द्वितीयः पादः - सूत्र १३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्पष्टो हयेकेषाम् ॥१३॥

सप्राणस्य च प्रवसतो भवत्युत्क्रान्तिर्देहादिति ।
एवं प्राप्ते प्रत्युच्यते - स्पष्टो हयेकेषाम् ॥
नेतदस्ति यदुक्तं परब्रम्हाविदोऽपि देहादस्त्युत्क्रान्ति: प्रतिषेधस्य देहयपादानत्वादिति ।
यतो देहापादान एवोत्क्रान्तिप्रतिषेध एकेषां समान्नातृणां स्पष्ट उपलभ्यते ।
तथा हयार्तभागप्रश्ने यत्रायं पुरुषो म्रियत उदस्मात्प्राणा क्रामन्याहो नेतीत्यत्र नेति होवाच याज्ञवल्क्य इत्यनुत्क्रान्तिपक्षं परिगृहय व तहर्ययमनुत्क्रान्तेषु प्राणेषु म्रियत इत्यस्यामाशङ्कायामत्रैव समवलीयन्त इति प्रविलयं प्राणानां प्रतिज्ञाय तस्तिद्धये स उच्छ्वयत्याध्मायत्याध्मातो मृत: शेत इति सशब्दपरामृष्टस्य प्रकृतस्योत्क्रान्त्यवधेरुच्छ्वयनादानि समामनन्ति ।
देहस्य चैतानि स्युर्न देहिन: ।
तत्सामान्यान्न तस्मात्प्राणा उत्क्रमन्त्यत्रैव समवलीयन्त इत्यत्राप्यभेदोषचारण देहापादानस्यैवोत्क्रमणस्य प्रतिषेध: ।
यद्यपि प्राधान्यं दहिन इति व्याख्येयं येषां पञ्चनीपाठ: । येषां तु षष्ठीपाठस्तेषां विद्वत्संबन्धिन्युत्क्रान्ति प्रतिषिध्यत इति प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य वाक्यस्य देहापादानैव सा प्रतिषिद्धा भवति देहादुत्कान्ति: प्राप्ता न दहिन: ।
अपि ज चक्षुष्टो वा मूर्न्धो वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीत्येवमविद्वद्विषयं सप्रपञ्चमुत्क्रमणं संतारगमनं च दर्शयित्वा इति नु कामयमान इत्युपसंहत्याविद्वत्कथां अथाकामयमान इति व्यपादश्य विद्वांसं यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेदमञ्जस एव व्यपदेश: स्यात् ।
तस्मादबिद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्योर्विद्वद्विषये प्रतिषेध इत्येवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय ।
न च ब्रम्हाविद: सर्वगतब्रम्हात्मभूतस्य प्रक्षीणकामकर्मण उत्क्रान्तिर्गतिर्वोपपद्यते निमित्ताभावात् ।
अत्र ब्रम्हा समश्रुत इति चैवंजातीयका: श्रुत्यो गत्युत्क्रान्त्योरभावं सूवयन्ति ॥१३॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP