पूर्वमेघ - श्लोक ३६ ते ४०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(३६) छन्नोपान्त: परिणतफलद्योतिभि: काननाम्रैस्त्वय्यारूढे शिखरमचल: स्निग्धवेणीसवर्णे ।
नूनं  यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्याम: स्तन इव भुव: शेषविस्तारपाण्डु: ॥

(३७) स्थित्वा तस्मिन्वनच्रवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततर्गतिस्तत्परं वर्त्म तीर्ण: ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङगे गजस्य ॥

(३८) तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्जम्बूकुञ्चप्रतिहतरयं तोयमादाय गच्छे: ।
अन्त:सारं घन तुलयितुं नानिल: शक्ष्यति त्वां
रिक्त: सर्वो भवति हि लघु: पूर्णता गौरवाय ॥

(३९) नीपं द्दष्ट्वा हरितकपिशं केसरैरर्धरूढैराविर्भूतप्रथममुकुला: कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्या:
सारङ्गास्ते जललवमुच: सूचयिष्यन्ति मार्गम् ॥

(४०) उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासो:
कालक्षेपं ककुभसुरभौ पर्वते पर्वतेते ।
शुक्लापाङ्गै: सजलनयनै: स्वागतीकृत्य केका:
प्रत्युद्यात: कथमपि भवान्गन्तुमाशु व्यवस्तेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP