आश्विनमास: - कार्तिकमासकृत्यानि

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ कार्तिकमासकृत्यानि ॥

तेषामारम्भ: शुक्लदशम्येकादशीपौर्णमासीतुलासङ्क्रमणदिनाग्यमदिने कार्य: । तत्र मुहूर्तमात्रापि सूर्योदयव्यापिनी तिथिर्ग्राह्या । तत्रादौ रनानविधि: । मुहूर्तावशिष्टायां रात्रौ तीर्थादौ गत्वा विष्णुं स्मृत्वा, देशकालौ सङ्कीर्त्य, ममानेकजन्मार्जितमहापातकादिसमस्तपापक्षयद्वारा श्रीराधादामोदरप्रीत्यर्थं कार्तिकरनानमहं करिष्ये । इति सङ्कल्प्य, नम: कमलनाभाय नमस्ते जलशायिने । नमस्तेऽस्तु हृषीकेश गृहाणर्ध्यं नमोऽस्तु ते ॥ इत्यर्ध्यं दत्वा, कार्तिकेऽहं करिष्यामि प्रात:स्नानं जनार्दन । प्रीत्यर्थं तव देवेश दामोदर मया सह ॥१॥
ध्यात्वऽहं त्वां च देवेश जलेऽस्मिन् स्नातुमुद्यत: । तव प्रसादात्पापं मे दामोदर विनश्यतु ॥२॥
इति मन्त्राभ्यां स्नात्वा पुनरर्ध्यं द्विर्दद्यात् । तत्र मन्त्रौ-व्रतिन: कार्तिके मासि स्नातस्य विधिवन्मम । गृहाणार्ध्यं मया दत्तं दनुजेन्द्र निषूदन ॥१॥
नित्ये नैमित्तिके कृष्ण क्रार्तिके पापनाशने । गृहाणार्ध्यं मया दत्तं राधया सहितो हरे ॥२॥
अयं विधि: प्रतिदिनं समान: । अनुदितहोमवत्कालापकर्षेण नित्यस्नानं सन्ध्यावन्दनं कृत्वाऽनन्तरं कार्तिकस्नानमिति मुख्य: पक्ष: । अशक्तस्य तु, नित्यस्नानं कार्तिकस्नानं च तन्त्रेण करिष्ये इति सङ्कल्प: । नम: कमलनाभायेत्यर्ध्यं दत्वा नित्यस्नानमन्त्रान् पठित्वा, कार्तिके ऽहमिति मन्त्रद्वयं पठित्वा स्नायात् । नित्यस्नानार्घ्यान्ते व्रतिनि इत्यादिमन्त्राभ्यामर्ध्यद्वयं दधादिति विशेष: । अन्यत्समानम् । समासिस्तु कार्तिकपौर्णमास्यामेव ॥

॥ आकाशदीपदानविधि: ॥

सन्ध्यायां विंशतिहस्तात्मकवंशोपरि तन्नवमांशेन विचित्रां पताकां मयूरपिच्छमुष्टिं कलशं च निधाय अभ्रादिकरण्डेषु दीपं दद्यात् । मम समस्तपितृणामुद्धारणपूर्वकविष्णुप्रीत्यर्थं आकाशदीपदानं करिष्ये । दामोदराय नभसि तुलायां लोलया सह । प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे ॥ नम: पितृभ्य: प्रेतेभ्यो नमो धर्माय विष्ण्वे । नमो यमाय रुद्राय कान्तारपतये नम: ॥ इति प्रज्वालयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP