उमाशतकम् - तृतीयं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


व्रतं तव विदन्हृदि प्रणतपापनाशे कृतं
फलप्रवणपातकप्रमथितोऽपि नास्म्याकुलः ।
भवामि शिरसा नतस्तव भवानि पादाम्बुजं
व्रतस्य परिपालने यदि मतिर्गतिर्मे भव ॥२१॥

तपश्चरितुमुत्तमं प्रयतितं मयानेकदा
परन्तु बहुलैरधैः परिणतैर्वृतोऽध्वा मम ।
अयं मम दृढोऽञ्जलिस्तनुवियोगकालावधि -
र्यदि त्वमचलव्रतास्यचलकन्यके मामव ॥२२॥

अजेयबहुपापभृद्भुवि जनिष्यमाणः खलः
कमीशदयिते पुरा न विदितस्तवायं जनः ।
व्रतं कृतमिदं त्वया परमसाहसोपेतया
क्वा वा जननि योषितां जगति दीर्घमालोचनम् ॥२३॥

इहापुरधमर्षणान्ययश एव भूत्वा मुधा
व्यलोकि नियमैस्तथा न बहुलैश्चा कश्चिज्जयः ।
स्थिरं न मदधक्षये मदधतेजसा भूयसा
व्रतं च तव कुण्ठितं यदि ममैव कीर्तिः परा ॥२४॥

क्षये यदि मदेनसामसुकरे न धीरं मनो
न ते नगपतेः सुते किमपि चिन्त्यमेतत्कृते ।
व्रतं विसृज तन्मुधा ननु वधूस्वभावात्कृतं
स्थिरीभवतु दुर्विधिर्भुवि तव प्रसदाद्बली ॥२५॥

कृतं परमयत्नश्चिरमनुज्झितं श्रद्धया
भृतं बहुविधोद्यमैरविजितं महापातकैः ।
गतं धनतरं यशो जयति पापजातं मम्
व्रतं च तव तादृशं जननि कस्य वा स्याज्जयः ॥२६॥

मदीयदुरितावलिप्रलयकालकादम्बिनी
मदोन्नतविजृम्भणं वृजनभङ्गबद्धव्रते ।
भवप्रियतमे निजप्रबलहुङ्कृतिप्रोद्धत -
प्रभञ्जनमहौजसा शमय पालयात्मव्रतम् ॥२७॥

अधक्षयविधौ तु ते परिणता परीपक्वता
विभेदकथनं कथं पॄथुलवैभवे युज्यते ।
इदं तव विगर्हणं परिणतैनसं वा स्तुति -
र्मनो यदि मृडानि ते जगति साध्यमेवाखिलम् ॥२८॥

सहस्रनयनादिभिः सुरवरैः समाराधिता
सहस्त्रकिरणप्रभा सितमरीचिशीता मम ।
सहस्रदलपङ्कजे कृतनिकेतना देहिनां
सहस्रदललोचना दुरितसन्ततिं कृन्ततु ॥२९॥

सरोजभवसंस्तुता सकललोकराज्येश्वरी
करोपमितपल्लवा करुणयान्तरुल्लोलिता ।
उरोरुहभरालसा मयपुरारिसम्मोहिनी
करोतु मदघक्षयं कुमुदलोचना काचन ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP