द्वितीयाः पाद: - सूत्र ४५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विप्रतिषेधाच्च ॥४५॥

विप्रतिषेधाच्च ।
विप्रतिषेधश्चास्मिञ्छास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षण: ।
ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणा आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् ।
वेदविप्रतिषेधश्व भवति चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदंशास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् ।
तस्मादसंगतैषा कल्पनेति सिद्धम् ॥४५॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य द्वितीय: पाद: समाप्त: ॥२॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP