चतुर्थः पाद: - सूत्र ५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


ब्राम्होण जैमिनिरुपन्यासादिभ्य: ॥५॥

ब्राम्होण जैमिनिरुपन्यासादिभ्य: ॥
स्थिमेतत् ।
स्वेन रूपेणेत्यत्रात्ममात्रस्वरूपेणाभिनिष्पद्यते नागन्तुकेनापररूपेणेति ।
अधुना तु तद्विशेषभुभुत्सायामभिधीयते ।
स्वमस्य रूपं ब्राम्हामपहतपाप्मत्वादि सत्यसंकल्पत्ववसानं तत्रा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वेन रूपेणाभिनिष्पद्यत इति जोमनिराचार्यो मन्यते "।
कुत: ।
उपन्यासादिभ्यस्तथात्वावगमात् ।
तथा हि य आत्मापहतपाप्मेत्यादिना सत्यकाम: सत्यसंकल्प इत्येवमन्तेनोपन्यासनैवमात्मकतात्मनो बोधयति ।
तथा स तत्र पर्येति जक्षत्क्रीडन्रममाण इत्यैश्वर्यरूपमावदयात ।
तस्य सर्वेषु लोकषु कामचारो भवतिति  च ।
सर्वज्ञ: सर्वेश्वर इत्यादिव्यपदेशाच्चैवमुपपन्ना भविष्यन्तीति ॥५॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP