उमाशतकम् - द्वितीयं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


काश्मीरमुन्नतपयोधरकुम्भसीम्नि
स्रिग्धं प्रदिग्धमुमया शरणं ममास्तु ।
भेत्ता पुरामुपरि भस्मन एव धत्ते
रागस्य चिह्नमिव यत्परिरम्भलग्नम् ॥११॥

अस्माकमम्बुदघनस्तनितोपमेषु
हेरम्बबृंहितविभूतिषु भाषितेषु ।
सिद्धोद्यमानमतिलङ्ध्य निजापदानं
बद्धश्रुतिर्भवतु भर्गगृहस्य नेत्री ॥१२॥



सन्देह एष मम चन्द्रकलाधरस्य
शुद्धान्तसुन्दरि मनांसि सतां तवाङ्ध्रिः ।
शुद्धानि किं विशति किन्नु भजन्ति शुद्धिम्
अङ्ध्रे प्रवेशमनु तानि विधूय पङ्कम् ॥१३॥

त्रैलोक्यपालनविधायि विकस्वराब्ज-
शोभाविडम्बि मणिपीठतटीविलम्बि ।
क्षेमप्रदायि हृदये चरणं न्यधायि
किंवा न ते नगसुते यदि यं विपन्नः ॥१४॥

विघ्नानि यन्मुहुरिदं हृदयं चलं यत्
सौख्यं न किञ्चिदपि यद्यदुपर्यसौख्यम् ।
त्वामाश्रितस्य च ममाखिललोकराज्ञी
मत्तः परो जगति को मनुजेषु कल्की ॥१५॥

मा भून्निदेशवचनं नयनाञ्चलस्य
माभूत्प्रसारणमयि त्यज निर्दयत्वम् ।
अङ्गीकुरु स्तुतगुणे चरणाम्बुजं ते
ध्यातुं तदेव बहु मे भुवनस्य मातः ॥१६॥

कामं ददातु न दादतु मनो धिनोतु
नो वा धिनोतु नयताद्दिवमन्यतो वा ।
आत्मर्पितोऽयगजापदपङ्कजाय
किं काङ्क्षते प्रतिफलं विपुलोऽनुरागः ॥१७॥

पादं ददासि मनसे किनु पापिनो मे
पारिप्लवाय भुवनाधिकवासनाय ।
दूरे स तावदचलेन्द्रकुमारिका मे
देवि प्रणाममुररीकुरु तावताऽलम् ॥१८॥

आराधनं तव भवानि यथाविधानं
कर्तुं कुलाचलकुमारि न परयामि ।
पादार्विन्दयुगमेव तवानतोऽहं
पापाकुलः शरणमीश्वरि काङ्क्षमाणः ॥१९॥

बद्धव्रता प्रणतपापनिवारणे त्वं
बद्धाञ्जलिश्च बहुपापसमाकुलोऽहम् ।
कर्तव्यमद्रितनये निपुणं विमृश्य
निर्धारयात्र न यथा यशसो विलोपः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP