तृतीयः पादः - सूत्र १

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अर्चिरादिना तत्प्रथिते: ॥१॥

अर्चिरादिना तत्प्रथिते: ॥
आसृत्युपक्रमात्समानोत्क्रान्तिरित्युक्तम् ।
सृत्तिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते ।
नाडीरश्मिसंबन्धनैका अथैतैरेव रश्मिभिरूर्ध्व आक्रमत इति ।
अर्चिरादिकैका तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरिति ।
स एतं एवयानं पन्थानमासाधाग्निलोकमागच्छतीत्यन्या ।
यदा वै पुरुषोऽस्माल्लोकत्प्रौति स वायुमागच्छतत्यिपरा ।
सूर्यद्वारेण ते विरजा: प्रयान्तीति चापरा ।
तव्र संशय: किं परस्परं भिन्न एता: सृतय: किं वैकैवानेकविशेषणेति ।
तत्र प्राप्तं तावद्भिन्ना एता: सृतय इति ।
भिन्नप्रकरणस्थितत्वाद्भिन्नोपासनाशेषत्वाच्च ।
अपि च अथैतैरवे रश्मिभिर्त्यवधारणमर्चिराद्यपेक्षायामुपरुध्येत ।
त्वरावचनं च पीडयेत स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति ।
तस्मादन्योन्यभिन्ना एवैते पन्थान इति ।
एवं प्रप्तिऽभिदध्महे ।
अर्चिरादिनेति ।
सर्वो ब्रम्हाप्रेप्सुरर्चिरादिनैवाद्वना रंहतीति प्रतिजानीमहे ।
कुतस्तत्प्रथिते: ।
प्रथितो मार्ग: सर्वेषां विदुषाम् ।
तथा हि पञ्चाग्निविद्याप्रकरणे ये चामी अरण्ये श्रद्धां सत्यमुपासत ति विद्यान्तरशीलिनामप्यर्चिरादिका सृति: श्राव्यते ।
स्यादेतत् ।
यासु विद्यासु न कांचिद्नतिरुच्यते तास्वियमर्चिरादिकोपतिष्ठतां यासु त्वन्या श्राव्यते तासु किमिर्त्योचराद्याश्रयणमिति ।
अत्रोच्यते भवेदेतदेवं यद्यत्यन्तभिन्ना एवैता: सृतय: स्यु: ।
एकैव त्वेषा सृत्रनेकविशेषणा ब्रम्हालोकप्रपदनी क्वचित्केनचिद्विशेषणेनोपलक्षितेति वदाम: ।
सर्वत्रैकदेशप्रत्यभिज्ञानादितरेतरविशेपणविसेष्यभावोपपत्ते: ।
प्रकरणभेदेऽपि हि विद्यैकत्वे भवतीतरेतरविशेषणोपसंहारवद्नतिविशेषणानामप्युपसंहार: ।
विद्याभेदेऽपि तु गत्येकदेशप्रत्यभिज्ञानाद्नन्तव्याभेदाच्च गत्यभेद एव ।
तथा हि तेपु ब्रम्हालोकेपु परा: परावतो वसन्ति तस्मिन्वसति शाश्वती: समा: सा या ब्रम्हाणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युश्रुते तद्य एवैतं ब्रम्हालोकं ब्रम्हाचर्येणानुविन्दतीति च तत्र तत्र तदेवैकं फलं ब्रम्हालोकप्राप्तिलक्षणं प्रदर्श्यते ।
यत्त्वेतैरेवेत्यवधारणमर्चिराद्याश्रयणे न स्यादिति ।
नेष दोष: ।
रश्मिप्राप्तिपरत्वादस्य ।
न हयेक एवशब्दो रश्मींश्च प्रापयितुमर्हत्यर्चिचरादींस्च यावर्तयितुम् ।
तस्माद्रश्मिसंबन्ध एवायमवधार्यत इति द्रष्टव्यम्र ।
त्वरावचनं त्वर्चिराद्यपेक्षयामपि गन्तव्यान्तरपेक्षया क्षैप्त्यार्थवान्नोपरुध्यते ।
यथा निमिषमात्रेणात्रागम्यत इति।
अपि च अथैतयो: पथोर्न कतरेणचनेति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानर्चिरादिपर्बाणं पन्थानं प्रथयति ।
भूयांस्यर्चिरादिश्रुतौ मार्गपर्वाण्यल्पीयांसि त्वन्यत्र ।
भूयसां चानुगुण्येनाल्पीयसां नयनं न्यायमित्यतोऽपर्चिरादिना तत्प्रथितेरित्युक्तम् ॥१॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP