अपरोक्षानुभूति

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


श्रीहरिं परमानंदमुपदेष्टारमीश्वरम् । व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥१॥
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये । सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥२॥
स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ॥३॥
ब्रह्मादिस्थावरान्तेशु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥४॥
नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् । एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥५॥
सदैव वासनात्यागः शमोऽयमिति शह्ब्दितः । निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥६॥
विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा । सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥७॥
निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता । चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥८॥
संसारबन्धनिर्मुक्तिः कथं मे स्यात्कथा विधे । इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥९॥
उक्तसाधनयुक्तेन विचारः पुरुषेण हि । कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥१०॥
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः । यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥११॥
कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते । उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥१२॥
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा । एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥१३॥
अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते । संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥१४॥
एतोयर्यदुपादानमेकं सूक्ष्मं सदव्ययम् । यथैवमृद्घटादीनं विचारः सोऽयमीदृशः ॥१५॥
अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः । तदहं नात्र संदेहो विचारः सोऽयमीदृशः ॥१६॥
आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥१७॥
आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः । तयोरैकयं प्रपश्यन्ति किमज्ञानमतः परम् ॥१८॥
आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥१९॥
आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥२०॥
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥२१॥
आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् । नाग्न्यादिदीप्तिवद्दिप्तिर्भवत्यान्ध्य यतो निशि ॥२२॥
देहोऽहमित्ययं मूढो धृत्वा तिष्ठत्यहो जनः । ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥२३॥
ब्रह्मैवाहं समः शान्तः सच्चिदानंदलक्षणः । नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥२४॥
निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥२५॥
निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥२६॥
निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः ।नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥२७॥
निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥२८॥
स्वदेहे शोभनं सन्तं पुरुषाख्यं च संमतम् । किं मूर्ख शून्यमात्मानं देहातीतं करोषि भोः ॥२९॥
स्वात्मानं श्रुणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् । देहातीतं सदाकारं सुदुर्दर्शं भवादृशैः ॥३०॥
अहंशब्देन विख्यात एक एव स्थितः परः । स्थूलस्त्वनेकतां प्राप्तः कथं स्याद्देहकः पुमान् ॥३१॥
अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः । ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥३२॥
अहं विकारहीनस्तु देहो नित्यं विकारवान् । इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥३३॥
यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् । विनिर्णीतं विमूढेन कथं स्याद्देहकः पुमान् ॥३४॥
सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते । अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥३५॥
असंगः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च । अनन्तमलसंश्लिष्टः कथं स्याद्देहकः पुमान् ॥३६॥
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः । जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ॥३७॥
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः । नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥३८॥
लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च । अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ॥३९॥
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः । सर्वात्मा सर्वरूपश्च सर्वातीतोमहव्ययः ॥४०॥
इत्यात्मदेहभागेन प्रपञ्चस्यैव सत्यता । यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ॥४१॥
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् । इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥४२॥
चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् । जीवतं च मृषा ज्ञेयं रज्जौ सर्पग्रहौ यथा ॥४३॥
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी । भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥४४॥
उपादानं प्रपञ्चस्य ब्रह्मणोन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥४५॥
व्याप्याव्यापकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥४६॥
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि । कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥४७॥
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति । इह पश्यति नानात्वं मायया वञ्चितो नरः ॥४८॥
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः । तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥४९॥
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च । कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥५०॥
सुवर्णाज्जयमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥५१॥
स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । यः सन्तिष्ठति मूढात्म भयं तस्याभिभाषितम् ॥५२॥
यत्राज्ञानाद्भवेद्वैतमितरस्तत्र पश्यति । आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥५३॥
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः । न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥५४॥
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः । इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥५५॥
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥५६॥
स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि । द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥५७॥
त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः ॥५८॥
यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् । तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे न पश्यति ॥५९॥
यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥६०॥
यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले । पुरुषस्त्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥६१॥
यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥६२॥
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता ॥६३॥
घटनाम्न यथा पृथ्वी पटनाम्ना हि तंतवः । जगन्नम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥६४॥
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः । अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥६५॥
कार्यकारणता नित्यमास्ते घटमृदोर्यथा । तथैव श्रुतियुक्तिभ्यं प्रपञ्च ब्रह्मणोरिह ॥६६॥
गृह्यमाणे घटे यद्वन्मृत्तिकाऽयाति वै बलात् । वीक्षमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥६७॥
सदैवात्मा विशुद्धोऽस्ति ह्यशुद्धो भाति वै सदा । यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ॥६८॥
यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः । आत्मानात्मविभागोऽयं मुधैव क्रियतेऽबुधैः ॥६९॥
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥७०॥
घटत्वेन यथा पृथ्वी पटत्वेनैव तंतवः । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥७१॥
कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥७२॥
पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥७३॥
गृहत्वेनैव काष्ठानि खद्गत्वेनैव लोहता । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥७४॥
तथा वृक्ष विपर्यासो जलाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥७५॥
पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥७६॥
पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥७७॥
चक्षुभ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥७८॥
अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥७९॥
महत्त्वे सर्ववस्तूनमणुत्वं ह्यतिदूरतः  तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८०॥
सूक्ष्नत्वे सर्वभावानां स्थूलत्वं चोपनेत्रतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८१॥
काचभूमौ जलत्वं वा जलभूमौ हि काचता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८२॥
यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८३॥
अभ्रेषु सत्सु धावत्सु सोमो धावति भाति वै । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८४॥
यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८५॥
यथा शशी जले भाति चञ्चलत्वेन कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥८६॥
एवमात्मन्यविद्यातो देहाध्यासो हि जायते । स एवात्मपरिज्ञानाल्लीयते च परात्मनि ॥८७॥
सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् । अभावात्सर्वभावानां देहस्य चात्मना कुतः ॥८८॥
आत्मानां सततं जानन्कालं नय महाद्युते । प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमहर्सि ॥८९॥
उत्पन्नेऽप्यत्मविज्ञाने प्रारब्धं नैव मुञ्चति । इति यच्छॄयते शास्त्रे तन्निराक्रियतेऽधुना ॥९०॥
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्त्वत्तु यथा स्वप्नो विबोधतः ॥ ९१॥
कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् । तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कहिर्चित् ॥९२॥
स्वप्नदेहो यथाध्यस्थस्तथैवायं हि देहकः । अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः ॥९३॥
उपादानं प्रपञ्चस्य मृद्भण्डस्येव कथ्यते । अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥९४॥
यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥९५॥
रज्जुरूपे परिज्ञाते सर्पखण्डं न तिष्ठति । अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां गतः ॥९६॥
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः । अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ॥९७॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च यत्स्फुतम् ॥९८॥
उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः । वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥९९॥
त्रिपञ्चाङ्गान्यतो वक्ष्ये पूर्वोक्तस्य हि लब्धये । तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥१००॥
नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः । तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम् ॥१०१॥
यमो हि नियमस्त्यागो मौनं देशश्च कालता । आसनं मूलबंधश्च देहसाम्यं च दृक्स्थितिः ॥१०२॥
प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥१०३॥
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥१०४॥
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥१०५॥
त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् । त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥१०६॥
यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भवेत्सर्वदा बुधः ॥१०७॥
वाचो यस्यान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥१०८॥
इति वा तद्भवेन्मौनं सतां सहज संज्ञितम् । गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥१०९॥
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥११०॥
कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टो ह्यखण्डानन्दकोऽद्वयः ॥१११॥
सुखेनैव भेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥११२॥
सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् । यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः ॥११३॥
यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ॥११४॥
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीनताम् । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥११५॥
दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥११६॥
द्रष्तृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥११७॥
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्व वृत्तीनां प्राणायामः स उच्यते ॥११८॥
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥११९॥
ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥१२०॥
विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥१२१॥
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसो धारणं चैव धारणा सा परा मता ॥१२२॥
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्ददायिनी ॥१२३॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ॥१२४॥
इमञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम् ॥१२५॥
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वरूपं न चैतस्य विषयो मनसो गिराम् ॥१२६॥
समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसंधानराहित्यमालस्यं भोगलालसम् ॥१२७॥
लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता । एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ॥१२८॥
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ॥१२९॥
ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥१३०॥
ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥१३१॥
येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥१३२॥
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥१३३॥
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्यः शुकादयः ॥१३४॥
कार्ये कारणतायाता कारणे न हि कार्यता । कारणत्वं ततो गच्छेत्कार्याभावे विचारतः ॥१३५॥
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥१३६॥
अनेनैव प्रकारेण वृत्तिब्रह्मात्मिका भवेत् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥१३७॥
कारणं व्यतिरेकेण पुमानादौ विलोकयेत् । अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥१३८॥
कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् । अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥१३९॥
भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना । पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥१४०॥
अदृश्यं भावरूपञ्च सर्वमेव चिदात्मकम् । सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥१४१॥
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् । विद्वान्नित्यसुखे तिष्ठेद्धिय चिद्रसपूर्णया ॥१४२॥
एभिरङ्गैः समायुक्तो राजयोग उदाहृतः । किञ्चित्पक्वकषायाणां हठयोगेन संयुतः ॥१४३॥
परिपक्वं मनो येषं केवलोऽयं च सिद्धिदः । गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ॥१४४॥
।॥इति ॥

N/A

References :
Encoded and roofread by Sunder Hattangadi

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP