मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
अयोध्यापुर-नेतारं मिथिलाप...

सीतारामस्तोत्र - अयोध्यापुर-नेतारं मिथिलाप...

श्री राम हा विष्णूचा सातवा अवतार आहे.


अयोध्यापुर-नेतारं मिथिलापुर-नायिकाम् । राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥१॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंश-समुद्भूतं सोमवंश-समुद्भवाम् ॥२॥
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥३॥
कौसल्यागर्भ-संभूतं वेदिगर्भोदितां स्वयम् । पुण्डरीक-विशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥४॥
चन्द्रकान्ताननांभोजं चन्द्रबिंबोपमाननाम् । मत्त-मातङ्ग-गमनम् मत्त-हंस-वधू-गताम् ॥५॥
चन्दनार्द्र-भुजामध्यं कुंकुमार्द्र-कुचस्थलीम् । चापालंकृत-हस्ताब्जं पद्मालंकृत-पाणिकाम् ॥६॥
शरणागत-गोप्तारं प्रणिपाद-प्रसादिकाम् । कालमेघनिभं रामं कार्तस्वर-सम-प्रभाम् ॥७॥
दिव्य-सिंहासनासीनं दिव्य-स्रग्वस्त्र-भूषणाम् । अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षण-कांक्षिणौ ॥८॥
अन्योन्य-सदृशाकारौ त्रैलोक्यगृहदंपती । इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥९॥
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः । तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥१०॥
एवं श्रीराचन्द्रस्य जानक्याश्च विशेषतः । कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥११॥
॥इति हनूमत्कृत-सीताराम स्तोत्रं संपूर्णम्॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP