संस्कृत सूची|संस्कृत साहित्य|गीता|
गर्भगीता

गर्भगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


वन्दे कृष्णं सुरेन्द्रं स्थितिलयजनने कारणं सर्वजन्तोः स्वेच्छाचारं कृपालुं गुणगणरहितं योगिनां योगगम्यम् ।
द्वन्द्वातीतं च सत्यं हरमुखविबुधैः सेवितं ज्ञानरूपं भक्ताधीनं तुरीयं नवघनरुचिरं देवकीनन्दनं तम् ॥
अर्जुन उवाच --
गर्भवासं जरामृत्युं किमर्थं भ्रमते नरः । कथं वा वहितं जन्म ब्रूहि देव जनार्दन ॥१॥
श्रीभगवानुवाच --
मानवो मूढ अन्धश्च संसारेऽस्मिन् विलिप्यते । आशास्तथा न जहाति प्राणानां जनसम्पदाम् ॥२॥
अर्जुन उवाच --
आशा केन जिता लोकैः संसारविषयौ तथा । केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥३॥
कामः क्रोधश्च लोभश्च मदमात्सर्यमेव च । एते मनसि वर्तन्ते कर्मपाशं कथम् त्यजेत् ॥४॥
श्रीभगवानुवाच --
ज्ञानाग्निर्दहते कर्म भूयोऽपि तेन लिप्यते । विशुद्धात्मा हि लोकः सः पुनर्जन्म न भुञ्जते ॥५॥
जितं सर्वकृतं कर्म विष्णुश्रीगुरुचिन्तनम् । विकल्पो नास्ति सङ्कल्पः पुनर्जन्म न विद्यते ॥६॥
नानाशास्त्रं पठेल्लोको नानादैवतपूजनम् । आत्मज्ञानं विना पार्थ सर्वकर्म निरर्थकम् ॥७॥
आचारः क्रियते कोटि दानं च गिरिकाञ्चनम् । आत्मतत्त्वं न जानाति मुक्तिर्नास्ति न संशयः ॥८॥
कोटियज्ञकृतं पुण्यं कोटिदानं हयो गजः । गोदानं च सहस्राणि मुक्तिर्नास्ति न वा शुचिः ॥९॥
न मोक्षं भ्रमते तीर्थं न मोक्षं भस्मलेपनम् । न मोक्षं ब्रह्मचर्यं हि मोक्षं नेन्द्रियनिग्रहः ॥१०॥
न मोक्षं कोटियज्ञं च न मोक्षं दानकाञ्चनम् । न मोक्षं वनवासेन न मोक्षं भोजनं विना ॥११॥
न मोक्षं मन्दमौनेन न मोक्षं देहताडनम् । न मोक्षं गायने गीतं न मोक्षं शिल्पनिग्रहम् ॥१२॥
न मोक्षं कर्मकर्मेषु न मोक्षं मुक्तिभावने । न मोक्षं सुजटाभारं निर्जनसेवनस्तथा ॥१३॥
न मोक्षं धारणाध्यानं न मोक्षं वायुरोधनम् । न मोक्षं कन्दभक्षेण न मोक्षं सर्वरोधनम् ॥१४॥
यावद्बुद्धिविकारेण आत्मतत्त्वं न विन्दति । यावद्योगं च संन्यासं तावच्चित्तं न हि स्थिरम् ॥१५॥
अभ्यन्तरं भवेत् शुद्धं चिद्भावस्य विकारजम् । न क्षालितं मनोमाल्यं किं भवेत् तपकोटिषु ॥१६॥
अर्जुन उवाच --
अभ्यन्तरं कथं शुद्धं चिद्भावस्य पृथक् कृतम् । मनोमाल्यं सदा कृष्ण कथं तन्निर्मलं भवेत् ॥१७॥
श्रीभगवानुवाच --
प्रशुद्धात्मा तपोनिष्ठो ज्ञानाग्निदग्धकल्मषः । तत्परो गुरुवाक्ये च पुनर्जन्म न भुञ्जते ॥१८॥
अर्जुन उवाच --
कर्माकर्मद्वयं बीजं लोके हि दृढबन्धनम् । केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥१९॥
श्रीभगवानुवाच --
कर्माकर्मद्वयं साधो ज्ञानाभ्याससुयोगतः । ब्रह्माग्निर्भुञ्जते बीजं अबीजं मुक्तिसाधकम् ॥२०॥
योगिनां सहजानन्दः जन्ममृत्युविनाशकम् । निषेधविधिरहितं अबीजं चित्स्वरूपकम् ॥२१॥
तस्मात् सर्वान् पृथक् कृत्य आत्मनैव वसेत् सदा । मिथ्याभूतं जगत् त्यक्त्वा सदानन्दं लभेत् सुधीः ॥२२॥
इति श्रीगर्भगीता समाप्ता ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP