उत्तरमेघ - श्लोक ५६ ते ६०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(५६) झाली खेदें कृशतनु, धरी देह यत्नें कसाही ।
राही शय्येवरिच बहुधा, भूषणांतें न साही ॥
तूतेंही ती नवजलमयें आसवें ढाळवील ।
होई प्रायें मुदुलमन तो, जो स्वयें आर्द्रशील ॥

(५७) पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान्पूर्वप्रीत्या
गतमभिमुखं संनिवृत्तं तथैव ।
चक्षु: खेदत्सलिलगुरुभि: पक्ष्मभिश्छादयन्तीं
साभ्रेऽन्हीव स्थलकमलिनीं न प्रबुद्धां नसुप्ताम् ॥

(५८) नि:श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोग: कथमुपनयेत्स्वप्नजोऽपीति
निद्रामाकाङक्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥

(५९) आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात्कठिषमामेकवेणीं करेण ॥

(६०) सा संन्यस्ताभरणमबला पेशलं धारयन्ती
शय्योत्सङगे निहितमसकृद्द:खदु: खेन गात्रम् ।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
प्राय: सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP