप म्हणजे उपोषणादिकांनीं शरीरशुद्धि करावी. चांद्रायण - कृच्छ्रादि विधि प्रत्यक्ष वा गोप्रदानरूपी प्रत्याम्नायानें अवश्य आचरावा. कमींत कमी तीन कृच्छ्र प्रायाश्चित्त पुरश्चरण, महारुद्रस्वाहाकार, ब्रम्हाणस्पतिसूक्ताचें मण्डलादिहवन, गणपत्यथर्वशीर्षाचें लक्षात्मक इवन इत्यादि कोणत्याही महानुष्ठानाचे अधिकारार्थ सांगितलें आहे. देवपितरांचेंतर्पण, आपोहिष्ठादि शुद्धिमंत्र, पावमान - शंवतीसूक्तें इत्यादिकांच्या पठन - श्रवणानें देहशुद्धि होते. म्हणून हेंण अवश्य आचरावें. कर्मारंभीं स्वस्तिमंत्र वा सूक्तें म्हणावीं. इत्यादि विधि अवश्य करावे. ‘निष्कृतिर्नहि वेदानां मंत्राणां कलिदोषत: । मंत्रदोषनिवृत्त्यर्थं गायत्रीमाश्रयेदद्विज: ॥’- कलिदोषानें उत्पन्न झालेला मंत्रदोष घालविण्याकरितां म्हणजे देहशुद्धी करितां गायत्री जप करावा - असें ऋग्विधानांत
आहे. म्हणून प्रसंगत: पंचप्रणव, दशप्रणव व शताक्षरा गायत्रीचें लक्षण सांगतो.


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP