श्रीगुरूदत्त योगः - वज्रोलि

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


वज्रोलि -

वज्रोलीं यो विजानाति स योगी सिद्धिभाजनम् । (ह. प्र.)
धरामवष्टभ्य करयोस्तलाभ्यामूर्ध्वं क्षिपेत्पादयुगं शिर: खे ।
शक्तिप्रबोधाय चिरजीवनाय वज्रोलिमुद्रां मुनयो वदन्प्ति ॥
अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् ।
अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् ।
अयं हितप्रदो योगो योगिनां सिद्धिदायक: ॥
एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद ध्रुवम् ।
सिद्धे बिन्धौ महायत्ने किं न सिद्धयति भूतले ॥
भोगेन महता युक्तो यदि मुद्रां समाचरेत् ।
तथापि सकला सिद्धिस्तस्य भवति निश्चितम् ॥  घेरण्डसंहिता

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP