संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
अद्य मे सफलं जन्म चाद्य म...

अगस्त्याष्टकम् - अद्य मे सफलं जन्म चाद्य म...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


अद्य मे सफलं जन्म चाद्य मे सफलं तपः । अद्य मे सफलं ज्ञानं शम्भो त्वत्पाददर्शनात् ॥१॥
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर । अद्य ते पादपद्मस्य दर्शनात्भक्तवत्सल ॥२॥
शिवश्शम्भुः शिवश्शंभुः शिवश्शंभुः शिवश्शिवः । इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥३॥
शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवेभवे । सदा भूयात् सदा भूयात्सदा भूयात्सुनिश्चला ॥४॥
आजन्म मरणं यस्य महादेवान्यदैवतम् । माजनिष्यत मद्वंशे जातो वा द्राग्विपद्यताम् ॥५॥
जातस्य जायमानस्य गर्भस्थस्याऽपि देहिनः । माभून्मम कुले जन्म यस्य शम्भुर्न-दैवतम् ॥६॥
वयं धन्या वयं धन्या वयं धन्या जगत्त्रये । आदिदेवो महादेवो यदस्मत्कुलदैवतम् ॥७॥
हर शंभो महादेव विश्वेशामरवल्लभ । शिवशङ्कर सर्वात्मन्नीलकण्ठ नमोऽस्तु ते ॥८॥
अगस्त्याष्टकमेतत्तु यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥९॥
॥इत्यगस्त्याष्टकम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP