उत्प्रेक्षा अलंकारः - लक्षण ९

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


धर्मस्वरूपोत्प्रेक्षा यथा-
‘ निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम्‍ । उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीन्म दीनं विकल इव राजानमतनोत्‍ ॥’
पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्‍-सामानाधिकरण्येनोपात्तम्‍ । अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव बिम्बप्रतिबिम्बभावादिभिर्भिन्न उपात्तो‍ऽनुपात्तश्च । हेतुफल-योर्विषयित्वे तु यं प्रति हेतफले निरूपिते स धर्म : कल्प्यमानोऽपि विषयगतसाहजिकधर्माभिन्नतयाध्यवसीयमानो निमित्तं संपद्यते । स चोपात्त एव भवति । अन्यथा कं प्रति हेतुफलयोरन्वय: स्यादिति संक्षेप: ।
अत्र च प्राचामर्वाचां चानेकधा दर्शनं व्यवस्थितम्‍ । तत्र प्राचामि-त्थम्‍-सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणम्‍, न संबन्धान्तरेण । तथा हि धर्मिस्वरूपोत्प्रेक्षायाम्‍ ‘ मुखं चन्द्रं मन्ये ’ इत्यादौ  तावद्विषयिण-श्वन्द्रस्याभेदो विषये मुखे स्फुट एव, नामार्थंयोर्भेदेन साक्षादन्वयस्या-व्युत्पत्ते: । उपात्तविषया चेयम्‍ । एवम्‍ ‘ अस्यां मुनीनामपि मोहमूहे ’ इत्यत्र नैषधपद्ये ( ७/९४ ) धर्मस्वरूपोत्प्रेक्षायामपि मुनिसंबन्धिनि धर्मान्तरे
विषये दमयन्तीविषयकमोहस्य विषयिणो‍ऽभेदेनैवोत्प्रेक्षा । उत्प्रेक्षायाश्च साध्यवसानत्वाद्विषयस्यानुपादानं संगच्छते । निमित्तधर्मश्च तत्तदड्रा-सक्तवृत्तित्वम्‍ । एवम्‍ ‘ लिम्पतीव तमोऽड्रानि वर्षतीवाञ्जनं नभ: ’ इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणम्‍ , तस्याख्या-
तार्थविशेषणत्वेनैकदेशत्वात्‍ । नापि लेपनादिकर्तुरभेदेन, तस्य क्तिया-विशेषणत्वेनाप्राधान्यात्‍ । किं तु तम:कर्तृकमड्रकर्मकं लेपनमुत्प्रेक्ष्यते, नभ: कर्तृकमञ्जनकर्मकं वर्षणं च । उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तम:-कर्तृकव्यापनस्य निगीर्णत्वादनुपादानम्‍ । अत एव एवमादावियमनुपात्त-विषयोच्यते । निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव । अत एव
‘ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्‍ ’ इति लक्षणं विधायोक्तम्‍
‘ व्यापनादि लेपनादिरूपतया संभावितम्‍ ’ इति मम्भटभट्टै: । एवम्‍ ।
‘ उन्मेषं यो मम न सहते जातिवैरी निशाया-मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्प: । नीत: शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षा-ल्लग्ना मन्ये ललिततनु ते पादयो: पद्मलक्ष्मी: ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP