मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
गुहय-सहस्रनाम-स्तोत्रम्

गुहय-सहस्रनाम-स्तोत्रम्

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


अस्य श्रीगुह्यसहस्राख्यगणेशानसहस्रनामस्तोत्रमालामहामन्त्रस्य गणक: ऋषि:, गायत्रीच्छन्द:, उच्छिष्टमहागणेशानो देवता ओं बीजं, स्वाहा शक्ति:, गं कीलकम्‌ ॥ श्रीमदुच्छिष्टमहागणेशानप्रसादसिद्धयर्थे पारायणे विनियोग: ॥ ओं हस्तिमुखाय अंगुष्ठाभ्यां नम:, हृदयाय नम: लम्बोदराय तर्जनीभ्यां नम: शिरसे स्वाहा, उच्छिष्टमहात्मने मध्यमाभ्यां नम:, शिखायै वषट्‌, ओं क्रों ह्नीं क्लीं ह्नीं हुं घे घे अनामिकाभ्यां नम:, कवचाय हुम्‌, उच्छिष्टाय कनिष्ठिकाभ्यां नम:, नेत्रत्रयाय वौषट्‌, स्वाहा करतलकरपृष्ठाभ्यां नम:, अस्त्राय फट्‌ । भूर्भुव:सुवरोमिति दिग्बन्ध: ॥
ध्यानम्‌ - शरचापगुणाङ्कुशान्‌ स्वह्स्तै: दधतं रक्तसरोरुहे निषण्णम्‌ ।
शरान्‌ धनु: पाशसृणी स्वहस्तै: दधानमारक्तसरोरुहस्थम्‌ ।
विवस्त्रपत्न्यां सुरतप्रवृत्तं उच्छिष्टमम्बासुतमाश्रयेऽहम्‌ ॥
विगताम्बरजायया प्रवृत्तं सुरते सन्ततमाश्रये गणेशम्‌ ॥

गणेश मानसपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि नम: ॥ हं आकाशात्मने पुष्पाणि कल्पयामि नम: ॥ यं वाय्वात्मने धूपं कल्पयामि नम: ॥ रं अग्न्यात्मने दीपं कल्पयामि नम: ॥ वं अमृतात्मनेऽमृतं महानैवेद्यं कल्पयामि नम: ॥
 
॥ श्री: ॥
महागणाधिनाथाख्योऽष्टाविंशत्यक्षरात्मक: ।
तारश्रीशक्तिकन्दर्पभूस्मृतिर्बिन्दुसंयुत: ॥१॥
डेन्तगणपतिप्रोक्तो वरवरदसंयुत: ।
सर्वजनद्वितीयान्त आदित्यशिवसंयुत: ॥२॥
वशमानयसंयुक्तो वह्निजायासमर्पित: ।
गणकमुनिसंदृष्टो निचृद्नायत्रभाषित: ॥३॥
सुरादिवन्द्यपादाब्जो मनुराजविभृम्भित: ।
इक्षुसागरमध्यस्थो रत्नद्वीपस्य मध्यग: ॥४॥
तरङ्गमालिकाधौतशीततरामलालय: ।
कल्पपादपसंशोभिमणिभूमिविराजित: ॥५॥
मृदुवातसमानीतदिव्यगन्धनिषेवित: ।
नानाकुसुमसंकीर्ण: पक्षिवृन्दरवप्रिय: ॥६॥
युगपदृतुषट्‌केन संसेवितपदद्वय: ।
नवरत्नसमाविद्धसिंहासनसमास्थित: ॥७॥
जपापुष्पतिरस्कारिरक्तकान्तिसमुज्ज्वल: ।
वल्लभाश्र्लिष्टवामाङ्ग एकादशकरान्वित: ॥८॥
रत्नकुम्भाढयशुण्डाग्रो बीजापूरी गदाधर: ।
इक्षुचापधर: शूली चक्रपाणि: सरोजभृत्‌ ॥९॥
पाशी धृतोत्पल: शालीमञ्जरीभृत्‌ स्वदन्तभृत्‌ ।
पञ्चावरणचक्रेश: षडाम्नायप्रपूजित: ॥१०॥
मूलमन्त्राढयपूजाक: षडङ्गपरिवारित: ।
परौघपूजनातुष्टो दिव्यौघादिनिषेवित: ॥११॥
श्रीश्रीपतिसन्तुष्टो गिरिजातत्पतिप्रिय: ।
रतिमन्मथसंप्रीतो महावराहपूजित: ॥१२॥
ऋद्धयामोदप्रपूजाक: समृद्धितत्पतिप्रिय: ।
कान्तिसुमुखसुप्रीतो मदनावतिदुर्मुख: ॥१३॥
मदद्रवाविघ्नपूज्यो द्राविणीविघ्नकर्तृक: ।
वसुधाराशंखपूज्यो वसुमतिकपद्मक: ॥१४॥
ब्राह्मीप्रिय ईश्वरीश: कौमारीसेवितांघ्रिक: ।
वैष्णव्यर्चितपद्‌द्वन्द्वो वाराहीसेवितांघ्रिक: ॥१५॥
इन्द्राणीपूजितश्रीकश्चामुण्डास्रितपादुक: ।
महालक्ष्मीमहामातृसंपूजितपद्वय: ॥१६॥
ऐरावतसमारूढवज्रहस्तेन्द्रऊजित: ।
अजोपरिसमारूढशक्तिहस्ताग्निसेवित: ॥१७॥
महिषारूढदण्डाढययमदेवप्रपूजित: ।
नरारोहिखडगहस्तनिऋत्याश्रितपादुक: ॥१८॥
मकरवाहनारूढपाशाढयवरुणार्चित: ।
रुरोरुपरिसन्तिष्ठद्‌-ध्वजाढयश्वसनार्चित: ॥१९॥
अश्ववाहनशंखाढयसोमदेवप्रपूजित: ।
वृषभवाहनारूढत्रिशुलाढयेशसेवित: ॥२०॥
पञ्चावरणपूजोद्यत्कारुण्याकुलमानस; ।
पञ्चावृतिनमस्याकभक्तवाञ्छाप्रपूरण: ॥२१॥
एकमूर्तिरष्टमूर्ति: पञ्चाशन्मूर्तिभेदक: ।
ब्रह्मचारिसमाख्याक: पत्नीसंयुतमूर्तिक: ॥२२॥
नग्नपत्नीसमाश्लिष्ट: सुरतानन्दतुन्दिल: ।
सुमबाणेक्षुकोदण्डपाशाङ्कुशवरायुध: ॥२३॥
कामिनीचुम्बनायुक्तसदालिंगनतत्पर: ।
अण्डकर्णकपोलाख्यत्रिस्थानमदवारिराट्‌ ॥२४॥
मदापोलुब्धमधुपैर्विचुम्बितकपोलक: ।
कामुक: कामिनीकान्त: कान्ताधरमधुव्रत: ॥२५॥
कामिनीहृदयाकर्षी वशागणनिषेवित: ।
ऐरावतादिदिङनागमिथुनाष्टकपूजित: ॥२६॥
सदा जायाश्रितोऽश्रान्तो नग्नोपासकपूजित: ।
मांसाशी वारुणीमत्तो मत्स्यभुङ मैथुनप्रिय: ॥२७॥
मुद्रासप्तकसंप्रीतो मपञ्चकनिषेवित: ।
पञ्चाङ्गरागसुप्रीत: श्रृंगाररसलम्पट: ॥२८॥
कर्पूरवीटीसौगन्ध्यकल्लोलितककुप्तट: ।
उपासकवरिष्ठास्यवीटया मौक्यनिरासक: ॥२९॥
योन्याहितसुशुण्डाको योनिलालानलालस: ।
भगामोदसमाश्वासी भगचुम्बनलम्पट: ॥३०॥
कान्ताकुचसमालिंगिशुण्डामण्डितविग्रह: ।
उच्छिष्टाख्यगणेशान उच्छिष्टास्वादिसिद्धिद: ॥३१॥
उच्छिष्टपूजनरत उच्छिष्टजपसिद्धिद: ।
उच्छिष्टहोमसंप्रीत उच्छिष्टव्रतधारक: ॥३२॥
उच्छिष्टतर्पणप्रीत उच्छिष्टमार्जने रत; ।
उच्छिष्टब्राह्मणकुलसन्तर्पणसुसाधित: ॥३३॥
यच्छिष्टविघ्नराजेन्द्र उच्छिष्टवस्तुपूजित: ।
उच्छिष्टमन्त्रसञ्जापिसर्वसिद्धिप्रकाशक: ॥३४॥
उच्छिष्टोपचाररत उच्छिष्टोपास्तिसिद्धिद: ।
मदिरानन्दसन्तोषी सदामत्तो मदोद्धत: ॥३५॥
मधुराशी मधूद्रिक्तो मधुपानपरायण: ।
मधुस्नानपरामोदो माधुर्यैकसरसाश्रय: ॥३६॥
मदिरासिन्धुसम्भूत: सुधामज्जनतत्पर: ।
मदिराम्बुधिसंस्थायी मदिरामज्जने रत: ॥३७॥
मदिरातर्पणप्रीतो मदिरामार्जनादृत: ।
मदिरामोदसन्तोषी मदिरामोदलोलुप: ॥३८॥
कादम्बरीरससोन्मत्त: कादम्बरीप्रियाश्रित: ।
द्राक्षारससमाहलादी द्राक्षारसमदोल्बण: ॥३९॥
वारुणीमदघूर्णाम्बो वारुणीमदविह्नल: ।
नारिकेलरसास्वादी नारिकेलमधुप्रिय: ॥४०॥
तालफलरसोन्मत्तो तालमद्यपरायण: ।
पानसमद्यसुप्रीत: कदलीमद्यपानक: ॥४१॥
दाडिमीरससंप्रीतो गौडपानकलम्पट: ।
पोष्पीपानसदामत्त: पौष्पीकरण्डमण्डित: ॥४२॥
युवतीसुरतासक्तो युवतीमणिते रत: ।
मोदप्रमोदकृत्संगो भैरवानन्दवत्स: ॥४३॥
शुक्लसेव्य: शुक्लतुष्ट: शुक्लसिद्धिवरप्रद: ।
शुक्लधातुमह:पूज्य ओजश्शक्तिप्रकाशन: ॥४४॥
शुक्रादिमान्त्रिकैर्धुर्यैरर्धरात्रप्रपूजित: ।
मुक्तकच्छो मुक्तकेशो नग्नकान्तासमाश्रित: ॥४५॥
ताम्बूलचर्वणायुक्त: कर्पूरवीटिकामद: ।
कान्ताचर्वितताम्बूलरसास्वादनलम्पट: ॥४६॥
विशेषत: कलियुगे सिद्धिद: सुरपादप: ।
महापद्मादिखर्वान्तनिधिपौष्कल्यपोषक: ॥४७॥
स्वल्पायाससुसंप्रीत: कलौ तूर्णफलप्रद: ।
पितृकाननसंस्थायी पितृकाननसिद्धिद: ॥४८॥
माचीपत्रसमाराध्यो बृहतीपत्रतोषित: ।
दूर्वायुग्मनमस्याको धुत्तूरदलपूजित: ॥४९॥
विष्णुक्रान्तसपर्याको गण्डलीपत्रसेवित: ।
अर्कपत्रसुसंराध्योऽर्जुनपत्रकपूजित: ॥५०॥
नानापत्रसुसंप्रीतो नानापुष्पसुसेवित: ।
सहस्रार्चनपूजायां सहस्रकमलप्रिय: ॥५१॥
पुन्नागपुष्पसंप्रीतो मन्दारकुसुमप्रिय: ।
बकुलपुष्पसन्तुष्टो धुत्तूरसुमशेखर: ॥५२॥
रसालपुष्पसंशोभी केतकीपुष्पसुप्रिय: ।
पारिजातप्रसूनाढयो माधवीकुन्दतोषित: ॥५३॥
शम्यालंकारसुप्रीतो मृणालपाटलीप्रिय: ।
लक्षपंकजपूजायामणिमादिप्रसाधक: ॥५४॥
संहितापदपाठादिघनान्तज्ञानदायक: ।
अष्टावधानसन्धायी शतावधानपोषक: ॥५५॥
साहस्त्रिकावधानश्रीपरिपाटीप्रवर्धन: ।
मनश्चिन्तितविज्ञाता मनसा चिन्तितप्रद: ॥५६॥
भक्तत्राणव्यग्रचित्त: स्मृतिमात्रभयप्रद: ।
स्मृतिमात्राखिलत्राता साधकेष्टदतल्लज: ॥५७॥
स्वसाधकविपक्षच्छिद्‌ विपक्षजनभक्षक; ।
व्याधिहन्ता व्यथाहन्ता महाव्याधिविनाशन: ॥५८॥
पैत्तिकार्तिप्रशमन: श्लैष्मिकस्य विनाशक: ।
वातिकज्वरविध्वंसी शूलगुल्मादिनाशन: ॥५९॥
नेत्ररोगप्रशमनो नित्यज्वरविनाशन: ।
कासादिव्याधिसंहर्ता सर्वज्वरविनाशन: ॥६०॥
आधिहन्ता तमोहन्ता सर्वापद्विनिवारक: ।
धनदायी यशोदायी ज्ञानदायी सुरद्रुम: ॥६१॥
कल्पत्वदायकश्चिन्तामणिरायुष्यदायक: ।
परकायप्रवेशादियोगसिद्धिविधायक: ॥६२॥
महाधनित्वसन्धाता धराधीशत्वदायक: ।
तापत्रयाग्निसन्तप्तसमाहलादनकौमुदी ॥६३॥
जन्मव्याधिजरामृत्युमहाव्याधिविनाशक: ।
संसारकाननच्छेत्ता ब्रह्मविद्याप्रकाशक: ॥६४॥
संसारभयविध्वंसिपराकामकलावपु: ।
उच्छिष्टाख्यगणाधीशो वामाचरणपूजित: ॥६५॥
नवाक्षरीमन्त्रराजो दशवर्णकमन्त्रराट्‌ ।
एकादशाक्षरीरूप: सप्तविंशतिवर्णक: ॥६६॥
षट्रत्रिंशदर्णसंपूज्यो बलिमन्त्रप्रपूजित: ।
द्वादशाक्षरसंनिष्ठ एकोनविंशतीष्टद: ॥६७॥
सप्तवर्णाधिकत्रिंशदर्णमन्त्रस्वरुपक: ।
द्वात्रिंशदक्षरारूढो‍ऽदक्षिणाचारसेवित: ॥६८॥
पञ्चावृतिकयन्त्रोत्थवरिवस्याविधिप्रिय: ।
नववर्णादिमन्त्रौघसम्प्रपूजितपादुक: ॥६९॥
परौघीयगुरुव्यूहसन्तर्पणसुसाधित: ।
महत्पदसमायुक्तपादुकापूजनप्रिय: ॥७०॥
दक्षिणाभिमुखेशस्य पूजनेन वरप्रद: ।
दिव्यवृन्दसिद्धवृन्दमानवौघनिषेवित: ॥७१॥
त्रिवारं मूलमन्त्रेण बिन्दुचक्रे सुतर्पित: ।
षडङ्गदेवतापूज्य: षण्मुखाम्नायराजित: ॥७२॥
तुषारसमशोभाकहृदयाम्बानमस्कृत: ।
स्फटिकाश्र्मसमानश्रीशिरोदेवीनिषेवित: ॥७३॥
श्यामशोभासमुज्जृम्भिशिकादेवीप्रपूजित: ।
इन्द्रनीलमणिच्छायकवचाम्बापरीवृत: ॥७४॥
कृष्णवर्णसुशोभिश्रीनेत्रमातृसमावृत: ।
आरुण्यौघनदीमज्जदस्त्राम्बासेवितांघ्रिक: ॥७५॥
वसुदलाब्जमूलेषु शक्त्यष्टकसमन्वित: ।
विद्यापूज्यो विश्वधात्रीभोगदार्चितपादुक: ॥७६॥
विघ्ननाशिकया पूज्यो निधिप्रदपरीवृत: ।
पापघ्निकापूज्यपाद: पुण्यादेवीनिषेवित: ॥७७॥
अन्वर्थनामसंराजिशशिप्रभाप्रपूजित: ।
दलाष्टकस्य मध्येषु सिद्धयष्टकपरीवृत: ॥७८॥
अणिम्नीपूजितपदो महिम्न्यार्चितपादुक: ।
लघिम्नीचिन्तितपदो गरिम्णीपूजितांघ्रिक: ॥७९॥
ईशित्वार्चितदेवेन्द्रो वशित्वार्चितवैभव: ।
प्राकाम्यदेवीसंप्रीत: प्राप्तिसिद्धिप्रपूजित: ॥८०॥
बाह्याष्टदलराजीवे वक्रतुण्डादिरूपक: ।
वक्रतुण्ड एकदंष्ट्रो महोदरो गजानन: ॥८१॥
लम्बोदराख्यो विकटो विघ्नराड्‌ धूम्रवर्णक: ।
बहिरष्टदलाग्रेषु ब्राहम्यादिमातृसेवित: ॥८२॥
मृगचर्मावृतस्वर्णकान्तिब्राह्मीसमावृत: ।
नृकपालादिसंबिभ्रच्चन्द्रगौरमहेशिक: ॥८३॥
इन्द्रगोपारुणच्छायकौमारीवन्द्यपादुक:  ।
नीलमेघसमच्छायवैष्णवीसुपरिष्कृत: ॥८४॥
अञ्जनाद्रिसमानश्रीवाराहीपर्यलङकृत: ।
इन्द्रनीलप्रभापुञ्जलसदिन्द्राणिकायुत: ॥८५॥
शोणवर्णसमुल्लासिचामुण्डार्चितपादुक: ।
स्वर्णकान्तितिरस्कारिमहालक्ष्मीनिषेवित: ॥८६॥
ऐरावतादिवज्रादिदेवेन्द्रादिप्रपूजित: ।
पञ्चावृतिनमस्यायामणिमादिप्रकाशक: ॥८७॥
संगुप्तविद्य: संगुप्तवरिवस्याविधिप्रिय: ।
वामाचरणसुप्रीत: क्षिप्रसन्तुष्टमानस: ॥८८॥
कोंकाचलशिरोवर्ती कोंकाचलजनप्रिय: ।
कोंकाम्बुदजलास्वादी कावेरीतीरवासक: ॥८९॥
जाह्नवीमज्जनासक्त: कालिन्दीमज्जने रत: ।
शोणभद्राजलोद्भूत: शोणपाषाणरूपक: ॥९०॥
सरय्वाप:प्रवाहस्थ: नर्मदावारिवासक: ।
कौशिकीजलसंवासश्चन्द्रभागाम्बुनिष्ठित: ॥९१॥
ताम्रपर्णीतटस्थायी महासारस्वतप्रद: ।
महानदीतटावासो ब्रह्मपुत्राम्बुवासक: ॥९२॥
तमसातमआकारो महातमोऽपहारक: ।
क्षीरापगातीरवासी क्षीरनीरप्रवर्धक: ॥९३॥
कामकोटीपीठवासी शंकरार्चितपादुक: ।
ऋश्यश्रृंगपुरस्थायी सुरेशार्चितवैभव: ॥९४॥
द्वारकापीठसंवासी पद्मपादार्चितांघ्रिक: ।
जगन्नाथपुरस्थायी तोटकाचार्यसेवित: ॥९५॥
ज्योतिर्मठालयस्थायी हस्तामलकपूजित: ।
विद्याभोगयशोमोक्षयोगलिंगप्रतिष्ठित: ॥९६॥
पञ्चलिंगप्रतिष्ठायी द्वादशलिंगसंस्थित: ।
कोलाचलपुरस्थायी कामेशीनगरेश्वर: ॥९७॥
ज्वालामुखीमुखस्थायी श्रीशैलकृतवासक: ।
लंकेश्वर: कुमारीश: काशीशो मथुरेश्वर: ॥९८॥
मलयाद्रिशिरोवासी मलयानिलसेवित: ।
शोणाद्रिशिखरारूढ: शोणाद्रीशप्रियंकर: ॥९९॥
जम्बूवनान्तमध्यस्थो वल्मीकपुरमध्यग: ।
पञ्चाशत्पीठनिलय: पञ्चाशदक्षरात्मक: ॥१००॥
अष्टोत्तरशतक्षेत्रोऽष्टोत्तरशतपूजित: ।
रत्नशैलकृतावास: शुद्धज्ञानप्रदायक: ॥१०१॥
शातकुम्भगिरिस्थायी शातकुम्भोदरस्थित: ।
गोमयप्रतिमाविष्ट: श्वेतार्कतनुपूजित: ॥१०२॥
हरिद्राबिम्बसुप्रीतो निम्बबिम्बसुपूजित: ।
अश्वत्थमूलसंस्थायी वटवृक्षाधरस्थित: ॥१०३॥
निम्बवृक्षस्य मूलस्थ: प्रतिग्रामाधिदैवतम्‌ ।
अश्वत्थनिम्बसंयोगे प्रियालिंगितमूर्तिक: ॥१०४॥
गंबीजरूप एकार्णो गणाध्यक्षो गणाधिप: ।
ग्लौंबीजाख्यो गणेशानो गोंकार एकवर्णक: ॥१०५॥
वीररूपो विघ्नहन्ता दृष्टादृष्टफलप्रद: ।
पत्नीवरांगसत्पाणि: सिन्दूराभ: कपालभृत्‌ ॥१०६॥
लक्ष्मीगणेशो हेमाभ एकोनत्रिंशदक्षर: ।
वामाङ्गाविष्टलक्ष्मीको महाश्रीप्रविधायक: ॥१०७॥
त्र्यक्षर: शक्तिगणप: सर्वसिद्धिप्रपूरक: ।
चतुरक्षरशक्तीशो हेमच्छायस्त्रिनेत्रक: ॥१०८॥
क्षिप्रप्रसादपंक्तयर्णो रक्ताभ: कल्पवल्लिभृत्‌ ।
पञ्चवक्त्र: सिंहवाहो हेरम्बश्चतुरर्णक: ॥१०९॥
सुब्रह्मण्यगणेशानो धात्वर्ण: सर्वकामद: ।
अरुणाभतनुश्रीक: कुक्कुटोद्यत्करान्वित: ॥११०॥
अष्टविंशतिवर्णात्ममन्त्रराजसुपूजित: ।
गन्धर्वसिद्धसंसेव्यो व्याघ्रद्विपादिभीकर: ॥१११॥
मन्त्रशास्त्रमहोदन्वत्समुद्यतकलानिधि: ।
जनसम्बाधसंमोही नवद्रव्यविशेषक: ॥११२॥
कामनाभेदसंसिद्धविविधध्यानभेदक: ।
चतुरावृत्तिसंतृप्तिप्रीतोऽभीष्टसमर्पक: ॥११३॥
चन्द्रचन्दनकाश्मीरकस्तूरीजलतर्पित: ।
शुण्डाग्रजलसंतृप्तिकैवल्यफलदायक: ॥११४॥
शिर:कृतपयस्तृप्तिसर्वसम्पद्विधायक: ।
गुह्यदेशमधुद्रव्यसन्तृप्त्या कामदायक: ॥११५॥
नेत्रद्वयमधुद्रव्यतृप्त्याकृष्टिविधायक: ।
पृष्ठदेशघृतद्रव्यतृप्तिभूपवशंकर: ॥११६॥
एरण्डतैलसन्तृप्तिरण्डाकर्षकनाभिक: ।
ऊरुयुग्मकतैलीयतर्पणातिप्रमोदित: ॥११७॥
प्रीतिप्रवर्धकांसीयपय: पय:प्रतर्पण: ।
धर्मवर्धकतुण्डीयद्रव्यत्रयसुतर्पण: ॥११८॥
अष्टद्रव्याहुतिप्रीतो विविधद्रव्यहोमक: ।
ब्राह्ममुहूर्तनिष्पन्नहोमकर्मप्रसादित: ॥११९॥
मधुद्रव्यकहोमेन स्वर्णसमृद्धिवर्धक: ।
गोदुग्धकृतहोमेन गोसमृद्धिविधायक: ॥१२०॥
आज्याहुतिकहोमेन लक्ष्मीलासविलासक: ।
शर्कराहुतिहोमेन काष्ठाष्टकयश:प्रद ॥१२१॥
दधिद्रव्यकहोमेन सर्वसम्पत्तिदायक: ।
शाल्यन्नकृतहोमेनान्नसमृद्धिवितारक: ॥१२२॥
सतुण्डलतिलाहुत्या द्रव्यकदम्बपूरक; ।
लाजाहुतिकहोमेन दिगन्तव्यापिकीर्तिद: ॥१२३॥
जातीप्रसूनहोमेन मेधाप्रज्ञाप्रकाशक: ।
दूर्वात्रिकीयहोमेन पूर्णायु:प्रतिपादक: ॥१२४॥
सुपीतसुमहोमेन वैरिभूपतिशिक्षक: ।
बिभीतकसमिद्धोमै:  स्तम्भोच्चाटनसिद्धिद: ॥१२५॥
अपामार्गसमिद्धोमै: पण्ययोषावशंकर: ।
एरण्डकसमिद्धोमै: रण्डासंघवशंकर: ॥१२६॥
निम्बद्रुदलहोमेन विद्वेषणविधायक: ।
घृताक्तदौग्धशाल्यन्नहोमैरिष्टफलप्रद: ॥१२७॥
तिलादिचतुराहुत्या सर्वप्राणिवशंकर: ।
नानाद्रव्यसमिद्धोमैराकर्षणादिसिद्धिद: ॥१२८॥
त्रैलोक्यमोहनो विघ्नस्त्र्यधिकत्रिंशदर्णक: ।
द्वादशाक्षरशक्तीश: पत्नीवरांगहस्तक: ॥१२९॥
मुक्ताचन्द्रौघदीप्ताभो वीरविघ्नेशपद्धति: ।
एकादशाक्षरीमन्त्रोल्लासी भोगगणाधिप: ॥१३०॥
द्वात्रिंशदर्णसंयुक्तो हरिद्रागणपो महान्‌ ।
जगत्रयहितो भोगमोक्षद: कविताकर: ॥१३१॥
षडर्ण: पापविध्वंसी सर्वसौभाग्यदायक: ।
वक्रतुण्डाभिध: श्रीमान्‌ भजतां कामदो मणि: ॥१३२॥
मेघोल्कादिमहामन्त्र: सर्ववश्यफलप्रद: ।
आथर्वणिकमन्त्रात्मा रायस्पोषादिमन्त्रराट्‌ ॥१३३॥
वक्रतुण्डेशगायत्रीप्रतिपादितवैभव: ।
पिण्डामन्त्रादिमालान्तसर्वमन्त्रौघविग्रह: ॥१३४॥
संजप्तिहोमसंतृप्तिसेकभोजनसाधित: ।
पञ्चाङ्गकपुरश्चर्योऽर्णलक्षजपसाधित: ॥१३५॥
कोटयावृत्तिकसञ्जप्तिसिद्धीश्वरत्वदायक: ।
कृष्णाष्टमीसमारब्धमासेनैकेन साधिन: ॥१३६॥
मातृकया पुटीकृत्य मासेनैकेन साधित: ।
भूतलिप्या पुटीकृत्य मासेनैकेन साधित: ॥१३७॥
त्रिषष्टयक्षरसंयुक्तमातृकापुटसिद्धिद: ।
कृष्णाष्टमीसमारब्धदिनसप्तकसिद्धित: ॥१३८॥
अर्केन्दुग्रहकालीनजपाज्झटितिसिद्धित: ।
निशात्रिकालपूजाकमासेनैकेन सिद्धिद: ॥१३९॥
मन्त्रार्णौषधिनिष्पन्नगुटिकाभि: सुसिद्धिद: ।
सूर्योदयसमारम्भदिनेनैकेन साधिन: ॥१४०॥
सहस्राराम्बुजारूढदेशिकस्मृतिसिद्धिद: ।
शिवोहंभावनासिद्धसर्वसिद्धिविलासक: ॥१४१॥
पराकामकलाध्यानसिद्धीश्वरत्वदायक: ।
अकारोऽग्रियपूजाकोऽमृतानन्ददयक: ॥१४२॥
अनन्तोऽनन्तावतारेष्वनन्तफलदायक: ।
अष्टाङ्गपातसंप्रीतोऽष्टविधमैथुनप्रिय: ॥१४३॥
अष्टपुष्पसमाराध्योऽष्टाध्यायीज्ञानदायक: ।
आरब्धकर्मनिर्विघ्नपूरयिताऽक्षपाटिक: ॥१४४॥
इन्द्रगोपसमानश्रीरिक्षुभक्षणलालस: ।
ईंकारवर्णसम्बुद्धपराकामकलात्मक: ॥१४५॥
ईशानपुत्र ईशान ईषणात्रयमार्जक: ।
उद्दण्ड उग्र उदग्र उण्डेरकबलिप्रिय: ॥१४६॥
ऊर्जस्वानूष्मलमद ऊहापोहदुरासद: ।
ऋजुचित्तैकसुलभ ऋणत्रयविमोचक: ॥१४७॥
ऋगर्थवेत्ता ऋकार ऋकाराक्ष्रररूपधृक्‌ ।
लृवर्णरूपो लृवर्णो लृकाराक्षरपूजित: ॥१४८॥
एधिताखिलभक्तश्रीरेधिताखिलसंश्रय: ।
एकाररूप ऐकार ऐंपुटितस्मृतिन्दुक: ॥१४९॥
ओंकारवाच्या ओंकार ओंकाराक्षररूपधृक्‌ ।
ओंकाराढयगभूयुक्त औंपूर्वयुग्गकारक: ॥१५०॥
अंशांशिभावसन्दृष्टोंशांशिभावविवर्जित: ।
अ:कारान्तसमस्ताच्कवर्णमण्डलपूजित: ॥१५१॥
कतृतीयविसर्गाढय: कतृतीयार्णकेवल: ।
कर्पूरतिलकोद्भासिललाटोर्ध्वप्रदेशक: ॥१५२॥
खल्वाटभूमिसंरक्षी खल्वाटबुद्धिभेषजम्‌ ।
खट्वांगायुधसंयुक्त: खड्‌गोद्यतकारान्वित: ॥१५३॥
खण्डिताखिलदुर्भिक्ष: खनिलक्ष्मीप्रदर्शक: ।
खदिराधिकसाराढय: खलीकृतविपक्षक: ॥१५४॥
गान्धर्वविद्याचतुरो गन्धर्वनिकरप्रिय: ।
घपूर्वबीजसन्निष्ठो घोरघर्घरबृंहित: ॥१५५॥
घण्टानिनादसन्तुष्टो घार्णो घनागमप्रिय: ।
चतुर्वेदेषु संगीतश्चतुर्थवेदनिष्ठित: ॥१५६॥
चतुर्दशकसंयुक्तचतुर्युक्तचतुश्शत: ।
चतुर्थीपूजनप्रीतश्चतुरात्मा चतुर्गति: ॥१५७॥
चतुर्थीतिथिसम्भूतश्चतुर्वर्गफलप्रद: ।
छत्रीच्छद्मच्छलश्छन्दोवपुश्छन्दावतारक: ॥१५८॥
जगद्वन्धुर्जगन्माता जगद्रक्षी जगन्मय: ।
जगद्योनिर्जगद्रूपो जगदात्मा जगन्निधि: ॥१५९॥
जरामरणविध्वंसी जगदानन्ददायक: ।
जागुडानुकृतिच्छायो जाग्रदादिप्रकाशक: ॥१६०॥
जाम्बूनदसमच्छायो जपसम्प्रीतमानस: ।
जपयोगसुसंवेद्यो जपतत्परसिद्धिद: ॥१६१॥
जपाकुसुमसंकाशो जातीपूजकवाक्प्रद: ।
जयन्तीदिनसुप्रीतो जयन्तीपूजितांघ्रिक: ॥१६२॥
जगद्भानतिरस्कारी जगद्भानतिरोहित: ।
जगद्रूपमहामायाधिष्ठानचिन्मयात्मक: ॥१६३॥
झंझानिलसमश्वासी झिल्लिकासमकान्तिक: ।
झलझ्झलासुसंशोभिशूर्पाकृतिद्विकर्णक: ॥१६४॥
टंककर्मविनाभावस्वयम्भूतकलेवर: ।
ठक्कुरष्ठक्कुराराध्यष्ठक्कुराकृतिशोभित: ॥१६५॥
डिण्डिमस्वनसंवादी डमरुप्रियपुत्रक: ।
ढक्कावादनसन्तुष्टो ढुण्डिराजविनायक: ॥१६६॥
तुन्दिलस्तुन्दिलवपुस्तपनस्तापरोषहा ।
तारकब्रह्मसंस्थानस्तारानायकशेखर: ॥१६७॥
तारुण्याढयवधूसंगी तत्त्ववेत्ता त्रिकालवित्‌ ।
स्थूल: स्थूलकर: स्थेय: स्थितिकर्ता स्थितिप्रद: ॥१६८॥
स्थाणु: स्थिर: स्थलेशायी स्थाण्डिलकुलपूजित: ।
दुःखहन्ता दुःखदायी दुर्भिक्षादिविनाशक: ॥१६९॥
धनधान्यप्रदो ध्येयो ध्यानस्तिमितलोचन: ।
धीरो धीर्धीरधीर्धुर्यो धुरीणत्वप्रदायक: ॥१७०॥
ध्यानयोगैकसन्दृष्टो ध्यानयोगैकलम्पट: ।
नारायणप्रियो नम्यो नरनारीजनाश्रय: ॥१७१॥
नग्नपूजसन्तुष्टो नग्ननीलासमावृत: ।
निरञ्जनो निराधारो निर्लेपो निरवग्रह: ॥१७२॥
निशीथिनीनमस्याको निशीथिनीजपप्रिय: ।
नामापारायणप्रीतो नामरूपप्रकाशक: ॥१७३॥
पुराणपुरुष: प्रातस्सन्ध्यारुणवपु:प्रभ ।
फुल्लपुष्पसमूहश्रीसम्भूषितसुमस्तक: ॥१७४॥
फाल्गुनानुजपूजाक: फेत्कारतन्त्रवर्णित: ।
ब्राह्मणादिसमाराध्यो बालपूज्यो बलप्रद: ॥१७५॥
बाणार्चितपदद्वन्द्वो बालकेलिकुतूहल: ।
भवानीहृदयानन्दी भावगम्यो भवात्मज: ॥१७६॥
भवेशो भव्यरूपाढयो भार्गवेशो भृगो: सुत: ।
भव्यो भव्यकलायुक्तो भावनावशतत्पर: ॥१७७॥
भगवान्‌ भक्तिसुलभो भयहन्ता भयप्रद: ।
मायावी मानदो मानी मनोभिमानशोधक: ॥१७८॥
महाहवोद्यतक्रीडो मन्दहासमनोहर: ।
मनस्वी मानविध्वंसी मदलालसमानस: ॥१७९॥
यशस्वी यशआशंसी याज्ञिको याज्ञिकप्रिय: ।
राजराजेश्वरो राजा रामो रमणलम्पट: ॥१८०॥
रसराजसमास्वादी रसराजैकपूजित: ।
लक्ष्मीवान्‌ लक्ष्मसंपन्नो लक्ष्यो लक्षणसंयुत: ॥१८१॥
लक्ष्यलक्षणभावस्थो लययोगविभावित: ।
वीरासनसमासीनो विरवन्द्यो वरेण्यद: ॥१८२॥
विविधार्थज्ञानदाता वेदवेदान्तवित्तम: ।
शिखिवाहसमारूढ: शिखिवाहननाथित: ॥१८३॥
श्रीविद्योपासनप्रीत: श्रीविद्यामन्त्रविग्रह: ।
षडाधारक्रमप्रीत: षडाम्नायेषु संस्थित: ॥१८४॥
षडदर्शनीपारदृश्वा षडध्वातीतरूपक: ।
षडूर्मिवृन्दविध्वंसी षट्‌कोणमध्यबिन्दुग: ॥१८५॥
षटत्रिंशत्तत्त्वसंनिष्ठ: षटकर्मसंघसिद्धिद: ।
षड्‌वैरिवर्गविध्वंसिविघ्नेश्वरगजानन: ॥१८६॥
सत्ताज्ञानादिरूपाढय: साहसाद्भुतखेलन: ।
सर्परूपधर:संवित्‌ संसाराम्बुधितारक: ॥१८७॥
सर्पसङ्घसमाश्लिष्ट: सर्पकुण्डलितोदर: ।
सप्तविंशतिऋक्पूज्य: स्वाहायुङमन्त्रविग्रह: ॥१८८॥
सर्वकर्मसमारम्भसम्पूजितपदद्वय: ।
स्वयम्भू: सत्यसङ्कल्प: स्वयंप्रकाशमूर्तिक: ॥१८९॥
स्वयम्भूलिंगसंस्थायी स्वयम्भूलिंगपूजित: ।
हव्यो हुतप्रोयो होता हुतभुग्‌ हवनप्रिय: ॥१९०॥
हरलालनसन्तुष्टो हलाहलाशिपुत्रक: ।
ह्नींकाररूपो हुंकारो हाहाकारसमाकुल: ॥१९१॥
हिमाचलसुतासूनुर्हेमभास्वरदेहक: ।
हिमाचलशिखारूढो हिमधामसमद्युति: ॥१९२॥
क्षोभहन्ता क्षुधाहन्ता क्षैण्यहन्ता क्षमाप्रद: ।
क्षमाधारी क्षमायुक्त: क्षपाकरनिभ: क्षमी ॥१९३॥
ककारादिक्षकारान्तसर्वहल्कप्रपूजित: ।
अकारादिक्षकारान्तवर्णमालाविजृम्भित: ॥१९४॥
अकारादिक्षकारान्तमहासरस्वतीमय: ।
स्थूलतमशरीराढय: कारुकर्मविजृम्भित: ॥१९५॥
स्थूलतरस्वरूपाढयश्चक्रजालप्रकाशित: ।
स्थूलरूपसमुज्जृम्भीहृदब्जध्यानरूपक: ॥१९६॥
सूक्ष्मरूपसमुल्लासी मन्त्रजालस्वरूपक: ।
सूक्ष्मतरतनुश्रीक: कुण्डलिनीस्वरूपक: ॥१९७॥
सूक्ष्मतमवपुश्शोभी पराकामकलातनू: ।
पररूपसमुद्भासी सच्चिदानन्दविग्रह: ॥१९८॥
परापरवपुर्धारी सप्तरूपविलासित: ।
षडाम्नायमहामन्त्रन्कुरुम्बनिषेवित: ॥१९९॥
तत्पुरुषमुखोत्पन्नपूर्वाम्नायमनुप्रिय: ।
अघोरमुखसञ्जातदक्षिणाम्नायपूजित: ॥२००॥
सद्योजातमुखोत्पन्नपश्चिमाम्नायसेवित: ।
वामदेवमुखोत्पन्नोत्तराम्नायप्रपूजित: ॥२०१॥
ईशानमुखसञ्जातोर्ध्वाम्नायेनानुसेवित: ।
विमर्शमुखसञ्जातानुत्तराम्नायपूजित: ॥२०२॥
तोटकाचार्यसन्दिष्टपूर्वाम्नायकमन्त्रक: ।
सुरेशसमुपादिष्टदक्षिणाम्नायमन्त्रक: ॥२०३॥
पद्मपादसमादिष्टपश्चिमाम्नायमन्त्रक: ।
हस्तामलकसन्दिष्टोत्तराम्नायकमन्त्रक: ॥२०४॥
शंकराचार्यसन्दिष्टोर्ध्वाम्नायाखिलमन्त्रक: ।
दक्षिणामूर्तिसंनिष्ठानुत्तराम्नायमन्त्रक: ॥२०५॥
सहजानन्दसन्निष्ठसर्वाम्नायप्रकाशक: ।
पूर्वाम्नायकमन्त्रौद्यै: सृष्टिशाक्तिप्रकाशक: ॥२०६॥
दक्षिणाम्नायमन्त्रौघै: स्थितिशक्तिप्रकाशक: ।
पश्चिमाम्नायमन्त्रौघैर्हृतिशक्तिप्रकाशक: ॥२०७॥
उत्तराम्नायमन्त्रौघैस्तिरोधानप्रकाशक: ।
ऊर्ध्वाम्नायकमन्त्रौघैरनुग्रहप्रकाशक: ॥२०८॥
अनुत्तरगमन्त्रौघै: सहजानन्दलासक: ।
सर्वाम्नायकसन्निष्ठानुस्यूतचित्सुखात्मक: ॥२०९॥
सृष्टिकर्ता ब्रह्मरूपो गोप्ता गोविन्दरूपक: ।
संहारकृद्रुद्ररूपस्तिरोधायक ईश्वर: ॥२१०॥
सदाशिवोऽनुग्रहीता पञ्चकृत्यपरायण: ।
अणिमादिगुणास्पृष्टो निर्गुणानन्दरूपक: ॥२११॥
सर्वात्मभावनारूप: सुखमात्रानुभावक: ।
स्वस्वरूपसुसंशोभी ताटस्थिकस्वरूपक: ॥२१२॥
षडगुणोऽखिलकल्याणगुणराजिविराजित: ।
यज्ञाग्निकुण्डसम्भूत: क्षीरसागरमध्यग: ॥२१३॥
त्रिदशकारुनिष्पन्नस्वानन्दभवनस्थित: ।
ऊरीकृतेशपुत्रत्वो नीलवाणीविवाहित: ॥२१४॥
नीलसरस्वतीमन्त्रजपतात्पर्यसिद्धिद: ।
विद्यावदसुरध्वंसी सुररक्षासमुद्यत: ॥२१५॥
चिन्तामणिक्षेत्रवासी चिन्तिताखिलपूरक: ।
महापापौघविध्वंसी देवेन्द्रकृतपूजन: ॥२१६॥
तारारम्भी नमोयुक्तो भगवत्पदङेन्तग ।
एकदंष्ट्रायसंयुक्तो हस्तिमुखायसंयुत: ॥२१७॥
लम्बोदरचतुर्थ्यन्तविराजितकलेवर: ।
उच्छिष्टपदसंराजी महात्मनेपदप्रिय: ॥२१८॥
आंक्रोंह्नींगंसमायुक्तो घेघेस्वाहासमापित: ।
तारारब्धमहामन्त्रो हस्तिमुखान्तडेयुत: ॥२१९॥
लम्बोदरायसंयुक्तो डेन्तोच्छिष्टमहात्मयुक्‌ ।
पाशांकुशत्रपामारो हृल्लेखासमलंकृत: ॥२२०॥
वर्मघेघेसमारूढ उच्छिष्टायपदोपध: ।
वह्निजायासुमस्पूर्णो मन्त्रराजद्वयान्वित: ॥२२१॥
हेरम्बाख्यगणेशानो लक्ष्मीयुतगजानन: ।
तारुण्येशो बालरूपी शक्तीशो वीरनामक: ॥२२२॥
ऊर्ध्वसमाख्य उच्छिष्टो विजयो नृत्यकर्मक: ।
विघ्नविध्वंसिविघ्नेशो द्विजपूर्वगणाधिप: ॥२२३॥
क्षिप्रेशो वल्लभाजानिर्भक्तीश: सिद्धिनायक: ।
द्‌व्यष्टावतारसम्भिन्नलीलावैविध्यशोभित: ॥२२४॥
द्वात्रिंशदवताराढयो द्वात्रिंशद्दीक्षणक्रम: ।
शुद्धविद्यासमारब्धमहाषोडशिकान्तिम: ॥२२५॥
महत्पदसमायुक्तपादुकासंप्रतिष्ठित: ।
प्रणवादिस्त्रितारीयुग्‌ बालाबीजकशोभित: ॥२२६॥
वाणीभूबीजसंयुक्तो हंसत्रयसमन्वित: ।
खेचरीबीजसम्भिन्नो नवनाथसुशोभित: ॥२२७॥
प्रासादश्रीसमायुक्तो नवनाथविलोमक: ।
पराप्रासादबीजाढयो महागणेशमन्त्रक: ॥२२८॥
बालाक्रमोत्क्रमप्रीतो योगबालाविजृम्भित: ।
अन्नपूर्णासमायुक्तो वाजिवाहविलासित: ॥२२९॥
सौभाग्यपूर्वविद्यायुङ रमादिषोडशीयुत: ।
उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रह: ॥२३०॥
त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिक: ।
नकुलीमातृसंयुक्तो महामातङ्गिनीयुत: ॥२३१॥
लघुवार्तालिकायुक्तस्वप्नवार्तालिकान्वित: ।
तिरस्कारिसमायुक्तो महावार्तालिकायुत: ॥२३२॥
पराबीजसमायुक्तो लोपामुद्राविजृम्भित: ।
त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्वित: ॥२३३॥
महावाक्यमहामातृचतुष्टयविलासित: ।
ब्रह्मण्यरसबीजाढयब्रह्मण्यद्वयशोभित: ॥२३४॥
सप्तदशाक्षरीशौवतत्त्वविमर्शिनीयुत: ।
चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभित: ॥२३५॥
रदनाक्षरसंशोभिगणपोच्छिष्टमन्त्रक; ।
गिरिव्याहृतिवर्णात्मगणपोच्छिष्टराजक: ॥२३६॥
हंसत्रयसमारूढो रसावाणीसमर्पित: ।
श्रीविद्यानन्दनाथाढय आत्मकपदसंयुत: ॥२३७॥
श्रीचर्यानन्दनाथाढय: श्रीमहापादुकाश्रित: ।
पूजयामिपदप्रीतो नम:पदसमापित: ॥२३८॥
गुरुमुखैकसंवेद्यो गुरुमण्डलपूजित: ।
दीक्षागुरुसमारब्धशिवान्तगुरुसेवित: ॥२३९॥
समाराध्यपदद्वन्द्वो गुरुभि: कुलरूपिभि: ।
विद्यावतारगुरुभि: सम्पूजितपदद्वय: ॥२४०॥
परौघीयगुरुप्रीतो दिव्यौघगुरुपूजित: ।
सिद्धौघदेशिकाराध्यो मानवौघनिषेवित: ॥२४१॥
गुरुत्रयसमाराध्यो गुरुषट्कप्रपूजित: ।
शाम्भवीक्रमसम्पूज्युओऽशीत्युत्तरशतार्चित; ॥२४२॥
क्षित्यादिरश्र्मिसन्निष्ठो लङ्घिताखिलरश्मिक: ।
षडन्वयक्रमाराध्यो देशिकान्वयरक्षित: ॥२४३॥
सर्वश्रुतिशिरोनिष्ठपादुकाद्वयवैभत: ।
पराकामकलारूप: शिवोहंभावनात्मक: ॥२४४॥
चिच्छक्तयाख्यपराहंयुक्‌ सर्वज्ञानिस्वरूपक: ।
संविद्विन्दुसमाख्यातोऽपराकामकलामय: ॥२४५॥
मायाविशिष्टसर्वेशो महाबिन्दुस्वरूपक: ।
अणिमादिगुणोपेत: सर्जनादिक्रियान्वित: ॥२४६॥
मायाविशिष्टचैतन्योऽगण्यरूपविलासक: ।
मिश्रकामकलारूपोऽग्नीषोमीयस्वरूपक: ॥२४७॥
मिश्रबिन्दुसमाख्याको जीववृन्दसमाश्रित: ।
कामकलात्रयाविष्टो बिन्दुत्रयविलासित: ॥२४८॥
कामकलात्रयध्यानसर्वबन्धविमोचक: ।
बिन्दुत्रयैकताध्यानविकलेवरमुक्तिद: ॥२४९॥
महायजनसंप्रीतो वीरचर्याधरप्रिय: ।
अन्तर्यागक्रमाराध्यो बहिर्यागपुरस्कृत: ॥२५०॥
आत्मयागसमाराध्य: सर्वविश्वनियामक: ।
मातृकादशकन्यासदेवताभावसिद्धिद: ॥२५१॥
प्रपञ्चयागन्यासेन सर्वेश्वरत्वदायक: ।
लघुषोढामहाषोढान्यासद्वयसमर्चित: ॥२५२॥
श्रीचक्रत्रिविधन्यासमहासिद्धिविधायक: ।
रश्मिमालामहान्यासवज्रवर्मस्वरूपक: ॥२५३॥
हंसपरमहंसाख्यन्यासद्वयविभावित: ।
महापदावनीन्यासकलाशताधिकाष्टक: ॥२५४॥
त्रिपुरापूजनप्रीत: त्रिपुरापूजकप्रिय: ।
नवावृतिमहायज्ञसंरक्षणधुरन्धर: ॥२५५॥
लम्बोदरमहारूपो भैरवीभैरवात्मक: ।
उत्कृष्टशिष्टसद्वस्तु परसंवित्तिरूपक: ॥२५६॥
शुभाशुभकरं कर्म जीवयात्राविधायक: ।
सच्चित्सुखं नामरूपमधिष्ठानात्मक: पर: ॥२५७॥
आरोपितजगज्जातं मिथ्याज्ञानममङ्गलम्‌ ।
अकारादिक्षकारान्त: शब्दसृष्टिस्वरूपक: ॥२५८॥
परावाग्‌ विमर्शरूपी पश्यन्ती स्फोटरूपधृक्‌ ।
मध्यमा चिन्तनारूपो वैखरी स्थूलवाचक: ॥२५९॥
ध्वनिरूपो वर्णरूपी सर्वभाषात्मकोऽपर: ।
मूलाधारगत: सुप्त: स्वाधिष्ठाने प्रपूजित: ॥२६०॥
मणिपूरकमध्यस्थोऽनाहताम्बुजमध्यग: ।
विशुद्धिपङ्कजोल्लास आज्ञाचक्राब्जवासक: ॥२६१॥
सहस्राराम्बुजारूढ: शिवशक्तयैक्यरूपक: ।
मूलकुण्डलिनीरूपो महाकुण्डलिनीमय: ॥२६२॥
षोडशान्तमहास्थानोऽस्पर्शाभिधमहास्थिति: ।
इदं नामसहस्रं तु सर्वसम्पत्प्रदायकम्‌ ।
धनधान्यसुताद्यष्टलक्ष्मीवृन्दप्रवर्धकम्‌ ॥२६३॥
सर्ववन्ध्यात्वदोषघ्नं सत्सन्तानप्रदायकम्‌ ।
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम्‌ ॥२६४॥
धर्ममर्थं काममोक्षौ झटितीदं प्रदास्यति: ।
निष्कामो वा सकामो वा सर्व एतत्प्रसाधयेत्‌ ॥२६५॥

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP