अनात्मश्रीविगर्हणम्

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


लब्धा विद्या राजमान्या ततः किं प्राप्ता सम्पत्प्राभवाढ्या ततः किम् । भुक्ता नारी सुन्दराङ्गी ततः किम् येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१॥
केयूराद्यैर्भूषितो वा ततः किं कौशेयाद्यैरावृतो वा ततः किम् । तृप्तो मृष्टान्नादिना वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥२॥
दृष्टा नाना चारुदेशास्ततः किं पुष्टाश्चेष्टा बन्धुवर्गास्ततः किम् । नष्टं दारिद्र्यादिदुःखं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥३॥
स्नातस्तीर्थे जह्नुजादौ ततः किं दानं दत्तं द्व्यष्टसंख्यं ततः किम् । जप्ता मन्त्राः कोटिशो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥४॥
गोत्रं सम्यग्भूषितं वा ततः किं गात्रं भस्माच्छादितं वा ततः किम् । रुद्राक्षादिः सद्धृतो वा ततः किम् येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥५॥
अन्नैर्विप्रास्तर्पिता वा ततः किं यज्ञैर्देवास्तोषिता वा ततः किम् । कीर्त्या व्याप्ताः सर्वलोकास्ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥६॥
कायः क्लिष्टश्चोपवासैस्ततः किं लब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् । प्राणायामः साधितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥७॥
युद्धे शत्रुर्निर्जितो वा ततः किं भूयो मित्रैः पूरितो वा ततः किम् । योगैः प्राप्ताः सिद्धयो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥८॥
अब्धिः पद्भ्यां लङ्घितो वा ततः किं वायुः कुम्भे स्थापितो वा ततः किम् । मेरुः पाणावुद्धृतो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥९॥
क्ष्वेलः पीतो दुग्धवद्वा ततः किं वह्निर्जग्धो लाजवद्वा ततः किम् । प्राप्तश्चारः पक्षिवत्खे ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१०॥
बद्धाः सम्यक्पावकाद्यास्ततः किं साक्षाद्विद्धा लोहवर्यास्ततः किम् । लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥११॥
भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किं देवेन्द्रत्वं सम्भृतं वा ततः किम् । मुण्डीन्द्रत्वं चोपलब्धं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१२॥
मन्त्रैः सर्वः स्तम्भितो वा ततः किं बाणैर्लक्ष्यो भेदितो वा ततः किम् । कालज्ञानं चापि लब्धं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१३॥
कामातङ्कः खण्डितो वा ततः किं कोपावेशः कुण्ठितो वा ततः किम् । लोभाश्लेषो वर्जितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१४॥
मोहध्वान्तः पेषितो वा ततः किं जातो भूमौ निर्मदो वा ततः किम् । मात्सर्यार्तिर्मीलिता वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१५॥
धातुर्लोकः साधितो वा ततः किं विष्णोर्लोको वीक्षितो वा ततः किम् । शंभोर्लोकः शासितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१६॥
यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् । सदोदेति स्वात्मा साक्षात्कारस्य भाजनम् ॥१७॥
अन्ये तु मायिकजगद्भ्रान्तिव्यामोहमोहिताः । न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥१८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
अनात्मश्रीविगर्हणप्रकरणं संपूर्णम् ॥

N/A

References :
Encoded and proofread by Sunder Hattangadi

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP