द्वितीयः पादः - सूत्र ७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ सेयमुत्क्रान्ति: किं विद्वदविदुषो समाना किं वा विशेषवतीति विशयानानां विशेषवतीति तावत्प्राप्तम् ।
भूतास्रयविशिष्ठा हयेषा पुनर्भवाय च भूतान्याश्रीयन्ते न च विदुष: पुनर्भव: संभवति ।
अमृतत्वं हि विद्वानश्रुत इति स्थिति: ।
तस्मादविदुष एवैषोत्क्रान्ति: ।
ननु विद्याप्रकरणे समान्नानाद्विदुष एवैषा भवेत् । न ।
स्वापादिवद्यथाप्राप्तानुकीर्तनात् ।
तथा हि यत्रैतत्पुरुष: स्वपिति नाम अशिशिषति नाम पिपासति नामेति च सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते ।
एवमियमप्युत्क्रान्तिर्महाजनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतस्तेज: संपद्यते स आत्मा तत्त्वमसीत्येतत्प्रतिपादयितुम् ।
प्रतिषिद्धा चैषा विदुषो न तस्य प्राणा उस्क्रामन्तीति ।
तस्मादविदुष एवैषेति ।
एवं प्राप्ते ब्रूम: ।
समाना चैषोत्क्रान्ति र्वाङमनसीत्याद्या विद्वदविदुषोरासृत्युपक्रमाद्भवितुमर्हति ।
अविशेषश्रवणात् ।
अविद्वान्देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्ती देहग्रहणनुभवितुं संसरति विद्वांस्तु ज्ञानप्रकाशित मोक्षनाडीद्वारमाश्रयते तदेतदासृत्युपक्रमादत्युक्तम् ।
नन्वमृतत्वं विदुषा प्राप्तव्यं न च तद्देशान्तरायत्तं तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति ।
अत्रोच्यते ।
अनुपोष्य चेदमदग्ध्वाऽत्यन्तमविद्यादीन्क्लसानपरविद्यासामर्थ्यादापेक्षिकममृतत्वं प्रेप्सते संभवति तत्र सृत्युपक्रमो भूताश्रयत्वं च न हि निराश्रपाणां प्राणानांगतिरुपपद्यते ।
तस्माददोष: ॥७॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP