श्रीसूक्तविधानम - अनुक्रमणिका

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


अनुक्रमणिका

१ - न्यासविचारः

२ - ऋषीदैवतचंदोविचारः

३ - मानसपूजा

४ - श्रीसूक्तापुरश्चरणविचारः

५ - श्रीसूक्तानुष्ठानोपयुक्त न्यासप्रकारः

६ - पुरश्चरणस्य द्वैविध्यम्

७ - देशकालविचारः

८ - पुरश्चरनात्प्राक्‍कर्त्यव्यम्

९ - मालाविचारः

१० - सामान्यजपनियमाः

११ - पूजाविधीः

१२ -  श्रीसूक्तापुरश्चरणानुष्ठानप्रयोगः

१३ - नित्यजपविधीः

१४ - अथ होमः

१५ - श्रीसूक्तस्य ऋक् पुरश्चरणानुष्ठानप्रयोगः

१६ - सबीजं श्री सूक्तविधानम्

१७ - श्रीसूक्तयंत्रप्रकारः

१८ - विविधानुष्ठानप्रकारः

१९ - श्रीसूक्तमंत्रविचारः

२० - श्रीसूक्तं पदार्थबोधिटीकोपेतम् भाषांतरयु चतं

२१ - श्रीसूक्तानुष्ठान करण्याची पद्धती

२२ - ग्रंथोपसंहारः

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP