पूर्वमेघ - श्लोक १ ते ५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(१) कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त:
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तु: ।
यक्षश्चके जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥

(२) तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्त: स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीय़ं ददर्श ॥

(३) तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतोरन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥

(४) प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रै: कुटजकुसुमै: कल्पितार्घाय तस्मै ।
प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥

(५) धूम, ज्योती, जल, पवन यांपासुनी मेघ होती ।
दूतीं योग्या करणपटुता त्यांत कैसी, अहो ! ती ? ॥
हें उत्कंठाविधुर विसरे, प्रार्थि मेघा, बिचारा ।
योग्यायोग्यीं स्मरहत न दे लेश थारा विचारा ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP