पूर्वमेघ - श्लोक ११६ ते १२२

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(११६) वर्षे ज्याचें जल चहुंकडे, कंकणाग्रप्रघर्षें ।
ऐशा तूतें बनविति सुरस्त्री जलावर्ष हर्षें ॥
त्यांच्या हातांतुनि न सुटतां तूं निदाघीं मिळाला ।
क्रीडालोला, भिवविं करुनी घोरशा गर्जिताला ॥

(११७) हेमांभोजप्रसवि जल तूं घेउनी मानसाचें ।
होऊनीयां मुखपट करीं कोड ऐरावताचें ॥
वातें कल्पद्रुपकिसलयें हालवीं अंसुकेंशी ।
लीला ऐशा करुनि तिकडे हौस फेडीं मनाची ॥

(११८) कैलासांकीं प्रणयिनि जशी, सोडुनी सैल चेल ।
गंगारूपीं, बसलि अलका, निश्चयें जाणशील ॥
कालीं तूझ्या धरित सिरिं जी, तुंगसौधेंद्रशाली ।
वर्षन्मेघां, जणुं युवति कीं मौक्तिकांचीच जाळी ॥

(११९) हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।
भङ्गीभक्त्या विरचितवपु: स्तम्भितान्तर्जलौघ:
सोपानत्वं कुरु मणितटारोहणायाग्रयाय़ी ॥

(१२०) तत्रावश्यं वलयकुलिशोद्धट्टनोद्नीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न
स्यात्क्रीडालोला: श्रवणपरूषैर्गर्जितैर्भाययेस्ता: ॥

(१२१) हेमाम्भोजप्रसवि सलिलं मानसस्याददान:
कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव
वातैर्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥

(१२२) तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं द्दष्टवा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या व: काले वहति सलिलोद्नारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥

इति महाकवि श्रीकालिदासविरचिते मेघदूते काव्ये पूर्वमेघ: समाप्त:

याप्रमाणें महाकवि श्रीकालिदास यानें रचिलेल्या मेघदूत नांवाच्या काव्यांतील पूर्वमेघ समाप्त


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP