वास्तुशांती - देवतावंदन

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.

While entering a new house, as per the Vedic tradition, a Vastushanti homam (shanti) is performed, this acts as a remedy for whatever malific influences are present in the house and removes the vastu doshas.


देवतावंदन -
ॐ श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । शची पुरंदराभ्यां नमः । उमामहेश्वराभ्यां नमः । मातापितृभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । एतत्कर्मप्रधानदेवताभ्यो नमः । आदित्यादिनवग्रहदेवताभ्यो नमः । अविघ्नमस्तु ।

देवताध्यान -
सुमुखश्चैकदन्तश्च, कपिलो गजकर्णकः । लम्बोदरश्च विकटो, विघ्ननाशो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो, भालचन्द्रो गजाननः । द्वादशैतानि नामानि, यः पठेच्छृणुयादपि ॥
विद्यारंभे विवाहे च, प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव, विघ्नस्तस्य न जायते ॥
शुक्लांबरधरं देवं, शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्, सर्वविघ्नोपशान्तये ॥
सर्वमडलमाडल्ये, शिवे सर्वार्थसाधिके । शरण्ये त्र्यंम्बके गौरि, नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु, नास्ति तेषाममडलम् । येषां ह्रदिस्थो भगवान् , मडलायतनं हरिः ॥
तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां, कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो ह्रदयस्थो जनार्दनः ॥
विनायकं गुरुं भानुं, ब्रह्मविष्णुमहेश्वरान् । सरस्वतीं प्रणम्यादौ, सर्वकार्यार्थसिद्धये ॥
अभीप्सितार्थसिद्धयर्थं, पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै, गणाधिपतये नमः ॥
सर्वेष्वारब्धकार्येषु, त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP