उत्तरमेघ - श्लोक ८६ ते ९०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(८६) त्वामालिख्य प्रणयकुपितां धातुरागै: शिलायामात्मानं
ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन्मुहुरुपचितैर्द्दष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्त: ॥

(८७) मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्लब्धायास्ते
कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशा: पतन्ति ॥

(८८) भित्त्वा सद्य: किसलयपुटान्देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ता: ।
आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाता:
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥

(८९) जाई मातें क्षणसम कशी, दीर्घ ही काळरात्र
तैसा ताप प्रखर न दिवा जाळिं हें क्षीण गात्र ॥
ऐशा, माझें मन, सुनयने !, दुर्लभ प्रार्थनेनें ।
तेवीं तूझ्या असहविरहें जाहलें दीनवाणें ॥

(९०) राहें येथें सुख समजुनी; मीच आधार मातें ।
तूंही चित्ता स्थिर करुनियां, धीर सोडी न, कान्ते ॥
कोणा लाधे सुखचि सगळें, दु:ख तैसें सदाची ।
होतीं खालींवरि सतत हीं भाग्यचक्रें नरांचीं ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP