संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
सर्व कार्य सिद्ध्यर्थे श्...

सुदर्शनषटकं - सर्व कार्य सिद्ध्यर्थे श्...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


सर्व कार्य सिद्ध्यर्थे श्री सुदर्शनषटकं ॥

सहस्रादित्य संकाशं सहस्रवदनं प्रभुम् ।
सहस्रदं सहस्रारं प्रपद्येहं सुदर्शनम् ॥ १॥

हसंतम् हारकेयुर मुकुटाङ्गद भूषणैः ।
शोभनैर्भूषिततनुं प्रपद्येहं सुदर्शनम् ॥ २॥

स्राकार सहितं मंत्रं वदतां शत्रु निग्रहम् ।
सर्वरोग प्रशमनं प्रपद्येहं सुदर्शनम् ॥ ३॥

रणत्किङ्किणि जालेन राक्षसघ्नं महात्भुतम् ।
व्याप्तकेशं विरूपाक्षं प्रपद्येहं सुदर्शनम् ॥ ४॥

हूंकार भैरवं भीमं प्रणतार्ति हरं प्रभुम् ।
सर्वदुष्ट प्रशमनं प्रपद्येहं सुदर्शनम् ॥ ५॥

फट्शारान्तमनिर्देश्यं दिव्यमंत्रेण संयुतम् ।
शुभं प्रसन्नवदनं प्रपद्येहं सुदर्शनम् ॥ ६॥

एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः ।
रक्षां करोतु सर्वात्मा सर्वत्र विजयीभवेत् ॥ ७॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP