उत्तरमेघ - श्लोक ६ ते १०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(६)  हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामानने श्री: ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥

(७) यस्यां यक्षा: सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायकुसुमरचितान्युत्तमस्त्रीसहाया: ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्नम्भीरध्वनिषु शनकै: पुष्करेष्वाहतेषु ॥

(८) मन्दाकिन्या: सलिलशिशिरै: सेव्यमाना
मरुद्भिर्मन्दाराणामनुतटरुहां छायया वारितोष्णा: ।
अन्वेष्टव्यै: कनकसिकतामुष्टिनिक्षेपगूढे:
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या: ॥

(९) झालीं वस्त्रें शिथिल, निरिची गांठ जातां सुटोनी ।
प्रेमोल्लासें, चपल करिं तीं फेडितां, तत्प्रियांनीं ॥
रन्तें ठेलीं उजळ जवळीं, मानुनी दीप, वांया ।
लज्जामूढा, उधळिति बुका, जेथ तीं मालवाया ॥

(१०) जेथें वारा भवनशिखरीं, त्वत्समां तोयदांतें ।
नेई, त्यांनीं नवजलकणीं दूषितां चित्र - जातें ॥
भेणें भसे चतुर पळती, जालमार्गें, अहो ! ते ।
अंगें ज्यांचीं शिथिल, वरुनी शीघ्र धूमाकृतीतें ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP