तृतीयाः पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भेदान्नेति चेन्नैकस्यमपि ॥२॥

इहापि कंचिद्विशेशमाशङकय परिहरति ॥
भेदान्नेति चेदान्नेति चेन्नैकस्यामपि ॥ स्यादेतत् ।
सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते ।
तथा हि वाजसनेयिन: पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति तस्याग्निरेवाग्निर्भवतीत्यादिना ।
छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्त्यथ ह य एतानेवं पञ्चाग्नीन्वेदेति ।
येषां च स गुणोऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत ।
न चात्र गुणोपसंहार: शक्यते प्रत्येतुं पञ्चसंख्याविरोधात् ।
तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुर: प्राणान्वाक्चक्षु: श्रोत्रमनांसि च्छन्दोगा आमनन्ति ।
वाजसनेयिनस्तु पञ्चममप्यामनन्ति रेतो वै प्रजापत्ति: प्रजायते ह प्रजया पशुभिर्य एवं वेदेति ।
आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्योति चेत् ।
नैष दोष: ।
यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते ।
यद्यपि षष्टस्याग्रेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायमानत्वान्न विद्याभेदो भवितुमर्हति ।
न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते ।
पथयतेऽपि च षष्ठोऽग्निश्च्छन्दोगैस्तं प्रेतं दिष्टमितोऽग्नय एव हरन्तीति ।
वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्ताया: समिद्धमादिकल्पनाया निवृत्तये तस्याग्निरेवाग्निर्भवति समित्समिदित्यादि समामनन्ति स नित्यानुवाद: ।
अथाप्युपासनार्तह एष वादस्तथापि स गुण: शक्यते छन्दोगैरप्युपसंहर्तुम् ।
न चात्र पञ्चसङ्खयाविरोध आशङ्कय: सांपादिकाग्न्यभिप्राया हयेषा पञ्चसङ्खया नित्यानुवादभूता न विधिसमवायिनीत्यदोष: ।
एवं प्राणसंवादादिष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते ।
नचावापोद्वापभेदावेद्यभेदोविद्याभेदश्चाशङ्कय: ।
कस्यचिद्वेद्याशस्यावापोद्वापयोरपि भूयसोर्वेद्यराशेरभेदावगमात् ।
तस्मादैकविद्यमेव ॥२॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP