चतुर्थः पाद: - सूत्र ३९-४०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥३९॥

अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ अतस्त्वन्तरालवर्तित्वादितरदाश्रमवर्तित्वं ज्यायो विद्यासाधनम् ।
श्रुतिस्मृतिसंद्दष्टात्वात् ।
श्रुतिलिङगाच्च तेनैति ब्रम्हावित्पुण्यकृत्तैजसश्चेति ।
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विज: ।
संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरोदिति च स्मृतिलिङ्गात् ॥३९॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्य़: ॥४०॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्य: ॥ सन्त्यूर्ध्वरेतस आश्रमा इति स्थापितम् ।
तांस्तु प्राप्तस्य कथंचित्तत: प्रच्युतिरस्ति नास्ति वेति संशय: ।
पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्याद्विशेषाभावादिति ।
एवं प्राप्त उच्यते ।
तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथंचिदप्याद्भावो न तत: प्रच्युति: स्यात् । कुत: ।
नियमात्तद्रूपाभावेभ्य: ।
तथा हयत्यन्तमात्मानमाचार्यकुलेऽवसादयन्नित्यरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषदित्याचार्येणाभ्यनुतातश्चतुर्णामेकमाश्रमम् ।
आविमोक्षाच्चरीरस्य सोऽनुतिष्ठेद्यथाविधीति चैवंतातीयको नियम: प्रच्युत्यभावं दर्शयति ।
यथा च ब्रम्हाचर्यं समाप्य गृही भवेदब्रम्हाचर्यादेव प्रव्रजेदिति चैवमादीन्यारोहरूपाणि वचांस्युपलभ्यते नैवं प्रत्यवरोहरुपाणि न चैवमाचारा: शिष्टा विद्यन्ते ।
यतु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति तदसत् ।
श्रेयान्स्वधर्मो विगुणा: परधर्मत्स्वनुष्ठितादिति स्मरणात् । न्यायाच्च ।
यो हि यं प्रति विधीयते स तस्य धर्मो न तु यो येन स्वनुष्ठातुं शक्यते चोदनालक्षणत्वाद्धर्मस्य ।
न च रागादिवशात्प्रच्युति: ।
नियमशास्त्रस्य बलीयस्त्वात् ।
जैमिनेरपीत्यपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपत्तिं शास्ति प्रतिपत्तिदाढर्याय ॥४०॥१०॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP