संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


तार्क्ष्य उवाच ।
सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो ।
विवेकाय हि चित्तस्य मानवानां हिताय च ॥१॥

श्रीकृष्ण उवाच ।
मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् ।
चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥२॥

उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत् ।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥३॥

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् ।
उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत् ॥४॥

गुहावह्निप्रवेसे च देशान्तरमृतेषु च ।
स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते ॥५॥

आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः ।
न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥६॥

शिल्पिनः कारवो वैद्या दासीदासास्तथैव च ।
राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥७॥

सत्री च (व्रती) मन्त्रपूतश्च आहिताग्निर्नृपस्तथा ।
एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः ॥८॥

प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः ।
दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः ॥९॥

विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत् ॥१०॥

सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम् ।
सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः ॥११॥

अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥१२॥

उदिते नियमे दाने आर्ते विप्रे निवेदयेत् ।
तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति ॥१३॥

मृन्मयेन तु पात्रेण तिलैर्मिश्रजलैः सह ।
मृत्तिकया तथान्ते च नरः स्नात्वा शुचिर्भवेत् ॥१४॥

दानं परिषदे दद्यात्सुवर्णं गोवृषं द्विजे ।
क्षत्त्रियो द्विगुणं चैव वैश्यस्तु त्रिगुणं तथा ॥१५॥

चतुर्गुणन्तु शूद्रेण दातव्यं ब्राह्मणे धनम् ।
एव मनुक्रमेणैव चातुर्वर्ण्यं विशुध्यति ॥१६॥

सप्ताष्टमान्तरै शीर्णे गृह्यसंस्कारवर्जिते ।
अहस्तु सूतकं तस्य त्वब्दानां संख्यया स्मृतम् ॥१७॥

ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च ।
आहवेषु विपन्नानामेकरात्त्रमशौचकम् ॥१८॥

न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि ।
अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः ॥१९॥

न तेषामशुभङ्किञ्चिद्विप्रेण सहकारिणा ।
जलावगाहनात्तेषां सद्यः शुद्धिरुदाहृता ॥२०॥

विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः ।
तदाविप्रेणद्रष्टव्या इति वेदविदोविदुः ॥२१॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणं नामै कोनचत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP