अनुभूतिलेश - श्लोक ३०१ ते ३१५

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


एवं स्वयं ब्रम्हाविदेव सर्वे ब्रम्हात्मना तेऽवयवा लवाद्या: ।
कालस्य काल: स्वयमेव योगी देशो न काल: पूथगात्मनोऽस्व ॥३०१॥
एवं स्वयं ब्रम्हा अयाच जेची लवादि सर्वे अवयेव तोची ।
योगी स्वयें काळचि काळ त्यास न देसकाल पृथगात्मतेस ॥३०१॥

तस्मात्समाश्चिष्य जगत्प्रकाशं कालप्रकाशं निजचित्प्रकाशम् ।
देशाश्च काला: खलु तत्प्रकाश्या घ्यायेत्तंदवेत्यखिलात्मभावात् ॥३०२॥
तस्मात् अलिंगूनि जगत्प्रकाशा कालप्रकाशा निजजित्प्रकाशा ।
ते देशकाल खलु तत्प्रकाशात् घ्यावें तयातें अखिलात्मभावात् ॥३०२॥

स्थूलेन्द्रियाणां व्यवहारमात्रं संत्यज्य विश्वं मनसानुचिन्त्य ।
घ्यायेच्चिदैक्येन चिदात्मट्टष्टया प्रोक्तो सुनींद्रै: सविकल्पयोग: ॥३०३॥
टाकूनि स्थूलेन्द्रिय कर्तृतेतें जें चिंत्य विश्वास मनें तयातें ।
घ्यावें चिदैक्येंच चिदात्मदृष्टी मुनींद्र वोले सविकल्प गोष्टी ॥३०३॥

जगच्चिदैक्यं व्यवहारकाले पश्यन् व्रजन् वा विलपन् विजिघ्रन् ।
प्रतीतिगम्यं यदिचेदखंड: समाधिरेष: कथितो सुनींद्रै: ॥३०४॥
जगच्चिदैक्य व्यवहारकाळीं चालींहि बोलीं पहाण्यादि वेळीं ।
प्रतीतिगम्य जरि तें उदंड समाधि बोले मुनि तो अखंड ॥३०४॥

स वै जीवन्सुक्त: स खलु परिपक्वात्मनिगमो  यदा चित्तंतुत्वं जडपटगतं पश्यति सदा ।
जनेषु व्यापारेष्वपि च चिदुपादानकमिदं जगद्योगी भोगेष्वनुभवति सर्वात्मकतया ॥३०५॥
असे पक्वज्ञानी अनुभवि जिवन्मुक्तचि सदा जयीं चित्तंतूची जडजगपटीं देखत तदा ।
जना व्यापारींही सकळ चिदुपादानचि जया जगा योगी भोगी अनुभविंच सर्वात्मकतया ॥३०५॥

विषय स्वचिदब्धिबुदबुदा: सुखसिन्धूर्मिसमूह इन्द्रियाणि ।
इति पश्यति संयमी यमीशो यम इत्थं खलु राजयोगिनां तु ॥३०६॥
स्वचिदब्धी च बुदबुद विषय हा इंद्रियें जीं सुखसिंधुसमूह ।
वाहतो असें संयमी यमीश यम निश्चयें राजयोगियांस ॥३०६॥

चित्तन्तु दृष्टया जगदम्बरत्वं पश्यत्वयं दृङ्नियमोऽथ शब्दा: ।
भवन्ति नश्यन्ति च बुदबुदास्ते चित्सिन्धुजा वाङ्नियमोऽयमुक्त: ॥३०७॥
चित्तंतु दृष्टी जगदंबरातें पाहे यमो दृग्मिच शब्द त्यातें ।
चित्सिंधुजात बुद्‌बुद होति नाशे तो वाग्मि ऐसा यम बोलिलासे ॥३०७॥

चिदम्बुपानार्थतृषात्वरावान् जडैस्तरङ्गैसहितं चिदम्भ: ।
पश्यत्यथाप्युर्मिकुलप्रतीतिर्न वै जडत्याग इति स्वत: स्यात् ॥३०८॥
चिदंबुपाना तृषित त्वरेतें जडा तरंगांसह ऊदकातें ।
पाहे न ते ऊर्मि प्रतीति त्यास तसा जडत्याग स्वयें च त्यास ॥३०८॥

चिद्दर्शनाय त्वरिताभिलाषो विश्वं स ईक्षत्यपि तज्जडत्वम् ।
पश्यन्नपश्यत्यखिलात्मयोगी त्यागी नच त्यागमपि स्म वेद ॥३०९॥
चिद्दर्शनाचा अभिलाष वाहे विश्वासही त्या जडरूप पाहे ।
विश्वात्मयोगी न जडत्व पाहे त्यागी असा त्याग न जाणताहे ॥३०९॥

अशब्दमात्मानमशेषशब्देष्वनुत्मरन् वक्त्यपि नित्यमौनी ।
जातेषु नष्टेषु च बुदबुदेषु जातो न नष्टोऽपि च चित्समुद्र: ॥३१०॥
नि:शब्द आत्माच अशेष शब्दीं । स्मरेत बोले तरि नित्यमौनी ।
बुद्‌बूद होतांचहि नाशतां ही न जाय ना नासत चित्समुद्रही ॥३१०॥

जगन्नादावन्ते वदति निगमो ब्रम्हणि ततो न मध्येऽपि स्वर्णे कटकमुकुटाद्या अपि यथा ।
सदापश्यन्नेवं निखिलजनवृंदेऽपि विजने वसन्नास्ते योगी नहि विजनवासो गिरि गुहा ॥३११॥
न आद्यंतीं ब्रम्हीं जग वदतसे वेदचि असें न मध्येंही हेमीं मुकुटकटकादीकचि जसें ।
पहातां ये रीती असुनि जनबृंदींहि विजनीं वसे योगी ऐसे नसति गिरिगूहीं न विजनीं ॥३११॥

जडे कानने वा जडाद्रौ गुहायां स्थितो वा जनं त्वीक्षते ह्रद्नुहायाम् ।
जनस्थोप्ययं निर्जने राजयोगी जनं निर्जनं ब्रम्हाभावेन पश्यन् ॥३१२॥
जडा काननीं पर्वताचे दरीतें वसोनी ह्रदीं पाहतोसी जनातें ।
असोनी असा राजयोगी जनीं हे जना निर्जन ब्रम्हाभावेंच पाहे ॥३१२॥

समा: सर्वे देहा नहि जगदुपादानमसमं सदा पश्यन्नेवं भवति समकायो हि विजने ।
अतर्क्यं यत्साम्यं समतनुरथ स्याणुसट्टशो जनं त्यक्त्वाटव्यां वसति समकायो न खलु स: ॥३१३॥
समा: सर्वे देहा तसि जगदुपादानसमता सदा जो पाहे त्या जगिं घडतसे अंगसमता ।
अतर्क्यें ज्या साम्यें करुनिहिच होतो समतनू जगत्यागें खुंदासम तरि नव्हे तो समतनू ॥३१३॥

असिद्धं जगद्दृश्यते यत्र सिद्ध सतां नित्यसिद्धासनं तत् प्रसिद्धम् ।
भ्रमत्येव देह: स्वकर्मानुरूपं तथाप्यासने सर्वदा राजयोगी ॥३१४॥
असिद्धा जगीं दीसतें ब्रम्हा सिद्ध सतां नित्य सिद्धासना तें प्रसिद्ध ।
जरी देह फीरे स्वकर्मानुरूपें उरे आसनीं राजयोगी प्रतापें ॥३१४॥

वृत्तिर्बहिर्नि: सरतीह लोके तां प्रत्यगात्मन्यखिलास्मनीशे ।
सच्चिन्मया शीघ्रतया करोति सपूरकोक्त: खलु राजयोगी ॥३१५॥
बाहेर वृत्ती निघताति लोकीं त्या प्रत्यगात्मा अखिलात्मनीं कीं ।
सच्चिन्मयी शीघ्र करी तयातें तो राजयोगी वद पूरकातें ॥३१५॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP