संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
ॐतत्सदिति निर्देश्यं जगज्...

वेङ्कटेशाष्टकम् १ - ॐतत्सदिति निर्देश्यं जगज्...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् । अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥१॥
नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् । प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥२॥
मोहादिषडरिव्यूहग्रहाकुलमहार्णवे । मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥३॥
नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् । श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥४॥
राजद्राजीवपत्रश्रीमदमोचनलोचनम् । मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥५॥
यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् । विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥६॥
नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः । ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥७॥
यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी । तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥८॥
वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् । यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥
॥इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेशाष्टकं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP