प्रथमपरिच्छेदः - तृतीयोध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


॥ श्रीहंस उवाच ॥
जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि ।
यदा भवन्ति तस्याः समीपे तिर्गास्थितः ॥
केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः ।
मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः ॥
यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः ।
तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ॥
भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः ।
तच्छतांशो देवलोके स्थितस्य परमाणुकः ॥
तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः ।
परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ॥
परमाणुद्वयात्मातु कालो द्व्यणुक ईरितः ।
परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ॥
त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु ।
लवोवेधत्रयात्मास्यात् निमेषस्तु त्रिभिर्लवैः ॥
क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् ।
काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ॥
लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता ।
विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ॥
ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् ।
अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ॥
सपादसप्तभिर्वापि सार्धसप्तभिरेव वा ।
यामः कालोष्टभिर्वापि कालभेदेन चोदितः ॥
यामैश्चतुर्भिः अहः स्यात् तावद्भिर्यामिनीमता ।
अहोरात्रत्रिँशता च मासः पक्षद्वयात्मकः ॥
ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितम् ।
कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ॥
दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् ।
यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ॥
उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः ।
अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ॥
षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः ।
अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ॥
क्लृप्तः कृतयुगस्तस्मात् त्रेतापादोनमुच्यते ।
सहस्रषण्णवत्येतलक्षद्वादश सम्मितः ॥
त्रेतायुगस्ततः पादन्यूनो द्वापर ईरितः ।
चतुष्षष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ॥
द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः ।
द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ॥
कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः ।
चतुर्युगात्मकः कालो महायुग इतीर्यते ॥
विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः ।
क्लृप्तः कालः कालदृग्भिः महायुग इतीर्यते ॥
षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्द ईरितः ।
तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ॥
त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसम्मितः ।
द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ॥
कृतस्यादौ कृतान्ते च पृथगब्दश्चतुश्शतम् ।
सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम् ॥
सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् ।
शताब्दस्सम्मितः कालः सन्धिराद्यन्तयोः कलेः ॥
एवं दैवेन मानेन द्वदशाब्दास्सहस्रतः ।
क्लृप्तः कालः कालविद्भिः महायुग इतीर्यते ॥
सार्धाष्टादशलक्षाब्दे युगानाम् एकसप्तति ।
मिलितो मनुसन्धातभोगकाल उदीरितः ॥
द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः ।
स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ॥
प़ञ्चादशशताब्दात्मा लयः काल उदीरितः ।
चतुर्दशशताब्दात्मा लयः काल उदाहृतः ॥
तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु ।
चतुर्युगसहस्रन्तु ब्रह्मणो दिन उच्यते ॥
रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा ।
षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ॥
एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः ।
वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ॥
यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु ।
मासत्रयाधिकादब्दषट्कात् पूर्वतनादभूत् ॥
सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः ।
सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवत् ॥
नारायणादजाद्रुद्रात् क्रमात् कालानुसारतः ।
यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ॥
अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः ।
आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ॥
दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् ।
तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ॥
नाभ्युत्थिताल्लोकमयात् प्राकृतात् पद्मकोशतः ।
पाद्मः ब्रह्मोत्थितस्सार्धं सप्तत्रिंशच्चतन्मये ॥
दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः ।
व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम् ॥
एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी ।
स्वयं चात्मस्वरूपाणाम् एकीभावं करोत्यजः ॥
यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता ।
एकीभूतेपि रमति तथैकीभूतमायया ॥
तावत्कालं ततः पश्चात् सुप्तवत् स्वापयत्यजः ।
सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ॥
भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः ।
करोति पुरुषस्तस्य नायुर्मानं विधीयते ॥
एवं विधापरिमितानन्तानन्तपरात्मके ।
काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ॥
स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते ।
लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम् ॥
येऽनन्तकालतस्तस्य मृतिजन्मजरादयः ।
आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ॥
अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः ।
कृशतारोगदुरितपुण्यलेपादयस्तथा ॥
आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा ।
नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ॥
तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः ।
तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीळुषः ॥
तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः ।
यः कालः परमाण्वादि द्विपरार्धावसानकः ॥
तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः ।
तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ॥
नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः ।
नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात् ॥
अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः ।
शताब्दस्सम्मितः कालो ब्रह्मणः परसंज्ञकः ॥
सकालस्तु निमेषाख्यः अहश्च परमेशितुः ।
इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ॥
अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् ।
अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ॥
अङ्गीकरोति तं कालमहोयदखिलेश्वरः ।
रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ॥
रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः ।
निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ॥
करोति पुरुषस्तस्य आयुर्मानं विधीयते ।
एवं विधापरिमितानन्तानन्तपरात्मकः ॥
कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः ।
स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ॥
पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि ।
उत्तरत्रायास्यमानपरमाणुप्रवाहतः ॥
संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः ।
घटिकायाममासाद्या नैकदा सम्भवन्ति हि ॥
आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः ।
विष्णोः कालानन्त्यमितौ कालज्ञानप्रयोजकम् ॥
वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च ।
रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम् ॥
समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा ।
एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम् ॥
कालानन्त्यमितौ नित्यं कालज्ञानप्रयोजकम् ।
अनित्यानां जडानां च सूक्ष्मस्थूलशरीरिणाम् ॥
आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् ।
एवं कालगतिं जानन् कालभीतिं तरिष्यति ॥
एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः ।
दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ॥
नैकदाजाण्डबहुळं स्रष्टुमिच्छति केशवः ।
ब्रह्माणं गरुडं शेषम् इद्रं प्राणं रविं सुरान् ॥
एकमेकं हरिर्मुक्तंपरकाले करोत्यजः ।
तथाप्यजाण्डानन्तानां नियन्ताऽजाण्डरूपवान् ॥
हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः ।
रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ॥
तादृशानन्तरूपाणाम् अनन्त्यानन्त्ययोगतः ।
अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ॥
रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः ।
अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ॥
निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः ।
समशक्तिः समज्ञानबलादिशुभसद्गुणः ॥
समाधिकविहीनश्च रमयानन्तरुपया ।
सहस्वाधीनया सत्याऽशेषचिज्जडभृद्धरिः ॥
स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः ।
भिन्नैर्नित्यजडैस्सत्यैः भिन्नैः जीवेश्वरैः सदा ॥
विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः ।
अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ॥
पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ॥

॥ इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP