द्वितीयाः पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अङ्गित्वानुपपत्तेश्च ॥८॥

अङिगत्वानुपपत्तेश्च ।
इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते यद्धि सत्त्वरजस्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमान्त्रेणावस्थानं सा प्रधानावस्था ।
तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्ते: ।
बाहयस्य च कस्यचित्क्षोभयितुरभावाद्रुणवैषम्यनिमितो महदाद्युत्पादो न स्यात् ॥८॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP