मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
उच्छिष्टगणेशसहस्रनामस्तोत्रम्‌

उच्छिष्टगणेशसहस्रनामस्तोत्रम्‌

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


ॐ अस्य श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रमंत्रस्य
श्रीभैरव ऋषि: गायत्री छंद: । श्रीमहागणपतिर्देवता ।
गं बीजम्‌ । ह्नीं शक्ति: । कुरु कीलकम्‌ । मम धर्मार्थकाममोक्षार्थे जपे विनियोग: ॥
“ॐ ह्मीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी ॥
गुणाढयो निर्गुणो गोप्ता गजवक्त्रो विभावसु: ॥१॥
विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदा शांतो जगत्‌त्राता विश्वावर्तो विभाकर: ॥२॥
विश्रंभी विजयो वैद्यो वारांनिधिरतुत्तम: ।
अणीयान्विभव: श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरु: ॥३॥
सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधि: ।
पति: पीतविभूषांको रक्ताक्षो लोहितांबर: ॥४॥
विरूपाक्षो विमानस्थो विनय: सात्वत: सुखी ।
सुरूप: सात्त्विक: सत्य: शुद्ध: शंकरनंदन: ॥५॥
नंदीश्वरो जयानन्दी वंद्य: स्तुत्यो विचक्षण: ।
दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचन: ॥६॥
सारात्मा विश्वसारश्च विश्वसारो विलेपन: ।
परं ब्रह्म परं ज्योति: साक्षी त्र्यक्षो विकत्थन: ॥७॥
विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धन: ।
भृंगिरीटी भृंगमाली भृंगकूजितनादित: ॥८॥
विनर्तको विनीतोऽपि विनतानन्दनार्चित: ।
वैनतेयो विनम्रांगो विश्वनायकनायक: ॥९॥
विराटको विराटश्च विदग्धो विधुरात्मभू: ।
पुष्पंदत: पुष्पहारी पुष्पमालाविभूषण: ॥१०॥
पुष्पेषुमथन: पुष्टो विवर्त: कर्तरीकर: ।
अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारक: ॥११॥
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डक: ।
लोहितो लिपितो लुप्तो लोहिताक्षो विलोभक: ॥१२॥
लब्धाशयो लोभरतो लोभदोऽलंघ्यगर्धक: ।
सुन्दर: सुन्दरीपुत्र: समस्तासुरघातन: ॥१३॥
नूपुराढयो विभवेन्द्रो नरनारायणो रवि: ।
विचारो वान्तदो वाग्मी वितर्की विजयीश्वर: ॥१४॥
सुप्तो बुद्ध: सदारूप: सुखद: सुखसेवित: ।
विकर्तनो वियच्चारी विनटो नटनर्तक: ॥१५॥
नटो नाटयप्रियो नादोऽनन्तोऽनन्तगुणात्मक: ।
गंगाजलपानप्रियो गंगातीरविहारकृत्‌ ॥१६॥
गंगाप्रियो गंगजश्च वाहनादिपुर:सर: ।
गंधमादनसंवासो गंधमादनकेलिकृत्‌ ॥१७॥
गन्धानुलिप्तपूर्वांग: सर्वदेवस्मर: सदा ।
गणगन्धर्वराजेशो गणगन्धर्वसेवित: ॥१८॥
गन्धर्वपूजितो नित्यं सर्वरोगविनाशक: ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायक: ॥१९॥
गन्धर्वो गन्धमातंगो गन्धर्वकुलदैवतम्‌ ।
गंधर्वगर्वसंवेगो गंधर्ववरदायक: ॥२०॥
गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुत: ॥
गंधर्वादिगुणानंदो नंदोऽनंतगुणात्मक: ॥२१॥
विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तक: ।
कराल: कामद: कांत: कमनीय: कलानिधि: ॥२२॥
कारुण्यरूप: कुटिल: कुलाचारी कुलेश्वर: ।
विकरालो रणश्रेष्ठ: संहारो हारभूषण: ॥२३॥
उरुरम्यमुखो रक्तो देवतादयितौरस: ।
महाकालो महादंष्ट्रो महोरगभयानक: ॥२४॥
उन्मत्तरूप: कालाग्निरग्निसूर्येन्दुलोचन: ।
सितास्य: सितमाल्यश्च सितदन्त: सितांशुमान्‌ ॥२५॥
असितात्मा भैरवेशो भाग्यवान्भगवान्भग: ।
गर्भात्मजो भगावासो भगदो भगवर्द्धन: ॥२६॥
शुभंकर: शुचि: शांत: श्रेष्ठ: श्रव्य: शचीपती: ।
वेदाद्यो वेदकर्ता च वेदवेद्य: सनातन: ॥२७॥
विद्याप्रदो वेदरसो वैदिको वेदपारग: ।
वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित्‌ ॥२८॥
तत्त्वज्ञ: सर्वग: सधु: सदय: सदसन्मय: ।
शिवंकर: शिवसुत: शिवानंदविवर्द्धन: ॥२९॥
शैत्य: श्वेत: शतमुखी मुग्धो मोदकभूषण: ।
देवो दिनकरो धीरो धृतिमान्द्युतिमान्धव: ॥३०॥
शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्ति: शुचिव्रत: ।
शरण्य: शौनक:शूर: शरदम्भोजधारक: ॥३१॥
दारक: शिखिवाहेष्ट: सित:शंकरवल्लभ: ।
शंकरो निर्भयो नित्यो लयकृल्लास्यतत्पर: ॥३२॥
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रम: ।
भ्रमण: शशिभृत्सूर्य: शनिर्धरणिनंदन: ॥३३॥
बुधो विबुधसेव्यश्च बुधराजो बलंधर: ।
जीवो जीवप्रदो जेता सुत्यो नित्यो रतिप्रिय: ॥३४॥
जनको जनमार्गज्ञो जनरक्षणतत्पर: ।
जनानन्दप्रदाता च जनकाहलादकारक: ॥३५॥
विबुधो बुधमान्यश्च जैनमार्गनिवर्तक: ।
गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥३६॥
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृत: ।
गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुर: ॥३७॥
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यम: ।
गच्छगीतगुणो गर्तो मर्यादाप्रतिपालक: ॥३८॥
गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता ।
गौरीसुतो गुरुवरो गौरांगो गणपूजित: ॥३९॥
परं पदं परं धाम परमात्मा कवि: कुज: ।
राहुर्दैत्यशिरश्छेदी केतु: कनककुण्डल: ॥४०॥
ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादित: ।
पर्जन्य: पीवर: पत्री पीनवक्षा: पराक्रमी ॥४१॥
वनेचरो वनपतिर्वनवामी स्मरोपम: ।
पुण्य: पूत: पवित्रश्च परात्मा पूर्णविग्रह: ॥४२॥
पूर्णेन्दुसुकलाकारो मंत्रपूर्णमनोरथ: ।
युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सल: ॥४३॥
यशस्वी यजमानेष्टो वज्रभृद्वज्रपञ्जर: ।
मणिप्रदो मणिमयो मान्यो मीनध्वजाश्रित: ॥४४॥
मीनध्वजो मनोहारी योगिनां योगवर्धन: ।
द्र्ष्टा स्रष्टा तपस्वी च विग्रही तापसप्रिय: ॥४५॥
तपोमयस्तपोमूर्तिस्तपनश्च तपोधन: ।
संपत्तिसदनाकार: संपत्तिसुखदायक: ॥४६॥
संपत्तिसुखकर्ता च संपत्तिसुभगानन: ।
संपत्तिशुभदो नित्यसंपत्तिक्ष यशोधन: ॥४७॥
रुचको मेचकस्तुष्ट: प्रभुस्तोमरघातक: ।
दंडी चंडांशुरव्यक्त: कमंडलुधरोऽनघ: ॥४८॥
कामी कर्मरत: काल: कोल: क्रंदितदिक्तट: ।
भ्रामको जातिपूज्यश्च जाडयहा जडसूदन: ॥४९॥
जालंधरो जगद्वासी हास्यकृद्नहनो गुह: ।
हविष्मान्हव्यवाहाक्षो हाटको हाटकांगद: ॥५०॥
सुमेरुर्हिमवान्होता हरपुत्रो हलंकष: ।
हालाप्रियो ह्रदा शांत: कांताहृदयपोषण: ॥५१॥
शोषण: क्लेशहा क्रूर: कठोर: कठिनाकृति: ।
कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधि: ॥५२॥
दविष्ठो दमनो हृष्टो दाता त्राता पिता सम: ।
निर्गतो नैगमो गम्यो निर्जयो जटिलोऽजर: ॥५३॥
जनजीवो जितारातिर्जगद्वयापी जगन्मय: ।
चामीकरनिभो नाभ्यो नलिनायतलोचन: ॥५४॥
रोचनो मोचको मंत्री मंत्रकोटिसमाश्रित: ।
पंचभूतात्मक: पंचसायक: पंचवक्त्रक: ॥५५॥
पंचम: पश्चिम: पूर्व: पूर्ण: कीर्णालक: कुणि: ।
कठोरहृदयो गीवालंकृतो ललिताशय: ॥५६॥
लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान्‌ ।
ध्रुवो द्रुतगतिर्बंधो धर्मी नाकिप्रियोऽनल: ॥५७॥
अंगुल्यग्रस्थभुवनो भुवनैकमलापह: ।
सागर: स्वर्गति: स्वक्ष: सानंद: साधुपूजित: ॥५८॥
सतीपति: समरस: सनक: सरल: सर: ।
सुरप्रियो वसुमतिर्वासवो वसुपूजित: ॥५९॥
वित्तदो वित्तनाथश्च धनिनां धनदायक: ।
राजीवनय: स्मार्त: स्मृतिद: कृत्तिकांबर: ॥६०॥
आश्विनोऽश्वमुख: शुभ्रो भरणो भरणीप्रिय: ।
कृत्तिकासनक: कोलो रोहिणीरमणोपम: ॥६१॥
रौहिणेयप्रेमकारी रोहिणीमोहनो मृग: ।
मृगराजो मृगशिरा माधवो मधुरध्वनि: ॥६२॥
आर्द्राननो महाबुद्धिर्महोरगविभूषण: ।
भ्रूक्षेपदत्तविभवो भ्रूकराल: पुनर्यम: ॥६३॥
पूनर्देव: पुनर्जेता पुनर्जीव: पुनर्वसु: ।
तिमिरस्तिमिकेतुश्च तितिषासुरघातन: ॥६४॥
तिष्यस्तुलाधरो जृंभो विश्लेषाश्लेषदानराट्‌ ।
मानदो माधवो माघो वाचालो मघवोपम: ॥६५॥
मध्यो मघाप्रियो मेघो महाशुंडो महाभुज: ।
पूर्वफाल्गुनिक:स्फीत: फल्गुरुत्तरफाल्गुन: ॥६६॥
फेनिलो ब्रह्मदो ब्रह्मा सप्ततंतुसमाश्रय: ।
घोणाहस्तश्चर्तुर्हस्तो  हस्तिवक्त्रो हलायुध: ॥६७॥
चित्रांबरोऽर्चितपद: स्वस्तिद: स्वस्तिविग्रह: ।
विशाख: शिखिसेव्यश्च शिखिध्वजसहोदर: ॥६८॥
अणुरेणूत्कर: स्फारो रुरुरेणुसुतो नर: ।
अनुराधाप्रियो राध: श्रीमाञ्छुक्ल: शुचिस्मित: ॥६९॥
ज्येष्ठ: श्रेष्ठार्चितपदो मूलं च त्रिजगद्नुरु: ।
शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वर: ॥७०॥
श्रव्योऽभिजिदनंतात्मा श्रवो वेपितदानव: ।
श्रावण: श्रवण: श्रोता धनी धन्यो धनिष्ठक: ॥७१॥
शातातप: शातकुंभ: शरज्ज्योति: शताभिषक्‌ ।
पूर्वभाद्रपदो भद्रश्चोत्तराभाद्रपादित: ॥७२॥
रेणुकातनयो रामो रेवतीरमणो रमी ।
आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षी मृगोत्तम: ॥७३॥
पौषेश्वर: फाल्गुनात्मा वसंतश्चैत्रको मधु: ।
राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युति: ॥७४॥
प्रतीत: प्रोर्जितप्रीत: परम: परमो हित: ।
परहा पंचभू: पंचवायुपूज्य: परिग्रह: ॥७५॥
पुराणागमविद्योगी महिषो रासभोऽग्रज: ।
ग्रहो मेषो वृषो मन्दो मन्मथो मिथुनाकृति: ॥७६॥
कल्पभृत्कटको दीपो मर्कट: कर्कटो घृणि: ।
कुक्कुटो वनजो हंस: परहंस: सृगालक: ॥७७॥
सिंह: सिंहासनानूष्यो मद्नुर्मूषकवाहन: ।
पुत्रदो नरकत्राता कन्याप्रीत: कुलोद्वह: ॥७८॥
अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिक: ।
अलिश्चापधरो धन्वी कच्छपो मकरो मणि: ॥७९॥
कुंभभृत्कलश: कुब्जो मीनमांससुतर्पित: ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभु: ॥८०॥
प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चित: ।
त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनु ॥८१॥
चतुर्थीवल्लभो देवोऽ पराग: पंचमीश्वर: ।
षड्रसास्वादविज्ञान: षष्ठीषष्ठिकवत्सल: ॥८२॥
सप्तार्णवगति: सार: सप्तमीश्वररोहित: ।
अष्टमीनंदनोत्तंसो नवमीभक्तिभावित: ॥८३॥
दशदिक्पतिपूज्यश्च दशमीद्रुहिणो द्रुत: ।
एकादशात्मगणपो द्वादशीयुगचर्चित: ॥८४॥
त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रिय: ।
चतुर्दशेन्द्रसंस्तुत्य: पूर्णिमानंदविग्रह: ॥८५॥
दर्शादर्शो दर्शनश्च वानप्रस्थो महेश्वर: ।
मौर्वी मधुरवाङमूलमूर्तिमान्मेघवाहन: ॥८६॥
महागजो जितक्रोधो जितशत्रुर्जयाश्रय: ।
रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशन: ॥८७॥
भवप्रियो भवानीष्टो भरभृद्भूतभावन: ।
गांधर्वकुशलोऽकुंठो वैकुंठो विष्टरश्रवा: ॥८८॥
वृत्रहा विघ्नहा सीर: समस्तदु:खतापहा ।
मंजुरो मार्जरो मत्तो दुर्गापुत्रो दुरालस: ॥८९॥
अनंतचित्सुधाधरो वीरो वीर्यैकसाधक: ।
भास्वन्मुकुटमाणिक्य: कूजत्किंकिणिजालक: ॥९०॥
शुंडाधारी तुंडचल: कुण्डली मुंडमालक: ।
पद्माक्ष: पद्महस्तश्च पद्मनाभसमर्चित: ॥९१॥
उद्धताधरदंताढयो मालाभूषणभूषित: ।
मारदो वारणो लोलश्रवण: शूर्पकर्णक: ॥९२॥
बृहदुल्लासनासाढयो व्याप्तत्रैलोक्यमंडल: ।
रत्नमंडलमध्यस्थ: कृशानुरूपशीलक: ॥९३॥
बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तट: ।
बृहदास्यरवाक्रांतभीतब्रह्मांडभंडक: ॥९४॥
बृहत्पादसमाक्रांतसप्तपातालदीपित: ।
बृहद्दंतकृतात्युग्ररणानंदरसलस: ॥९५॥
बृहद्धस्तधृताशेषायुधनिर्जितदानव: ।
स्फुरत्सिन्दूरवदन: स्फुरत्तेजोग्निलोचन: ॥९६॥
उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादित: ।
चलत्तोयप्रवाहाढयो नदीजलकणाकर: ॥९७॥
भ्रमत्कुंजरसंघातवंदितांघ्रिसरोरुह: ।
ब्रह्माच्युतमहारुद्रपुर:सरसुरार्चित: ॥९८॥
अशेषशेषप्रभृतिव्यालजालोपसेवित: ।
गर्जत्पंचाननारावव्याप्ताकाशधरातल: ॥९९॥
हाहाहूहूगतात्युग्रस्वरविभ्रांतमानस: ।
पंचाशद्वर्णबीजाख्यमंत्रमंत्रितविग्रह: ॥१००॥
वेदांतशास्त्रपीयूषधाराप्लावितभूतल: ।
शंखध्वनिसमाक्रांतपातालादिनभस्तल: ॥१०१॥
चिंतामणिर्महामल्लो बल्लहस्तो बलि: कवि: ।
कृतत्रेतायुगोल्लासभासमानजगत्‌त्रय: ॥१०२॥
द्वापर: परलोकैक: कर्मध्वांतसुधाकर: ।
सुधासिक्तवपुर्व्यासो ब्रह्मांडादिकबाहुक: ॥१०३॥
अकारादिक्षकारांतवर्णपंक्तिसमुज्ज्वल: ।
अकाराकारप्रोद्नीतताननादनिनादित: ॥१०४॥
इकारेकारमंत्राढयमालाभ्रमणलालस: ।
उकारोकारप्रोद्नारिघोरनागोपवीतक: ॥१०५॥
ऋवर्णांकितऋकारिपद्मद्वयसमुज्ज्वल: ।
लृकारयुतलृकारशंखपूर्णदिगंतर: ॥१०६॥
एकौकारगिरिजास्तनपानविचक्षण: ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालस: ॥१०७॥
अंअ:वर्णावलीव्याप्त पादादिशीर्षमंडल: ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जर: ॥१०८॥
खगेशध्वजरत्नांककिरीटारुनपादक: ।
गर्विताशेषगंधर्वगीततत्परश्रोत्रक: ॥१०९॥
घनवाहनवागीशपुर:सरसुरार्चित: ।
ङ्वर्णामृतधाराढयशोभमानैकदंतक: ॥११०॥
चंद्रकुंकुमजंबाललिप्तसिंदूरविग्रह: ।
छत्रचामररत्नाढयमुकुटालंकृतानन: ॥१११॥
जटाबद्धमहानर्घमणिपंक्तिविराजित: ।
झंकारिमधुपव्रातगाननादविनादित: ॥११२॥
ञवर्णकृतसंहार दैत्यासृक्पूर्णमुद्नर: ।
टकाराख्यफलास्वादवेपिताशेषमूर्धज: ॥११३॥
ठकाराद्यडकारांकढकारानन्दतोषित: ।
णवर्णामृतपीयूषधाराधारसुधाकर: ॥११४॥
ताम्रसिन्दूरपूजाढयललाटफलकच्छवि: ।
थकारघनपंक्त्यातिसंतोषितद्विजव्रज: ॥११५॥
दयामृतह्रदंभोजधृतत्रैलोक्यमंडल: ।
धनदादिमहायक्षसंसेवितपदांबुज: ॥११६॥
नमिताशेषदेवौघकिरीटमणिरंजित: ।
परवर्गापवर्गादिभोगच्छेदनदक्षक: ॥११७॥
फणिचक्रसमाक्रांतगलमंडलमंडित: ।
बद्धभ्रूयुगभीमोग्रसंतर्जितसुरासुर: ॥११८॥
भवानीह्रदयानंदवर्द्धनैकनिशाकर: ।
मदिराकलशस्फीतकरालैककरांबुज: ॥११९॥
यज्ञांतरायसंघातसज्जीकृतवरायुध: ।
रत्नाकरसुताकंतिक्रांतिकीर्तिविवर्धन: ॥१२०॥
लंबोदरमहाभीमवपुर्दीप्तकृतासुर: ।
वरुणादिदिगीशानस्वर्चितार्चनचर्चित ॥२१२॥
शंकरैकप्रियप्रेमनयनानंदवर्द्धन: ।
षोडशस्वरितालापगीतगानविचक्षण: ॥१२२॥
समस्तदुर्गतिसरिन्नाथोत्तरणकोडुप: ।
हरादिब्रह्मवैकुंठब्रह्मगीतादिपाथक: ॥१२३॥
क्षमापूरितहृत्पद्मसंरक्षितचराचर: ।
तारांकमंत्रवर्णैकविग्रहोज्ज्वलविग्रह: ॥१२४॥
अकारादिक्षकारांतविद्याभूषितविग्रह: ।
ॐ श्रीविनायक ॐ ह्नीं विघ्नाध्यक्षो गणाधिप: ॥१२५॥
हेरंबो मोदकाहारो वक्रतुंडो विधि: स्मृत: ।
वेदांतगीतो विद्यार्थि सिद्धमंत्र: षडक्षर: ॥१२६॥
गणेशो वरदो देवो द्वादशाक्षर मंत्रित: ।
सप्तकोटिमहामंत्रमंत्रिताशेषविग्रह: ॥१२७॥
गांगेयो गणसेव्यश्च ॐ श्रीद्वैमातुर: शिव: ।
ॐ श्रीं ह्मीं क्लीं ग्लौं गं देवो महागणपति: प्रभु: ॥१२८॥
इदं नामसहस्रं तु महागणपते: स्म्रृतम्‌ ।
गुह्यं गोप्यतमं सिद्धं सर्वतंत्रेषु गोपितम्‌ ॥१२९॥
सर्वमंत्रमयं दिव्यं सर्वविघ्नविनाशनम्‌ ।
ग्रहतारामयं राशिवर्णपंक्तिसमन्वितम्‌ ॥१३०॥
सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम्‌ ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम्‌ ॥१३१॥
यथेष्टफलदं लोके मनोरथप्रपूरकम्‌ ।
अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम्‌ ॥१३२॥
विनार्चनं विना होमं विना न्यासं विना जपम्‌ ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रत: ॥१३३॥
प्रत्यक्षवरदं पश्येद्नणेशं साधकोतम: ।
य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम्‌ ॥१३४॥
तस्य वित्तादिविभवो दारायु:संपद: सदा ।
रणे राजभये द्यूते पठेन्नामसहस्रकम्‌ ॥
सर्वत्र जयमाप्नोति गणेशस्य प्रसादत: ॥१३५॥

रुद्रयामल या ग्रंथातून

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP