संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्री श्रीधरवेङ्कटेशार्येण...

जम्बुनाथाष्टकं - श्री श्रीधरवेङ्कटेशार्येण...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


श्री श्रीधरवेङ्कटेशार्येण विरचितम् । कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः । जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥१॥
श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः । अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥२॥
कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः । श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥३॥
शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः । करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥४॥
गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् । दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥५॥
कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् । शक्रादिश्रितचरणं शरणं जंभूद्रुमांतिकाभरणम् ॥६॥
करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये । जगदानन्दधुनिधये जंभूतरुमूलनिलयसन्निधये ॥७॥
कश्चन शशिचूढालं कण्ठेकालं दयौघमुत्कूलम् । श्रितजंभूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥८॥
॥जंभुनाथाष्टकं संपूर्णम् ॥
श्रीकण्ठमिव भास्वन्तं शिवनामपरायणम्। श्रीधरं वेङ्कटेशार्यं श्रेयसे गुरुमाश्रये ॥
भगवन्नामभूषणम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP