पूर्वमेघ - श्लोक ८१ ते ८५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(८१) सेवोनीया गुह, पथिं पुढें सिद्धयुग्में पहासी ॥
जातां वीणेसह जलभयें सोडुनी त्वत्पथासी ॥
जी गोयज्ञप्रभव सरिता, सेविण्या तीस थांबें ।
रंतीशाचें यश अवतरे, जें जगीं स्रोतरूपें ॥

(८२) तस्या: किंचित्करधृतमिव प्राप्तवानीरशाखं
नीत्वा नीलं सलिलवसनं मुक्तरोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थ: ॥

(८३) त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्य:
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभि: पीयमान: ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायु: परिणमयिता काननोदुम्बराणाम् ॥

(८४) तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारै: स्नपयतु भवान्व्योमगङ्गाजलार्दै: ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेज: ॥

(८५) ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरूचा पावकेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथा: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP