मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
श्रीगणेशसहस्रनाम

गणेश स्तोत्र - श्रीगणेशसहस्रनाम

गणेशपुराणातून घेतलेले श्रीगणेशसहस्रनाम

श्रीगणेशाय नम: ।

व्यास उवाच
कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान्‌ ।
शिवाय तन्‌ मम आचक्ष्व लोकानुग्रहतत्पर ॥१॥

ब्रह्मोवाच
देव एवं पुराराति: पुरत्रयजयोद्यमे
अनर्चनाद्‌ गणेशस्य जातो विघ्नाकुल: किल ॥२॥
मनसा स विनिर्धार्य ततस्तद्‌ विघ्नकारणम्‌ ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥३॥
विघ्नप्रशमनोपायमपृच्छदपराजित: ।
संतुष्ट: पूजया शम्भोर्महागणपति: स्वयम्‌ ॥४॥
सर्वविघ्नैकहरणं सर्वकामफलप्रदम्‌ ।
ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत्‌ ॥५॥
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिप: ।
एकदंष्ट्रो न्तो वक्रतुण्डो गजवक्त्रो महोदर: ॥६॥
लंबोदरो धूम्रवर्णो विकटो विघ्ननायक: ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजानन: ॥७॥
भीम: प्रमोद आमोद: सुरानन्दो मदोत्कट: ।
हेरम्ब: शम्बर: शम्भुर्लम्बकर्णो महाबल: ॥८॥
नंदनोऽलंपटोऽभीरुर्मेघनादो गणंजय: ।
विनायको विरूपाक्षो धीरशूरो वरप्रद: ॥९॥
महागणपतिर्बुद्धिप्रिय: क्षिप्रप्रसादन: ।
रुद्रिप्रियो गणाध्यक्ष उमापुत्रोऽघनाशन: ॥१०॥
कुमारग्रुरुरीशानपुत्रो : मूषकवाहन: ।
सिद्धिप्रिय: सिद्धिपति: सिद्ध: सिद्धिविनायक: ॥११॥
अविघ्मस्तुंबरु: सिंहवाहनो मोहिनीप्रिय: ।
कटंकटो राजपुत्र; शालक: संमितोऽमित: ॥१२॥
कूष्माण्डसामसंभूतिर्दुर्जयो धूर्जयो जय: ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्यय: ॥१३॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणि: ।
कवि: कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पति: ॥१४॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रिय: ।
हिरण्मयपुरान्तस्थ: सूर्यमण्डलमध्यग: ॥१५॥
कराहतिध्वस्तसिंधुसलिल: पूषदन्तभित्‌ ।
उमाङ्ककेलिकुतुकी मुक्तिद: कुलपालन: ॥१६॥
किरीटी कुण्डली हारी वनमाली मनोमय: ।
वैमुख्यहतदैत्यश्री: पादाहतिजितक्षिति: ॥१७॥
सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत्‌ ।
दुःस्वप्नहृत्‌ प्रसहनो गुणी नादप्रतिष्ठित: ॥१८॥
सुरूप: (१००) सर्वनेत्राधिवासो वीरासनाश्रय: ।
पीताम्बर: खण्डरद: खण्डेन्दुकृतशेखर: ॥१९॥
चित्रांकश्यामदशनो भालचन्द्रश्चतुर्भुज: ।
योगाधिपस्तारकस्थ: पुरुषो गजकर्णक: ॥२०॥
गाणिधिराजो विजयस्थिरो गजपतिध्वजी ।
देवदेव: स्मरप्राणदीपको वायुकीलक: ॥२१॥
विपश्चिद्वरदो नादोन्नादभिन्नबलाहक: ।
वराहरदनो मृत्युंजयो व्याघ्राजिनाम्बर: ॥२२॥
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दन: ।
शंभुवक्त्रोद्भव: शंभुकोपहा शंभुहास्यभू: ॥२३॥
शंभुतेजा: शिवाशोकहारी गौरीसुखावह: ।
उमाङ्गमलजो गौरीतेजोभू: स्वर्धुनीभव: ॥२४॥
यज्ञकायो महानादो गिरिवर्ष्मा शुभानन: ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुति: ॥२५॥
ब्रह्मांडकुंभश्चिद्‌व्योमभाल: सत्यशिरोरुह: ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक्‌ ॥२६॥
गिरीन्द्रैकरदो धर्माधर्मोष्ठ: सामबृंहित: ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिक: ॥२७॥
कुलाचलांस: सोमार्कघण्टो रुद्रशिरोधर: ।
नदीनदभुज: सर्पाङ्गुलीकस्तारकानख: ॥२८॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कट: ।
व्योमनाभि: श्रीहृदयो मेरुपृष्ठोऽर्णवोदर: ॥२९॥
कुक्षिस्थयक्षगंधर्वरक्ष: किन्नरमानुष: ।
पृथ्वीकटि: सृष्टिलिंग: शैलोरुर्दस्रजानुक: ॥३०॥
पातालजंघो मुनिपात्‌ कालाङ्गुष्ठस्त्रयीतनु: ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चल: ॥३१॥
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवर: ।
सद्भक्तध्याननिगड: पूजावारिनिवारित: ॥३२॥
प्रतापी कश्यपसुतो गणपो विष्टपी बली ।
यशस्वी धार्मिक: स्वोजा: प्रथम: प्रथमेश्वर: ॥३३॥
चिंतामणिद्वीपपति: कल्पद्रुमवनालय: ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रय: ॥३४॥
तीव्राशिरोधृतपदो ज्यालिनीमौलिलालित: ।
नन्दानन्दितपीठश्रीर्भोगदाभूषितासन: ॥३५॥
सकामदायिनीपीठ: स्फुरदुग्रासनाश्रय: ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसित: ॥३६॥
सविघ्ननाशिनीपीठ: सर्वशक्तयम्बुजाश्रय: ।
लिपिपद्मासनाधारो वह्निधामत्रयाश्रय: ॥३७॥
उन्नतप्रपदो गूढगुल्फ: संवृतपार्ष्णिक: ।
पीनजङ्घ: श्लिष्टजानु: स्थूलोरु: प्रोन्नमत्कटि: ॥३८॥
निम्ननाभि: स्थूलकुक्षि: पीनवक्षा बृहद्भुज: ।
पीनस्कन्ध: कम्बुकण्ठो लंबोष्ठो लंबनासिक: ॥३९॥
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनु: ।
ह्नस्वनेत्रत्रय: शूर्पकर्णो निबिडमस्तक: ॥४०॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरड्कुश: ।
सर्पहारकटीसूत्र: सर्पयज्ञोपवीतवान्‌ ॥४१॥
सर्पकोटीरकटक: सर्पग्रैवेयकांगद: ।
सर्पकक्ष्योदराबंध: सर्पराजोत्तरीयक: ॥४२॥
रक्तो रक्तांबरधरो रक्तमाल्यविभूषण: ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लव: ॥४३॥
श्वेत: श्वेतांबरधर: श्वेतमाल्यविभूषण: ।
श्वेतातपत्ररुचिर: श्वेतचामरवीजित: ॥४४॥
सर्वावयवसंपूर्णसर्वलक्षणलक्षित: ।
सर्वाभरणशोभाढय: सर्वशोभासमन्वित: ॥४५॥
सर्वमंगलमांगल्य: सर्वकारणकारणम्‌ ।
सर्वदैककर: शार्ङ्गी बीजापूरी गदाधर: ॥४६॥
इक्षुचापधर: शूली चक्रपाणि: सरोजभृत्‌ ।
पाशी धृतोत्पल: शालिमंजरीभृत्‌ स्वदंतभृत्‌ ॥४७॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान्‌ मुद्नरायुध: ॥४८॥
पूर्णपात्री कंबुधरो विधृतालिसमुद्नक: ।
मातुलिंगधरश्चूतकलिकाभृत्‌ कुठारवान्‌ ॥४९॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षक: ।
भारतीसुंदरीनाथो विनायकरतिप्रिय: ॥५०॥
महालक्ष्मीप्रियतम: सिद्धलक्ष्मीमनोरम: ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वर: ॥५१॥
महीवराहवामांगो रतिकंदर्पपश्चिम: ।
आमोदमोदजनन: सप्रमोदप्रमोदन: ॥५२॥
समेधितसमृद्धिश्रीऋद्धिसिद्धिप्रवर्तक: ।
दत्तसौमुख्यसुमुख: कांतिकन्दलिताश्रय: ॥५३॥
मदनावत्याश्रितांघ्रि: कृत्तदौर्मुख्यदुर्मुख: ।
विघ्नसंपल्लवोपघ्न: सेवोन्निद्रमदद्रव: ॥५४॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृत: ।
तीव्राप्रसन्ननयनो ज्वालिनीपालनैकदृक्‌ ॥५५॥
मोहिनीमोहनो (३००) भोगदायिनीकांतिमंडित: ।
कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधर: ॥५६॥
वसुंधरामदोन्नद्धमहाशंखनिधिप्रभु: ।
नमद्वसुमतीमौलिमहापद्मनिधिप्रभु: ॥५७॥
सर्वसद्नुरुसंसेव्य: शोचिष्केशहृदाश्रय: ।
ईशानमूर्धा देवेन्द्रशिखा पवननंन: ॥५८॥
अग्रप्रत्यग्रनयनो दिव्या
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान्‌ मुद्नरायुध: ॥४८॥
पूर्णपात्री कंबुधरो विधृतालिसमुद्नक: ।
मातुलिंगधरश्चूतकलिकाभृत्‌ कुठारवान्‌ ॥४९॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षक: ।
भारतीसुंदरीनाथो विनायकरतिप्रिय: ॥५०॥
महालक्ष्मीप्रियतम: सिद्धलक्ष्मीमनोरम: ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वर: ॥५१॥
महीवराहवामांगो रतिकंदर्पपश्चिम: ।
आमोदमोदजनन: सप्रमोदप्रमोदन: ॥५२॥
समेधितसमृद्धिश्रीऋद्धिसिद्धिप्रवर्तक: ।
दत्तसौमुख्यसुमुख: कांतिकन्दलिताश्रय: ॥५३॥
मदनावत्याश्रितांघ्रि: कृत्तदौर्मुख्यदुर्मुख: ।
विघ्नसंपल्लवोपघ्न: सेवोन्निद्रमदद्रव: ॥५४॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृत: ।
तीव्राप्रसन्ननयनो ज्वालिनीपालनैकदृक्‌ ॥५५॥
मोहिनीमोहनो (३००) भोगदायिनीकांतिमंडित: ।
कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधर: ॥५६॥
वसुंधरामदोन्नद्धमहाशंखनिधिप्रभु: ।
नमद्वसुमतीमौलिमहापद्मनिधिप्रभु: ॥५७॥
सर्वसदुरुसंसेव्य: शोचिष्केशहृदाश्रय: ।
ईशानमूर्धा देवेन्द्रशिखा पवननंदन: ॥५८॥
अग्रप्रत्यग्रनयनो दिव्यास्राणां प्रयोगवित्‌ ।
ऐरावतादिसर्वाशावारणावरणप्रिय: ॥५९॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रय: ।
जयाजयपरीवारो विजयाविजयावह: ॥६०॥
अजितार्चितपादाब्जो नित्यानित्यावतंसित: ।
विलासिनीकृतोल्लास: शौंडीसौंदर्यमंडित: ॥६१॥
अनन्तानन्तसुखद: सुमङ्गलसुमङ्गल: ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवित: ॥६२॥
सुभगासंश्रितपदो ललिताललिताश्रय: ।
कामिनीकामन: काममालिनीकेलिलालित: ॥६३॥
सरस्वत्याश्रयो गौरीनंदन: श्रीनिकेतन: ।
गुरुगुप्रपदो वाचासिद्धो वागीश्वरीपति: ॥६४॥
नलिनीकामुको वामारामो ज्येष्ठामनोरम: ।
रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिक: ॥६५॥
विश्वादिजननत्राण: स्वाहाशक्ति: सकीलक: ।
अमृताब्धिकृतावासो मदघूर्णितलोचन: ॥६६॥
उच्छिष्टगण उच्छिष्टगणेशो गणनायक: ।
सार्वकालिकसंसिद्धिर्नित्यशैवो दिगंबर: ॥६७॥
अनपायोऽनंतद्वष्टिरप्रमेयोऽजरामर: ।
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम्‌ ॥६८॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमल: ।
अमोघसिद्धिरद्वैतमघोरोऽप्रमितानन: ॥६९॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षण: ।
आधारपीठ आधार आधाराधेयवर्जित: ॥७०॥
आखुकेतन आशापूरक आखुमहारथ: ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालस: ॥७१॥
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवित: ।
इंद्रगोपसमानश्रीरिन्द्रनीलसमद्युति: ॥७२॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मल: ।
इध्मप्रिय इडाभाग इराधामेन्दिराप्रिय: ॥७३॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सित: ।
ईशानमौलिरीशान ईशानसुत ईतिहा ॥७४॥
ईषणात्रयकल्पान्त ईहामात्रविवर्जित: ।
उपेन्द्र (४००) उडुभृन्मौलिरुण्डेरकबलिप्रिय: ॥७५॥
उन्नतानन उत्तुंग उदारत्रिदशाग्रणी: ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासद: ॥७६॥
ऋग्यजु: सामसंभूतिऋद्धिसिद्धिप्रवर्तक: ।
ऋजुचित्तैकसुलभ ऋणत्रयविमोचक: ॥७७॥
लुप्तविघ्न: स्वभक्तानां लुप्तशक्ति: सुरद्विषाम्‌ ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशन: ॥७८॥
एकारपीठमध्यस्थ एकपादकृतासन: ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रय: ॥७९॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रद: ।
ऐरंमदसमोन्मेष ऐरावतनिभानन: ॥८०॥
ॐ कारवाच्या ॐ कार ओजस्वानोषधीपति: ।
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वन: ॥८१॥
अङ्कुश: सुरनागानामङ्कुश: सुरविद्विषाम्‌ ।
अ:समस्तविसर्गान्तपदेषु परिकीर्तित: ॥८२॥
कमंडलुधर: कल्प: कपर्दी कलभानन: ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रद: ॥८३॥
कदंबगोलकाकार: कूष्माण्डगणनायक: ।
कारुण्यदेह: कपिल: कथक: कटिसूत्रभृत्‌ ॥८४॥
ख्रर्व: खड्‌गप्रिय: खङ्गखान्तान्तस्थ: खनिर्मल: ।
खल्वाटश्रृंगनिलय: खटवाङ्गी खदुरासद: ॥८५॥
गुणाढयो गहनो गस्थो गद्यपद्यसुधार्णव: ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वज: ॥८६॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपित: ।
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरु ॥८७॥
घण्टाघर्घरिकामाली घटकुंभो घटोदर: ।
चण्डश्चण्डेश्वरसुह्रच्चण्डीशश्चण्डविक्रम: ॥८८॥
चराचरपतिश्चिन्तामणिचर्वणलालस: ।
छन्दश्छन्दोवपुश्छन्दोदुर्लक्ष्यश्छन्दविग्रह: ॥८९॥
जगद्योनिर्जगत्साक्षी जगदीशो जनन्मय: ।
जपो जपपरो जप्यो जिह्वासिंहासनप्रभु: ॥९०॥
झलज्झल्लोल्लसद्दानझंकारिभ्रमराकुल: ।
टंकारस्फारसंरावष्टंकारिमणिनूपुर: ॥९१॥
ठद्वयीपल्लवान्त:स्थ: सर्वमन्त्रैकसिद्धिद: ।
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रिय: ॥९२॥
ढक्कानिनादमुदितो ढौको (५००) ढुंढिविनायक: ।
तत्वानां परमं तत्त्वं तत्त्वंपदनिरूपित: ॥९३॥
तारकान्तरसंस्थानस्तारकस्तारकान्तक: ।
स्थाणु: स्थाणुप्रिय: स्थाता स्थावरं जङ्गमं जगत्‌ ॥९४॥
दक्षयज्ञप्रमथनो दाता दानवमोहन: ।
दयावान्‌ दिव्यविभवो दण्डभृद्दण्डनायाक: ॥९५॥
दन्तप्रभाप्रभिन्नाभ्रमालो दारणवारण: ।
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृति: ॥९६॥
धनधान्यपतिर्धन्यो धनदो धरणीधर: ।
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायण: ॥९७॥
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठित: ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामय: ॥९८॥
परं व्योम परं धाम परमात्मा परं पदम्‌ ।
परात्पर: पशुपति: पशुपाशविमोचक: ॥९९॥
पूर्णानन्द: परानन्द: पुराणपुरुषोत्तम: ।
पद्यप्रसन्ननयन: प्रणताज्ञानमोचन: ॥१००॥
प्रमाणप्रत्ययातीत: प्रणतार्तिनिवारण: ।
फलहस्त: फणिपति: फेत्कार: फाणितप्रिय: ॥१०१॥
बाणार्चिताड्‌घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पति: ॥१०२॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रिय: ।
बृहन्नादाग्य्रचीत्कारो ब्रह्माण्डवलिमेखल: ॥१०३॥
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापह: ।
भगवान्‌ भक्तिसुलभो भूतिदो भूतिभूषण: ॥१०४॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचर: ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरम: ॥१०५॥
मेखलावान्‌ मन्दगतिर्मतिमत्कमलेक्षण: ।
महाबलो महावीर्यो महाप्राणो महामना: ॥१०६॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रद: ।
यशस्करो योगगम्यो याज्ञिको याजकप्रिय: ॥१०७॥
रसो (६००) रसप्रियो रस्यो रञ्जको रावणार्चित: ।
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रद: ॥१०८॥
लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लड्डुकप्रिय: ।
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुत: ॥१०९॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचर: ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुख: ॥११०॥
वामदेवो विश्वनेता वज्रिविघ्ननिवारण: ।
विश्वबन्धनविष्कम्भाधारो विश्वेश्वरप्रभु: ॥१११॥
शब्दब्रह्म शमप्राप्य: शंभुशक्तिगणेश्वर: ।
शास्ता शिखाग्रनिलय: शरण्य: शिखरीश्वर: ॥११२॥
षडृतुकुसुमस्रग्वी षडाधार: षडक्षर: ।
संसारवैद्य: सर्वज्ञ: सर्वभेषजभेषजम्‌ ॥११३॥
सृष्टिस्थितिलयक्रीड: सुरकुञ्जरभेदन: ।
सिन्दूरितमहाकुम्भ: सदसद्‌व्यक्तिदायक: ॥११४॥
साक्षी समुद्रमथन: स्वसंवेद्य: स्वदक्षिण: ।
स्वतन्त्र: सत्यसङ्कल्प: सामगानरत: सुखी ॥११५॥
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक्‌ ।
हव्यो हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यग: ॥११६॥
क्षेत्राधिप: क्षमाभर्ता क्षमापरपरायण: ।
क्षिप्रक्षेमकर: क्षेमानन्द: क्षोणीसुरद्रुम: ॥११७॥
धर्मप्रदोऽर्थद: कामदाता सौभाग्यवर्धन: ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रद: ॥११८॥
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रद: ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रद: ॥११९॥
मेधाद: कीर्तिद: शोकहारी दौर्भाग्यनाशन: ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादन: ॥१२०॥
पराभिचारशमनो दुःखभञ्जनकारक: ।
लवस्त्रुटि: कला काष्ठा निमेषस्तत्पर: क्षण: ॥१२१॥
घटी मुहूर्तं प्रहरो दिवा नक्तम्‌ (७००) अहर्निशम्‌ ।
पक्षो मासोऽयनं वर्षं युगं कल्पो महालय: ॥१२२॥
राशिस्तारा तिथिर्योगो वार: करणमंशकम्‌ ।
लग्नं होरा कालचक्रं मेरु: सप्तर्षयो ध्रुव: ॥१२३॥
राहुर्मन्द: कविर्जीवो बुधो भौम: शशी रवि: ।
काल: सृष्टि: स्थितिर्विश्वं स्थावरं जङ्गमं च यत्‌ ॥१२४॥
भूरापोऽग्निर्मरुद्‌व्योमाहङकृति: प्रकृति: पुमान्‌ ।
ब्रह्मा विष्णु: शिवो रुद्र ईश: शक्ति: सदाशिव: ॥१२५॥
त्रिद्शा: पितर: सिद्धा यक्षा रक्षांसि किन्नरा: ।
साध्या विद्याधरा भूता मनुष्या: पशव: खगा: ॥१२६॥
समुद्रा: सरित: शैला भूतं भव्यं भवोद्भव: ।
साङख्यं पातञ्जलं योग: पुराणानि श्रुति: स्मृति: ॥१२७॥
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तर: ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम्‌ ॥१२८॥
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम्‌ ।
शैवं पाशुपतं कालामुखं भैरवशासनम्‌ ॥१२९॥
शाक्तं वैनायकं सौरं जैरं जैनमार्हतसंहिता ।
सदसद्‌व्यक्तमव्यक्तं सचेतनमचेतनम्‌ ॥१३०॥
बन्धो (८००) मोक्ष: सुखं भोगो योग: सत्यमणुर्महान्‌ ।
स्वस्ति हुं फट्‌ स्वधा स्वाहा श्रौषड्‌वौषड्‌वषण्णम: ॥१३१॥
ज्ञानं विज्ञानमानन्दो बोध: संविच्छमो यम: ।
एक एकाक्षराधार एकाक्षरपरायण: ॥१३२॥
एकाग्रधीरेकवीर एकानेकस्वरूपधृक्‌ ।
द्विरूपो द्विभुजो द्‌व्यक्षो द्विरदो द्वीपरक्षक: ॥१३३॥
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिग: ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायक: ॥१३४॥
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तिशस्त्रिलोचन: ।
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुख: ॥१३५॥
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्चय: ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तक: ॥१३६॥
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसंभव: ।
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्य: पञ्चकृत्यकृत्‌ ॥१३७॥
पञ्चाधार: पञ्चवर्ण: पञ्चाक्षरपरायण: ।
पञ्चताल: पञ्चकर: पञ्चप्रणवभावित: ॥१३८॥
पञ्चब्रह्ममयस्फूर्ति: पञ्चावरणवारित: ।
पञ्चभक्ष्यप्रिय: पञ्चबाण: पञ्चशिवात्मक: ॥१३९॥
षट्‌कोणपीठ: षट्‌चक्रधामा षड्‌ग्रन्थिभेदक: ।
षडध्वध्वान्तविध्वंसी षडङ्गुलमहाह्नद: ॥१४०॥
षण्मुख: षण्मुखभ्राता षट्‌शक्तिपरिवारित: ।
षड्‍वैरिवर्गविध्वंसी षडूर्मिभयभज्जन: ॥१४१॥
षट्‌तर्कदूर: षट्‌कर्मनिरत: षड्रसाश्रय: ।
सप्तपातालचरण: सप्तद्वीपोरुमण्डल: ॥१४२॥
सप्तस्वर्लोकमुकुट: सप्तसप्तिवरप्रद: ।
सप्ताङ्गराज्यसुखद: सप्तर्षिगणमण्डित: ॥१४३॥
सप्तच्छन्दोनिधि: सप्तहोता सप्तस्वराश्रय: ।
सप्ताब्धिकेलिकासार: सप्तमातृनिषेवित: ॥१४४॥
सप्तच्छन्दोमोदमद: सप्तच्छन्दोमखप्रभु: ।
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम्‌ ॥१४५॥
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासन: ।
अष्टशक्तिसमृद्धश्री: (९००) अष्टैश्वर्यप्रदायक: ॥१४६॥
अष्टपीठोपपीठश्रीरष्टमातृसमावृत: ।
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत्‌ ॥१४७॥
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहवि: प्रिय: ।
नवनागासनाध्यासी नवनिध्यनुशासिता ॥१४८॥
नवद्वारपुराधारो नवाधारनिकेतन: ।
नवनारायणस्तुत्यो नवदुर्गानिषेवित: ॥१४९॥
नवनाथमहानाथो नवनागविभूषण: ।
नवरत्नविचेत्राङ्गो नवशक्तिशिरोधृत: ॥१५०॥
दशात्मको दशभुजो दशदिक्पतिवन्दित: ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामक: ॥१५१॥
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रह: ।
एकादशादिभी रुद्रै: स्तुत एकादशाक्षर: ॥१५२॥
द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतन: ।
त्रयोदशभिदाभिन्नविश्वेदेवाधिदैवतम्‌ ॥१५३॥
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभु: ।
चतुर्दशादिविद्याढयश्चतुर्दशजगत्प्रभु: ॥१५४॥
सामपंचदश: पंचदशीशीतांशुनिर्मल: ।
षोडशाधारनिलय: षोडशस्वरमातृक: ॥१५५॥
षोडशान्तपदावास: षोडशेन्दुकलात्मक: ।
कलासप्तदशीसप्तदश: सप्तदशाक्षर: ॥१५६॥
अष्टादशद्वीपपतिरष्टादशपुराणकृत्‌ ।
अष्टादशौषधीसृष्टिरष्टादशविधि: स्मृत: ॥१५७॥
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविद: ।
एकविंश: पुमानेकविंशत्यंगुलिपल्लव: ॥१५८॥
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुष: ।
सप्तविंशतितारेश: सप्तविंशतियोगकृत्‌ ॥१५९॥
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्नद: ।
षट्‌त्रिंशत्तत्त्वसंभूतिरष्टात्रिंशत्कलातनु: ॥१६०॥
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गल: ।
पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रह: ॥१६१॥
पञ्चाशद्विष्णुशक्तीय: पञ्चाशन्मातृकालय: ।
द्विपञ्चाशद्वपु:श्रेणी त्रिषष्टयक्षरसंश्रय: ॥१६२॥
चतु:षष्टयर्णनिर्णेता चतु:षष्टिकलानिधि: ।
चतु:षष्टिमहासिद्धयोगिनीवृन्दवंदित: ॥१६३॥
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावन: ।
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभु: ॥१६४॥
शतानन्द: शतधृति: शतपत्रायतेक्षध: ।
शतानीक: शतमख: शतधारवरायुध: ॥१६५॥
सहस्रपत्रनिलय: सहस्रफणभूषण: ।
सहस्रशीर्षापुरुष: सहस्राक्ष: सहस्रपात्‌ ॥१६६॥
सहस्रनामसंस्तुत्य: सहस्राक्षबलापह: ।
दशसाहस्रफणभृत्फणिराजकृतासन: ॥१६७॥
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयंत्रित: ।
लक्षाधीशप्रियाधारो लक्षाधारमनोमय: ॥१६८॥
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशित: ।
चतुरशीतिलक्षाणां जीवनां देहसंस्थित: ॥१६९॥
कोटिसूर्यप्रतीकाश: कोटिचंद्रांशुनिर्मल: ।
शिवाभवाध्युष्टकोटिविनायकधुरंधर: ॥१७०॥
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युति: ।
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुक: ॥१७१॥
अनन्तनामानन्तश्रीरनन्तानन्तसौख्यद: ।
इति वैनायकं नाम्नां सहस्रमिदमीरितम्‌ ॥१७२॥
फलश्रुति: ।
इदं ब्राह्मे मुहूर्ते वै य: पठेत्‌ प्रत्यहं नर: ।
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम्‌ ॥१७३॥
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यश: ।
मेधा प्रज्ञा ध्रुति: कांति: सौभाग्यमतिरूपता ॥१७४॥
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ।
जगत्संयमनं विश्वसंवादो वादपाटवम्‌ ॥१७५॥
सभापाण्डित्यमौदार्यं गांभीर्यं बह्मवर्चसम्‌ ।
औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता ॥१७६॥
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता ।
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत्‌ ॥१७७॥
वश्यं चतुर्विधं नृणां जपादस्य प्रजायते ।
राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिण: ॥१७८॥
जप्यते यस्य वश्यार्थं स दासस्तस्य जायते ।
धर्मार्थकाममोक्षाणामनायासेन साधनम्‌ ॥१७९॥
शाकिनीडाकिनीरक्षोयक्षोरगभयापहम्‌ ।
साम्राज्यसुखदं चैव समस्तरिपुमर्दनम्‌ ॥१८०॥
समस्तकलहध्वंसि दग्धबीजप्ररोहणम्‌ ।
दु:स्वप्ननाशनं क्रुद्धस्वामिचित्तप्रसादनम्‌ ॥१८१॥
षट्‌कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम्‌ ।
परकृत्याप्रशमनं परचक्रविदमर्दनम्‌ ॥१८२॥
सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयावहम्‌ ।
सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम्‌ ॥१८३॥
पठयते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम्‌ ।
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ॥१८४॥
न तद्‌गृहं जहाति श्रीर्यत्रायं पठयते स्तव: ।
क्षयकुष्ठप्रमेहार्शोभगंदरविषूचिका: ॥१८५॥
गुल्मं प्लीहानमश्र्मानमतिसारं महोदरम्‌ ।
कासं श्वासमुदावर्तं शूलशोफादिसंभवम्‌ ॥१८६॥
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम्‌ ।
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम्‌ ॥१८७॥
आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम्‌ ।
इत्याद्युक्तमनुक्तं वा रोगं दोषादिसंभवम्‌ ॥१८८॥
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जप: ।
सकृत्पाठेन संसिद्ध: स्त्रीशूद्रपतितैरपि ॥१८९॥
सहस्रनाममन्त्रोऽयं जपितव्य: शुभाप्तये ।
महागणपते: स्तोत्रं सकाम: प्रजपन्निदम्‌ ॥१९०॥
इच्छितान्सकलान्‌ भोगानुपभुज्येह पार्थिवान्‌ ।
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमै: ॥१९१॥
चन्द्रेन्द्नभास्करोपेन्द्रब्रह्मशर्वादिसद्यसु ।
कामरूप: कामगति: कामतो विचरन्निह ॥१९२॥
भुक्त्वा यथेप्सितान्‌ भोगानभीष्टान्‌ सह बन्धुभि: ।
गणेशानुचरो भूत्वा महागणपते: प्रिय: ॥१९३॥
नन्दीश्वरादिसानन्दी नन्दित: सकलैर्गणै: ।
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालित: ॥१९४॥
शिवभक्त: पूर्णकामो गणेश्वरवरात्पुन: ।
जातिस्मरो धर्मपर: सार्वभौमोऽभिजायते ॥१९५॥
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्पर: ।
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थित: ॥१९६॥
निरन्तरोदितानन्दे परमानन्दसंविदि ।
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते ॥१९७॥
लीनो वैनायके धाम्नि रमते नित्यनिर्वृत: ।
यो नामथिर्यजेदेतैरर्चयेत्पूजयेन्नर: ॥१९८॥
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम्‌ ।
मन्त्रा: सिद्धयन्ति सर्वेऽपि सुलभास्तस्य सिद्धय: ॥१९९॥
मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम ।
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ॥२००॥
दूर्वाभिर्नामभि: पूजां तर्पणं विधिवच्चरेत्‌ ।
अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिसंयुत: ॥२०१॥
तस्येप्सितानि सर्वाणि सिद्धयन्त्यत्र न संशय: ।
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम्‌ ॥२०२॥
व्याकृतं चर्चितं ध्यातं विमृष्टमभिनंदितम्‌ ।
इहामुत्र च सर्वेषां विश्वैश्वर्यप्रदायकम्‌ ॥२०३॥
स्वच्छंदचारिणाप्येष येनायं धार्यते स्तव: ।
संरक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभि: ॥२०४॥
पुस्तके लिखितं यत्र गृहे स्तोत्रं प्रपूज्यते ।
तत्र सर्वोत्तमा लक्ष्मी: सन्निधत्ते निरन्तरम्‌ ॥२०५॥
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशैषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्नणेशसहस्रनाम्नां स्मरणेन सद्य: ॥२०६॥
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जने य: ॥
स स्यादैश्वर्यधुर्य: प्रभवति च सतां कीर्तिमुच्चैस्तनोति ।
प्रत्यूहं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रै: ॥२०७॥
अकिञ्चनोऽपि मत्प्राप्तिचिन्तको नियताशन: ।
जपेत्तु चतुरो मासान्‌ गणेशार्चनतत्पर: ॥२०८॥
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥२०९॥
आयुष्यं वीतरोगं कुलमतिविमलं संपदश्चार्तदाना: ।
कीर्तिर्नित्यावदाता भणितिरभिनवा कान्तिरव्याधिभव्या ।
पुत्रा: सन्त: कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं
नित्यं य: स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तम्‌ ॥२१०॥
लघुसहस्रनामस्तोत्रम्‌
गणञ्जयो गणपतिर्हेरंबो धरणीधर: ।
महागणपतिर्लक्षप्रद: क्षिप्रप्रसादन: ॥२११॥
अमोघसिद्धिरमृतो मन्त्रश्चिन्तामणिर्निधि: ।
सुमङ्गलो बीजमाशापूरको वरद: शिव: ॥२१२॥
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिविनायक: ।
मौदकैरेभिरत्रैकविंशत्या नामभि: पुमान्‌ ॥२१३॥
य: स्तौति मद्नतमना मदाराधनतत्पर: ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशय: ॥२१४॥
नमो नम: सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलपदैकसिद्धये
नमो नम: करिकलभाननाय ते ॥२१५॥

इति श्रीगणेशपुराणे उपासनाखण्डे महागणपतिप्रोक्तं
गणेशसहस्रनामस्तोत्रं नाम षट्‌चत्वारिंशोऽध्याय: ।
॥ श्रीगणेशार्पणमस्तु ॥
॥ श्रीरस्तु ॥

N/A

References : N/A
Last Updated : April 05, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP