आषाढमास: - दीपपूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


आषाढकृष्णामायां दीपपूजनविधि: । केचित्‌ गोधूमपिष्टस्य दीपं कृत्वा पूजयन्ति । केचिद्दीपिकासु निर्मलासु दीपं प्रज्वाल्य पूजयन्तीति । यथाकुलाचारं कर्त्तव्यम्‌ । आमायां प्रात: कृतनित्यक्रियो देशकालौ स्मृत्वा मम सकु० सर्वापच्छान्तिपूर्वकधनधान्यैश्वर्यपुत्रपौत्राद्यभिवृध्यर्थं दीपपूजनं करिष्ये । दीपदेवताभ्यो नम इति षोडशोपचारै: सम्पूज्य लाजान्‌ चणकांश्च समर्प्य, भो दीप ब्रह्मरू पस्त्वं ज्योतिषां प्रभुरव्यय: । आरोग्यं देहि पुत्रांश्च ह्यवैधव्यं प्रयच्छ मे ॥ इति सम्प्रार्थ्य, यस्य स्मृ० । अनेन दीपपू० दीपदेवता: प्रीयन्ताम्‌ ॥ तत: सुवासिनीं ब्राह्मणांश्च मिष्टान्नेन भोजयित्वा स्वयमपि भुञ्जीतेति । इति दीपपूजाविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP