महागणपतिमहाविद्यामालामन्त्र:

महागणपतिमहाविद्यामालामन्त्र:

श्रीगणेशाय नम: ॥
ॐ अस्य श्रीमहागणपतिब्रह्मविद्यामालामन्त्रस्य ॥
ब्रह्मा ऋषि: ॥
परब्रह्मस्वरूपो विराट्‌रूपमहागणपतिर्देवता उष्णिक्‌ छन्द: ॥
महाविद्यास्वरूपिणी अटिकुंडलिनी बीजं तत्त्वत्रयव्यापिनी त्रिमुण्डारूपिणी शक्ति: ॥
श्रीमहागणपतिप्रीत्यर्थं सकलदुरितक्षयार्थं निर्विघ्नेन सकलकार्यसिद्धयर्थं भूतप्रेतपिशाचनिबर्हणार्थं विद्यास्तम्भनार्थं श्रीमहागणपतिमहाविद्यामाला मन्त्रजपे विनियोग: ॥
मूलमन्त्रेण न्यासं कुर्यात्‌ ॥ गामित्यादि ॥ ध्यानं ॥
सात्त्विकं राजसं चैव तामसं च तथैव च ॥
तामसं शत्रुशमनं कृत्याभूतभयापहम्‌ ॥१॥
श्रृणुध्वं मुनय: सर्वे वेदवेदाङ्गपारगा: ॥
ध्यानं देवस्य वक्ष्यामि सर्वकामप्रसाधकम्‌ ॥२॥
अष्टादशभुजं देवं नीलजीमूत सन्निभम्‌ ॥
भीमाञ्जनसमप्रख्यं मेरुमंदारसन्निभम्‌ ॥३॥
नानारत्नप्रदीप्तं च मुकुटाटोपमस्तकम्‌ ॥
भीममुग्रं विरूपाक्षं चलत्कर्णान्तचामरम्‌ ॥४॥
एकद्‌न्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम्‌ ॥
श्यामं महागजं भीमं सुमहद्रक्तवससी ॥५॥
कटिसूत्रेण हैमेन पुष्पमालाभिरावृतम् ॥
पद्मासनस्थं देवेशं सर्वदैवै: प्रपूजितम्‌ ॥६॥
कमलपरशुपाशचक्रशक्तिगदाधरम्‌ ॥
वरदं चाक्षसूत्रं च व्रीहिमञ्जरिबाहुमम्‌ ॥७॥
वामेनाभयसंयुक्तं कार्मुकं च कमण्डलुम्‌ ॥
पात्रं मोदकसम्पूर्णं शूलतोमरसंयुतम्‌ ॥८॥
इक्ष्वङकुशकरं चैव तर्जयन्तं महाबलम्‌ ॥
एवं ध्यायेत्‌ परं देवं सर्वोपद्रवनाशनम्‌ ॥९॥
पीतध्यानात्‌ भवेत्‌ स्तम्भो रक्तध्यानात‌ महद्वश: ॥
मारणं कृष्णवर्णेन धूम्रेणोच्चाट्नं भवेत्‌ ॥१०॥
आकर्षे बन्धुपुष्पाभं शबलं पुष्टिदायकम्‌ ॥
हरितं धनकामार्थं शुक्लं ज्ञानप्रदायकम्‌ ॥११॥
एवं ध्यायेत्तु देवेशं त्रिकालं सुसमाहित: ॥
मासमेकं जपेन्नित्यं तस्य सिद्धिस्तु जायते ॥१२॥
इति ध्यानं ॥ तत्रादौ मूलमन्त्रं जपेत्‌ ॥
ॐ श्रीं र्‍हीं क्लीं ग्लौं गं गं णं पं तं यें वं रं वं रं दं सं र्वं जं नं में  षं शं मां नं यें स्वाहा इत्यष्टोत्तरशतं जपेत्‌ ॥
ॐ ह्नीं श्रीं लं शीघ्रि आगच्छ २ अवतर स्वाहा ॥१०८॥
आं क्रों ह्नीं हसकळ ह्नीं सकळ ह्नीं हसख फ्रें र्र्ही हं सकलकार्यकरी कुलबुद्धिकरी गोत्रसन्तानवृद्धिकरी भूतप्रेतपिशाचदुरितक्षयकरी सर्वहर्मवृद्धिकरी परमज्ञानकरी अविद्याविध्वंसकरी महाभयमथनकरी महाज्वरभञ्जनकरी मनोवाञ्छितसकलदायिनी सर्वमहाभयविनाशिनी सर्वव्याधिनिक्रुत्ननी सर्वज्वरप्रशमनी शाकिनीडाकिनीभूतपिशाचमर्दिनी विद्राविणी उन्मादिनी ज्वालिनी स्तम्भिनीमोहिनी त्रिजगद्वयापिनी एकाहिकं द्वयाहिकं त्र्याहिकं सन्ततं दश्यमानान्‌ वर्तमानज्वरान्‌ अर्धमासिक द्विमासिक त्रिमासिक चतुर्मासिक षाण्मासिक सांवत्सरिक वातिक पैत्तिक ज्वरान्‌ नाशय २ भूतकृतकर्मकृतपिशाचकृतशाकिनीडाकिनीकृतवेतालकृतदिवाचररात्रिचरसन्ध्याचरमहाभूतकृतपीडाज्वरं नाशय २ सर्वद्वेषिणां मोहय २ द्वेषय २ अत्राटय २ त्रोटय २ सारय २ वारय २ मारय २ सर्वशूलं उदरशूलं गुल्मशूलं मुर्ध्निनशूलं शिर:कपालशूलं हस्तशूलं पादशूळ अनिर्विश्वासान्‌ सतिविश्वासान्‌ अपस्मारान्‌ गुल्मान्‌ अश्मरीन्‌ मूत्रकृछ्रान्‌ भगन्दरान्‌ ग्रहशूलान्‌ कश्मलशूलान्‌ वैनायकग्रहान्‌ वृद्धग्रहान्‌ बालग्रहान्‌ प्रवाहकृष्टान्‌ वातिकान्‌ पैत्तिकान्‌ श्लेष्मिकान्नाशय २ त्रोटय २ बन्धय २ बन्धय २ विष्टवंसय २ सर्वादिशो बध्नामि पातालं बध्नामि रसातलं बध्नामि भूर्भुव:स्वर्लोकं बध्नामि महेश्वरं बध्नामि महाप्रभुं बध्नामि महाविष्णुं बध्नामि महेन्द्रं बध्नामि सुरान्‌ बध्नामि असुरान्‌ बध्नामि द्वीपान्‌ बध्नामि केसरिणो बध्नामि सर्वान्‌ बध्नामि शत्रून्‌ बध्नामि सर्वयक्षिणीन्‌ बध्नामि सर्वद्विपदचतुष्पदान्‌ बध्नामि सर्वश्रोत्रं बध्नामि सर्वंदुष्टमर्ति बध्नामि सर्वं स्तम्भय २ सर्वदुष्टकृतकूटविद्यां स्तम्भय २ वशमानय २ मायाजालानि स्तम्भय २ सर्वशस्त्राणि स्तम्भय २ भञ्जय २ सर्वान्‌ बध्नामि मूकय २ वाचां बध्नामि सर्वप्रतिवादीन्‌ बध्नामि कीलय २ मर्ति स्तम्भय २ पञ्चोत्तरशतकोटिगजान्‌ बन्धय २ भूतप्रेतपिशाचशाकिनीडाकिनीकूष्माण्डवासिनीचातुर्थिकचोर्राजदुष्टपुरुषान्‌ बध्नामि विदिशां बध्नामि दिवं बध्नामि रात्रिं बध्नामि आकाशं बध्नामि पातालं बध्नामि घ्राणं बध्नामि भ्रुवौ बध्नामि चक्षुषी बध्नमि श्रोत्रं बध्नामि वाचं बध्नामि मुखं बध्नामि जिह्नां बध्नामि शब्दं बध्नामि पञ्चाशत्‌कोटिसहस्रानन्तयोजनविस्तीर्णं भूमण्डलं देवोबध्नातु मण्डलं बन्ध २ आक्रमयाक्रमय मां रक्ष २ अचलं कुरु २ हुं हुं हुं फट्‌ ठ: ठ: ठ; श्रीं क्रौं र्‍हीं सिद्ध आगच्छ २ अवतर २ स्वाहा ॥
अहो अहो विघ्नेश्वरमहाविघ्नेशाय स्फोटय २ नाशय २ सर्वान्‌ मम विघ्नान्‌ हन २ वज्रहस्तेन छिन्धि २ परशुहस्तेन मिन्धि २ अहो अहो गणपत्ते आगच्छ २ रुद्रं आज्ञापय स्वाहा ॥१०८॥
पुनर्मूलमन्त्रं जपेत्‌ श्रीमहागणपतेर्माला सौभाग्यदायिनी० एकावर्तनमात्रेण त्रैकोक्यमोहनं भवेत्‌ ॥
इति श्रीमहागणपतिमहाविद्यामालामन्त्र: सम्पूर्ण: [ मूलमंत्र : ॐ श्रीं र्‍हीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।]

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP