प्रथमः पादः - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


लिङ्गाच्च ॥२॥

लिङ्गाच्च ॥
लिङ्गमपि प्रत्ययावृत्ति प्रत्याययति ।
तथा हयुद्नीथविज्ञानं प्रस्तुत्यादित्य उद्नीथ इत्येतदेकपुत्रतादोपेणापोद्य रश्मींस्त्वं पर्यावर्तयादिति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत्सिद्धवत्प्रत्ययावृत्तिं दर्शयति ।
तस्मात्तत्सामान्यात्सर्वप्रत्ययेष्वावृत्तिसिद्धि: । अत्राह ।
भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्ति: ।
तेष्वावृत्तिसाध्यस्यातिशयस्य संभवात् ।
यस्तु परब्रम्हाविषय: प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेवात्मभूतं परं ब्रम्हा समर्पयति तत्र किमर्थावृत्तिरिति ।
सकृच्छुतौ च ब्रम्हात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् । न ।
आवृत्तावपि तदनुपपत्ते: ।
यदि हि तत्त्वमसीत्येवंजातीयकं वाक्यं सकृच्छूयमाणं ब्रम्हात्मत्वप्रतितिंनोत्पादयेत्ततस्तदेवावर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात् ।
अथोच्येत न केवलं वाक्यं कंचिदर्थं साक्षात्कतुं शक्नोत्यतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रम्हात्मत्वमिति ।
तथाप्यावृत्यानर्थक्यमेव ।
साऽपि हि युक्ति: सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति ।
अथापि स्याद्युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् ।
यथाऽस्ति मे ह्रदये शूलमित्यतो वाक्याद्नात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव पर: प्रतिपद्यते न विशेषमनुभवति यथा स एव शूली ।
विशेषानुभवश्चाविद्याया निवर्तकस्तदर्थावृत्तिरिति चेत् । न ।
असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसंभवात् ।
न हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेष: शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते ।
तस्माद्यदि शास्त्रयुक्तिभ्यां विशेष: प्रतिपाद्यते यदि वा सामान्यमेवोभयथापि सकृत्प्रयुक्ते एव ते स्वकार्यं कुरुत इत्यावृत्त्यनुपयोग: ।
न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुं विचित्रप्रज्ञत्वात्प्रतिपत्तृणाम् ।
अपि चानेकांशोपेते लौकिके पदार्थे सामान्यविशेषवत्येकेनावधानेनैकमंशमवधारयत्यपरेणापरमिति स्यादप्यभ्यासोपयोगो यथा दीर्घप्रपाठकग्रहणादिषु ।
न तु निर्विशेषे ब्रम्हाणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति ।
अत्रोच्यते ।
भवेदावृत्त्यानर्थक्यं तं प्रति यस्तत्त्वमसीति सकृदुक्तमेव ब्रम्हात्मत्वमनुभवितुं शक्नुयात् ।
यस्तु न शक्नोति तं प्रत्युपयुज्यत एवावृत्ति: ।
तथा हि छान्दोग्ये तत्त्वमसि श्वेतकेतो इत्युपदिश्य भूय एव मा भगवान्विज्ञापयत्विति षुन: पुन: परिचोद्यमानस्तत्तदाशङकाकारणं निराकृत्य तत्त्वमसीत्येवासकृदुपदिशति ।
तथा च श्रोतव्यो मन्तव्यो निदिष्यासितव्य इत्यादि दर्शितम् ।
ननूक्तं सकृच्छुतं चेत्तत्त्वमसिवाक्यं स्वमर्थमतुभावयितुं न शक्नोति तत आवर्त्यमानमपि नैव शक्ष्यतीति ।
नैष दोष: ।
न हि द्दष्टेऽनुपपन्नं नाम ।
द्दश्यते हि सकृच्छुताद्वाक्यान्मन्दप्रतीतं वाक्यार्थमावर्तयन्तस्तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमाना: ।
अपि च तत्त्वमसीत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे ।
तत्पदेन च प्रकृतं सद ब्रम्होक्षितृ जगतो जन्मादिकारणमभिधीयते सत्यं ज्ञानमनन्तं ब्रम्हा विज्ञानमानन्दं ब्रम्हा अद्दष्टं द्रष्ट्ट विज्ञातृ अजमजरममरम् अस्थूलमनण्वहस्वमदीर्घमित्यादिशास्त्रप्रसिद्धम् ।
तत्राजादिशब्दैर्जन्मादयो भावविकारा निवर्तिता: ।
अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्म: ।
विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् ।
एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रम्हासंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्ध: ।
तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया संभाव्यमानश्वैतन्यपर्यन्तत्वेनावधारित: ।
तत्र येषामेतौ पदार्थावज्ञानसंशयविपर्ययप्रतिबद्धौ तेपां तत्त्वमसीत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति पदार्थपूर्वकत्वाद्वाक्यार्थज्ञानस्येत्यतस्तान्प्रत्येष्टव्य: पदर्थविवेकप्रयोजन: शास्तयुक्त्यभ्यास: ।
यद्यपि च प्रतिपत्तव्य आत्मा निरंशस्तथाप्यध्यारोपितं तस्मिन्बव्हंशत्वं देहेन्द्नियमनोबुद्धिविषयवेदनादिलक्षणं तत्रैकेनावधानेनैकमंशमपोहत्यपरेणापरमिति युज्यते तत्र क्रमवती प्रतिपत्ति: ।
तत्तु पूर्वरूपमेवात्मप्रतिपत्ते: ।
येषां पुनर्निपुणमतीनां नाज्ञानसंशयविपर्ययलक्षण: पदार्थविषय: प्रतिबन्धोऽस्ति ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थमनुभवितुमिति तान्प्रत्यावृत्त्यानर्थक्यमिष्टमेव ।
सकृदुत्पन्नैव हयात्मप्रतिपत्तिरविद्यां निवर्तयतीति नात्र कश्चिदपि क्रमोऽभ्युपगम्यते ।
सत्यमेवं युज्येत यदि कस्यचिदेवं प्रतिपत्तिर्भवेत् ।
बलवती हयात्मनो दु:खित्वादिप्रतिपत्ति: ।
अतो न दु:खित्वाद्यभावं कश्चित्प्रत्तिपद्यत इति चेत् । न ।
देहाद्यभिमानवद्दु: खित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्ते: ।
प्रत्यक्षं हि देहे छिद्यमाने दहयमाने दहयमाने वाऽहं छिद्ये दहय इति च मिथ्याभिमानो द्दष्ट: ।
तथा बाहयतरेष्वपि पुत्रमित्रादिषु संतप्यमानेष्वमेव संतप्य इत्यध्यारोपो द्दष्ट: ।
तथा दु:कित्वाद्यभिमानोऽपि स्यात् ।
देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाददु:खित्वादीनाम् ।
सुषुप्तादिषु चाननुवृत्ते: ।
चैतन्यस्य तु सुषुप्तेऽप्यनुवृत्तिमामनन्ति यद्वै तन्न पश्यन्वै तन्न पश्यतीत्यादिना ।
तस्मात्सर्वदु:खविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभाव: ।
न चैवमात्मानमनुभवत:  किंचिदन्यत्कृत्यमवशिष्यते ।
तथा च च श्रुति: किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इत्यात्मविद: कर्तव्याभावं दर्शयति ।
स्मृतिरपि यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: ।
आत्मन्येव च संतुश्टस्तस्य कार्यं न विद्यत इति ।
यस्य तु नैषोऽनुभवो द्रागिव जायते तं प्रत्यनुभवार्थ एवावृत्त्यभ्युपगम: ।
तत्रापि न तत्त्वमसिवाक्यार्थात्प्रच्याव्यावृत्तौ प्रवर्तयेत् ।
न हि वरघाताय कन्यामुद्वाहयन्ति ।
नियुक्तस्य चास्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यमित्यवश्यं ब्रम्हाप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते ।
यस्तु स्वयमेव मन्दमतिरप्रतिभानात्तं वाक्यार्थं जिहासेत्तस्यैतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्तयाऽभ्युपेयते ।
तस्मात्परब्रहनविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धि: ॥२॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP