श्रीगुरूदत्त योगः - मुद्रा

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


षण्मुखीमुद्रा -

श्रुत्योरंगुष्ठकौ मध्यांगुल्यौ नासापुट्द्वये ।
वदनप्रांतके चान्यांगुलीर्दद्याच्च नेत्रयो: ॥

अश्विनीमुद्रा -

आकुंञ्चयेद्नुदद्वारं प्रकाशयेत्पुन: पुन: ।
सा भवेदाश्विनीमुद्रा शक्तिसद्बोधकारिणी ॥
अश्विनी परमा मुद्रा गुहयरोगविनाशिनी ।
बलपुष्टकरी चैव अकालमरणं हरेत् ॥ (घे. सं.)

काकीमुद्रा -

काकचंचुवदास्येन पिबेद्वायुं शनै: शनै: ।
काकीमुद्रा भवेदेषा सर्वरोगविनाशिनी ॥
काकीमुद्रा परामुद्रा सर्वतंत्रेषु गोपिता ।
अस्या: प्रसादमात्रेण काकवन्नीरुजो भवे‌त् ॥ (घे. सं.)

सुषुम्नाप्रवाह -

सुषुम्नाप्रवाहिनी प्राणे शूने विशति मानसे ।
तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ।

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP