श्रीगुरूदत्त योगः - सीत्कारी

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


अथ सीत्कारी ।

सीत्कां कुर्यात्तथां वक्त्रे घ्राणेनैव विजृम्भिकाम् ।
एवमभ्यासयोगेन कामदेवो द्वितीयक: ॥
योगिनीचक्रसामान्य: सृष्टिसंहारकारक: ।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजाते ॥
भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जित: ।
अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥

टीप पुढें चालूं --

अथ शीतली ।

जिव्हया वायुमाकृष्य पूर्वंवत्कुम्भसाधनम् ।
शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधी: ॥
गुल्मप्लीहादिकान्रोगाञ्ज्वरं पित्तं क्षुधां तृषाम् ।
विषाणि शीतलीनाम कुम्मिकेयं निहन्ति हि ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP